________________
त्रिजटा-त्रिदशायन
शब्दरत्नमहोदधिः।
१००१
पिनं शब्दात वराह०
थानामा
त्रिजटा स्त्री. (तिस्रो जटा यस्याः) सपना भनम | मुपजीवति-भाग० । (पुं. त्रिदण्डमस्यास्तीति अच्)
सीताना पक्षमा २सी. मे २।क्ष.स. -राक्षसी त्रिजटा સંન્યસ્તાશ્રમ, સંન્યાસ આશ્રમ, ધર્મનિષ્ઠ સંન્યાસીની.
वृद्धा प्रबुद्धा वाक्यमब्रवीत्- रामा० २७. काण्ड । सवस्था -त्रिदण्डमेतन्निक्षिप्य सर्वभूतेषु मानवः । त्रिजात, त्रिजातक न. (त्रिगुणितं जातं सुगन्धिद्रव्यरूपं | कामक्रोधौ तु संयम्य ततः सद्धि नियच्छति
सुन्दरद्रव्यम्-कर्म० स०/त्रिजात+कन्) समान भागे. मनु० १२।११। त-सयी मने तमालपत्र- त्वगेलापत्रकस्तुल्यैस्त्रि- | त्रिदण्डधारण न. (त्रिदण्डस्य धारणम्) २५ ६७ ५८२९५. सुगन्धि त्रिजातकम्- राजनिघण्टः ।
१२वा ते, संन्यासनो स्वीडt२. त्रिजीवा स्त्री. (त्रिषु राशीषु जीवा) ॥ शिमोनी । त्रिदण्डिन् पुं. (त्रिदण्डमस्त्यस्य इनि) संन्यासी,
જ્યા, ત્રણ ચિહ્નોની ત્રિજ્યા અગર ૯૦ કોટિ અર્ધ- संन्यासमाश्रमी -वाग्दण्डोऽथ मनोदण्डः कायदण्डव्यास.
. स्तथैव च । यस्यैते निहिता बुद्धौ त्रिदण्डी स त्रिण न. (तृण पृषो.) तृण श६ शुभो -रेफेकारसंयुक्त- उच्यते-मनु० १२।१०।।
मव्युत्पन्नं शब्दान्तरमस्ति । -उत्क्षिप्त-त्रिणपत्रपांशुविहगः | त्रिदल पुं. (त्रीणि दलानि यस्य) जीलान, 3. सौम्यस्वनः पूजितः- वराह० ।
त्रिदला, त्रिदलिका स्त्री. (त्रीणि दलानि प्रतिपत्रं यस्याः। त्रिणत त्र. (त्रिषु स्थानेषु नतः) ३. स्थानोभ नभेदी | त्रीणि दलानि प्रतिपत्रेऽस्याः कप) मे तनावदो, त्रिणता स्त्री.,त्रिणत्व न. (त्रिष स्थानेष नता संज्ञात्वात ___ % स.
णत्वम् त्रिणस्य भावो वा तल-त्व) धनुष- त्रिदश पुं. (तिस्रो दशा जन्मसत्ताविनाशाख्या न तु स्वगुणैराप्तफलप्राप्तेराकृष्य गणिका इव । कामुका वृद्धिर्यस्य तृतीया दशा यस्य सः) हेव, वि. ति. इव नालिकांस्त्रिणता सहसामुचन् -शिशु० १९।६१। q. (पुं. ब. व.) श्री.स., त्रीस.नी. संन्या . ઘાસપણું.
___ (त्रि. त्रिदशन्+ डट) तर . त्रिणव पं. (त्रिरावृत्ता नव डच् समा० संज्ञात्वात् णत्वम्) | त्रिदशगुरु, त्रिदशाचार्य पुं. (त्रिदशानां गुरुः आचार्यो સત્તાવીસ વખત ગણેલ એક સામ સ્તોમ.
वा) सूडस्पति. त्रिणाचिकेत पुं. (त्रिः कृत्वश्चितो नाचिकेतोऽग्निर्येन | | त्रिदशगोप पुं. (त्रिदशो देवभेदः इन्द्रः गोपो रक्षकोऽस्य)
पृषो० । संज्ञात्वात् णत्वम्) . तनी मध्वर्यु, द्रगोप. नामनी 1.32 -श्रद्दधे त्रिदशगोपमात्रके યજુર્વેદનો એક ભાગ.
__ दाहशक्तिमिव कृष्णवर्त्मनि-रघु० ११।४२। त्रित (न.) ते नमनी में वनो मेह, हैवति, त्रिदशदीर्घिका स्त्री. (त्रिदशानां दीर्घिका) भागीरथी બ્રહ્માના માનસપુત્ર એક ઋષિ.
नही -jou, स्व.fu. त्रितक्ष न., त्रितक्षी स्री. (त्रयाणां तक्ष्णां समाहारः वा त्रिदशन् (त्रि.) ते२, तरी संध्या.
ङीष्) । सुथार, ३९ सुथारर्नु टोj.. त्रिदशनदी, त्रिदशवापी स्त्री. (त्रिदशानां नदी) मा0.२थी. त्रितय न. (त्रयाणामवयवः त्रयोऽवयवाः येषां वा तयप्) ___ नही, गंग नही.
३९, रानी संज्या -धर्मश्चार्थश्च कामश्च त्रितयं जीविते त्रिदशपति, त्रिदशाधिप, त्रिदशाध्यक्ष पुं. (त्रिदशानां फलम् -महा० १३।१११।१८। नीसंध्यावा . ___ पतिः/अधिपः/अध्यक्षो वा) . श्रद्धा वृत्तं विधिश्चेति त्रितयं तत्समागतम-श०७।२९।१ । त्रिद
त्रिदशमञ्जरी स्त्री. (त्रिदशप्रिया मञ्जरी यस्याः संज्ञात्वात् त्रिता स्त्री., त्रित्व न. (त्रि+तल् त्व) . न कप्) तुलसी त्रिताप न. (त्रयाणां तापानां समाहारः) माध्यात्मि., त्रिदशवधू, त्रिदशवनिता स्त्री. (त्रिदशानां वधूः/वनिता)
આધિભૌતિક, અને આધિદૈવિક એ ત્રણ તાપ. अप्स.२८, हेवांगना -कैलासस्य त्रिदशवनितात्रिदण्ड न. (त्रयाणां दण्डानां समाहारः) त्रा, दर्पणस्यातिथि: स्याः-मेघ० ५८।।
यतिनारा - वमन, या मे.रानी. त्रिदशवर्मन् न. (त्रिदशानां वम) २ सशुभ प्रवृत्ति, वाया, माय२९. साने मानने. समाधान त्रिदशसर्षप पुं. (त्रिदशप्रियः सर्षपः) हेव सरसव. ४२वार्नु भ, पाउनो समुदाय -यस्त्वसंयतषड्वर्गः त्रिदशाङ्कुश न. (त्रिदशेष्वङ्कुशमिव) छंद्रनु 4.. प्रचण्डेन्द्रियसारथिः । ज्ञान-वैराग्यरहितस्रिदण्ड- | त्रिदशायन पुं. (त्रिदशानामयनं यस्य) विष्ण.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org