________________
१००२
शब्दरत्नमहोदधिः।
[त्रिदशायुध-त्रिनयन त्रिदशायुध पं. (त्रिदशानामायुधम्) दनु, 4, दनु । त्रिदोषज त्रि. (त्रिदोषाज्जायते जन्+ड) वात, पित्त धनुष.
અને કફનાં પ્રકોપથી પેદા થનાર સન્નિપાત રોગવિકાર त्रिदशारि पुं. (त्रिदशानामरिः) ससुर, २८क्षस..
-चिरज्वरे वातकफोल्वणे वा त्रिदोषजे वा त्रिदशालय, त्रिदशावास पुं. न. (त्रिदशानामालयम्/ | दशमूलमिश्रः- चक्रपाणिदत्तः ।
आवासः) २०, २५वत -अनुज्ञातः कचो गन्तुमियेष | त्रिधन्वन् (पुं.) ते नमनी मे २०%. त्रिदशालयम्-महा० १७६।६६।
त्रिधा स्री. (त्रि. प्रकारे धाच्) ३९॥ ॥, ३९० . त्रिदशाहार पुं. (त्रिदशानामाहारः) अमृत.
-त्रिधाऽऽत्मानं स भगवान् ससर्ज परमेश्वरः - त्रिदशी (स्त्री.) तरस..
वराहपु० । -धर्मेणार्थः समाहार्यो धर्मलब्धं त्रिधा धनम् त्रिदशेश, त्रिदशेश्वर पुं, त्रिदशेशी, त्रिदशेश्वरी -महा० १३।१४१७८
स्त्री. (त्रिदशानामीश:-ईश्वरः/त्रिदशेशः त्रिदशेश्वरः डीप) | त्रिधातु पु. (त्रान् धमाथकामान् दधाति पुष्णाति धा+तन) इंद्र. (स्त्री.) हुवा - सुराङ्गनास्त्रिदशा देवा नन्दिनी
गपति, गोश. (न. त्रयाणां धातूनां समाहारः) द्वन्द्वभिर्मता । तेषां च वन्दिनी नन्दी ईशत्वात्
ત્રણ ધાતુ, ત્રણ ધાતુનો સમુદાય. त्रिददेश्वरी-देवीपु० ४५ अ० ।
त्रिधामन् त्रि., त्रिधामूर्ति स्त्री. (त्रीणि धामानि यस्य) त्रिदिन न. (त्रयाणां दिनानां समाहारः) ए. हिवस,
જેને વાસ કરવાનાં ત્રણ સ્થળ હોય તે. (કું.) શિવ ત્રણ દિવસનો સમૂહ.
विषय -संसाराख्ये महति जलधौ मज्जतां ननिधामन् ! त्रिदिनस्पृश् पुं. (त्रिदिनं स्पृशति स्पृश्+क्विप्)
- मुकुन्दमालायाम् ११। मनि, मृत्यु, यि वृक्ष,
(न.) स्व. (न. त्रयाणां धाम्नां समाहारः/डीप वा) જ્યોતિશાસ્ત્ર પ્રસિદ્ધ ક્ષય દિવસ, એક સૂર્ય દિવસ
३ धाम -हंसो हंसेन यानेन त्रिधाम परमं ययौને ત્રણ ચંદ્ર દિવસનું મળવું તે.
भाग० ३।२४।२०। त्रिदिव पुं. न. (त्रयो ब्रह्मादयो दीव्यन्त्यत्र घबर्थे आधारे क) स्वा, 2000- त्रिमार्गयेव त्रिदिवस्य मार्गः
त्रिधामूर्ति पुं. (त्रिप्रकारा मूर्तिर्यस्य) , वि. अने.
મહેશ્વરની એવી ત્રણ પ્રકારની મૂર્તિવાળા પરમેશ્વર, कुमा० १।२८।
त्रिधार त्रि. (त्रिस्रो धारा अग्राणि त्रिष स्थानेष वा त्रिदिवा स्त्री. (त्रि+दिव्+क+टाप्) मा0२थी. नही
धाराः प्रवाहाः अस्य अस्याः वा) परवाणु, त्रिभामा ऋषिकुल्या च इक्षुदा त्रिदिवाचला -
ત્રણ ધારાવાળું, ત્રણ પ્રવાહવાળી ગંગા. मत्स्य पु० ११३ ।३१।
त्रिधारक पुं. (तिस्रो धारा अग्राण्यस्य ततः स्वार्थे त्रिदिवाधीश, त्रिदिवाधीश्वर, त्रिदिवेश पुं. (त्रिदिवस्य
___ संज्ञायां वा कन्) मे तनु तृ, 3 तृए. ___ अधीशः/अधीश्वरः/ईशः) ,द्र हेव.
त्रिधारस्नुही स्त्री. (त्रिषु भागेषु धारा यस्याः सा एव त्रिदिवोद्भव पुं. (त्रिदिवे उद्भवो यस्य) स्वभi 6त्पन
स्नुही) से तनो थोर. થનાર દેવ.
त्रिधारा स्त्री. (त्रिषु स्थानेषु धारा यस्याः) fuनही. त्रिदिवोद्भवा स्री. (त्रिदिव+उत्+भू+अच्+टाप्) | त्रिधाविशेष पुं. (त्रिधा त्रिप्रकारो विशेषः) सूक्ष्माहि हेवांगन, गंग नही, भोटी अदायी..
___३५विशेष. त्रिदिवौकस्, त्रिदिवौकस पुं. (त्रिदिवम् ओको यस्य) त्रिधासर्ग पुं. (त्रिप्रकारः सर्ग) L 4.51२नी सृष्टि, व, सु२.
અષ્ટવિધ દેવ સર્ગ-પાંચ પ્રકારનો તૈયેગ્યોનિસર્ગ અને त्रिदृश् त्रि. पुं. (तिम्रो दृशः यस्य) ३५. नेत्रवाणु, से 15t२नो भानुष्यस - अष्टविकल्पो दैवस्तैशिव, मडाव.
र्यग्योनश्च पञ्चधा भवति मानुषश्चैकविधः समासतोऽयं त्रिदोष न. (त्रयाणां दोषाणां समाहारः) ad, पित्त त्रिधासर्गः ।
भने ४६ मे. होय, मे... 58ो क्षोम.. | त्रिनयन पुं. त्रि. (त्रीणि नयनानि यस्य) मडाव, शिव त्रिदोषघ्न त्रि. (त्रिदोषं हन्ति हन्+अच्) ad, पित्त, ___-त्रिपुरघ्नं त्रिनयनं त्रिलोकेशं महौजसम्- महा० અને કફના એકઠા દોષને હણનાર.
१४।८।२७। १५. नेत्रवाणु, १९ inauj.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org