________________
१००० शब्दरत्नमहोदधिः।
[त्रिकूटवत्-त्रिजट त्रिकूटवत् पु. (त्रीणि कूटानि सन्त्यस्य मतुप् मस्य | त्रिगर्तक, त्रिगतिक पुं. (त्रयो गर्ता यत्र त्रिगर्त+स्वार्थे __वः) त्रिय, त्रिकूट पर्वत.
क) नामे में. १२२, संघ२ १२, Aust२ प्रinनो त्रिकूटा (स्त्री.) ते. नाभे . भैरवीहवी. 'तंत्रसा२'भां. | समास ३८. छे.
त्रिगर्तषष्ठ पुं. व. (त्रिगर्तः षष्ठो वर्गो यस्य) त त्रिकूर्चक न. (त्रीणि कूर्चकान्यस्य) मे. तर्नु । નામનો આયુધજીવી સંઘ. ધારવાળું શસ્ત્ર.
त्रिगर्ता स्त्री. (त्रयो योनिस्थाः गर्ता अस्याः) अत्यंत त्रिकोण न. त्रि. (त्रयः कोणाः यस्य) (0 - भी सेवा. स्त्री, मोती, तनी नानी 132. करतोयां समारभ्य यावद् दिक्करवासिनी । शतयोजन
त्रिगुण न. त्रि. (त्रयाणां सत्त्वरजस्तमसां गुणानां समाहारः विस्तारं त्रिकोणे सर्वसिद्धिदम्-शब्दार्थचिन्तामणौ ।
समाहताः वा त्रयो गुणाः/त्रिभिर्गुण्यते क) सत्य, સ્ત્રીનું ગુહ્યાંગ, લગ્નથી નવમું તથા પાંચમું સ્થાન,
રજ અને તમ એ ત્રણ ગુણ. ત્રણથી ગુણેલ, ત્રણ મોક્ષ. ત્રણ ખૂણાવાળો હરકોઈ પદાર્થ, ત્રણ ખૂણાવાળું.
ग. -व्रताय मौजी त्रिगुणां बभार याम्त्रिकोणफल न. (त्रिकोणं फलमस्य) शागा.
कुमा० ५।१०। -सप्त व्यतीयुस्त्रिगुणानि (२१) तस्य त्रिक्षार न. (त्रयाणां क्षाराणां समाहारः) सा
दिनानि दीनोद्धरणोचितस्य- रघु० २।२५।।
॥२, ४ २. अने. ८४६२- सर्जिका टङ्कणं चैव यवक्षार
त्रिगुणा स्त्री. (त्रयो गुणाः अस्याः) हु. वी. - उदाहृतः-वैद्यकरसेन्द्र० ।
पदैस्त्रिभिर्बलिर्बद्धो रागादित्रिपथोऽथवा । उत्पत्तित्रिक्षुर पुं. (त्रीणि क्षुराणीवाग्राण्यस्य) कोकिलाख्य
_ स्थिति-नाशेषु रजादित्रिगुणा मता-देवीपु० ४५ अ० । તાલીમખાના-એખરો નામે વનસ્પતિ.
त्रिगुणाकृत त्रि. (त्रिगुणं कृत्वा कृष्टं डाच्+कृ+क्त) त्रिख् (भ्वा. पर. स. सेट-त्रिंखति) ४, ५से. ४j.
- ત્રણ વખત ખેડેલ ખેતર.
त्रिगुणात्मक न. (त्रयो गुणाः आत्मा यस्य) सान. त्रिख न. (त्रिधा खं आकाशोऽवकाशः अत्र) सी.सु.
त्रिगुणित त्रि. (त्रिभिर्गुणितः) त्रिखटव न., त्रिखटवी स्त्री. (तिसणां खटवानां समाहारः
यी गु९ मत.
गरोद. __ त्रिखट्व+ङीप्) . MUZAL, ९.५नो समुहाय.
त्रिगुणी स्त्री. (त्रयो गुणाः पत्रेऽस्याः गौरा. ङीष्) त्रिखर्व (पुं.) सामवनी.मे. शाजानु अध्ययन २नार.
बीमार्नु वृक्ष. त्रिगङ्ग अव्य. (तिस्रो गङ्गा नद्यो यत्र) ते. नामर्नु, मे.
त्रिगूढ न. (त्रिगुह्+क्त) स्त्रीनी. वश 4 पुरुषर्नु, नाय, ताथ.
સ્ત્રીના વેશમાં પુરુષનું કાર્ય. त्रिगण पुं. (त्रयाणां गणानां समाहारः) धर्म, अर्थ, म
त्रिचक्र पुं. (त्रीणि चक्राण्यस्य) अश्विनी कुमारीनो २५. त्रिव०- न बाधतेऽस्य त्रिगणः परस्परम् - त्रिचक्षुस् पुं. (त्रीणि चडूंषि अस्य) शव, महेव.. किरा० १।११।
त्रिचतुर त्रि. (त्रयो वा चत्वारो वा विकल्पार्थे अच्) त्रिगत त्रि. न. (त्रि+गम+क्त) मा गएर
१९. यार -गत्वा जवात् त्रिचतुराणि पदानि सीताशत. ४२j, ५ रस्ते गये. (न.) माथी ९ |
बालरामा० ६.३४। અર્થ નીકળે છે એવું વાક્ય.
त्रिचित् पुं. (त्रीन् अग्नीन् चिनोति स्म चि+भूते क्विप्) त्रिगर्त पुं. (त्रयो गर्ता यत्र) यial-19 गत छ
ત્રણ અગ્નિનું ચયન કરનાર, ત્રણ અગ્નિને એકઠા એટલે કામાંગનાઓ છે એવો લાહોર નામક દેશ - १२॥२. 'उत्तरतः कैलासः' इत्युपक्रम्य-त्रिगत- तुरगाननाश्व- त्रिचित पुं. (त्रिभागोत्सेघादिभिरष्टकादिभिः चितः) मुखाः -बृहत्संहितायाम् ।
ગાહપત્ય નામનો યજ્ઞીય અગ્નિ. त्रिगन्धक न. (त्रयाणां गन्धकद्रव्याणां समाहारः) २४, त्रिजगत् न. (त्रिगुणितं जगत् संज्ञात्वात् कर्मधारयः)
એલચી અને તમાલપત્ર એ ત્રણ ગંધક દ્રવ્ય. સ્વર્ગલોક, અંતરીક્ષલોક, અને ભૂલોક અથવા સ્વર્ગ, त्रिगम्भीर पुं. (त्रिभिर्गम्भीरः) सुलक्ष पुरुष लेन। मत्य अने. पाताल मे. ए. 5.
स्वर, मि. अने. सत्त्व. मे. जो भी२. डोय. छ. | त्रिजट पुं. (त्रयो जटाः यस्य) शिव, माहेव..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org