________________
१००४ शब्दरत्नमहोदधिः।
[त्रिपाठिन्-त्रिपुरुष त्रिपाठिन् पुं. (त्रीन् पदक्रमसंहितारूपग्रन्थान् पठति- | त्रिपुटी स्त्री. (त्रीणि पुटान्यस्याः, त्रयाणां पुटानां समाहारः)
पठ्+णिनि) वहन ५६, 3. माने. संगिता मे. ३९ । नसोतर, १५ पुट, audi, AUन भने शेय. अ. ९ 416 LL-२, धन, 3. अने. ५६ मे १९॥ ५४ . भूतोत्पत्तेः पूरा भूमा त्रिपुटीद्वैतवर्जनात् । ज्ञातृना२.
ज्ञान-ज्ञेयरूपा त्रिपुटी प्रलये हि नो- पञ्चदश्याम् । त्रिपाण न. (त्रिकृत्वः पानं उदकपानं यस्य संज्ञात्वात् त्रिपुण्ड्र, त्रिपुण्ड्रक न. (त्रयाणां पुण्ड्राणां इक्षुवदाकाराणां
णत्वम्) वा२ ५पायेद होरी, 4८८.... समाहारः/त्रिपुण्ड्र+कन्) 44uvi रातुं शिवमान त्रिपाद् पुं. (त्रयः पादाः यस्य) ५२भेश्वर तत्व, अग्नि, વાંકી ત્રણ રેખાવાળું ચિહ્ન કે જે ભસ્મ-ચંદન વગેરેથી त्रिविम, विष्णु, त्रेतायुगनो धर्म, ताव. - विद्राविते ७२राय छेते -विना भस्मत्रिपुण्ड्रेण विना रुद्राक्षमालया । भूतगणे ज्वरस्तु त्रिशिरास्त्रिपात् -भाग० । यित्र
पूजितोऽपि महादेवो न स्यात् तस्य फलप्रदः । वृक्ष
तस्मान्मृदाऽपि कर्तव्यं ललाटेऽपि त्रिपुण्ड्रकम्त्रिपाद पुं. (त्रयः पादाः यस्य संख्यापूर्वत्वेऽपि समासान्त
तिथ्यादितत्त्वम् । -वक्रा ललाटगास्तिस्रो भस्मरेखात्रिविधेरनित्यत्वान्नान्त्यलोपः) ५२.१५२, ४५२-ताव .
पुण्ड्रकम्-हारावली ६२। ज्वरत्रिपादस्त्रिशिराः षड्भुजोनवलोचनः- हारिवं०
| त्रिपुर् स्त्री. (त्रिगुणिताः पुरः समासान्तविधेरनित्यत्वात् १८१अ. ।
आषे न अच) असरोना नगर, तनामना त्रिपादिका स्त्री. (त्रयः पादाः मूलान्यस्याः कप टाप्
में. हैत्य, ३९. श२.
नगरी . अत इत्वम्) स२०१४ नामे वनस्पतिविशेष- हंसपादी | त्रिपुर न. (त्रयाणां पुराणां समाहारः) हंसपदी कीटमाता त्रिपादिका-भावप्र० ।
| महात्मना शङ्करण त्रिपुरं निहतं यदा । तदेतदत्रं त्रिपिण्ड न. (त्रीणि पिण्डानि देयान्यत्र) ५ श्राद्ध,
निर्मुक्तं येन दग्धा महासुराः -महा० ३।४१।३८ । त्रपिं.
| त्रिपुरघ्न, त्रिपुरजित, त्रिपुरदहन, त्रिपुरान्तक, त्रिपिव पुं. (त्रिभिः कर्णाभ्यां जिह्वया च पिबति स्मृति
त्रिपुरारि पुं., त्रिपुरसूदन न. (त्रिपुरं हन्ति हन्+टक्। जलं पा+क) ial अनवाणी २.
त्रिपुरं जितवान्/त्रिपुरस्य दहनं यस्मात्/त्रिपुरस्य अन्तं त्रिपिष्टप न. (मर्त्यपातालापेक्षया तृतीयं पिष्टपं भुवनं
करोति- अन्त+णिच्+ण्वुल्/त्रिपुरस्य अरिः/त्रिपुरं
सूदति) मडाव, शिव. वृत्तौ त्रिशब्दस्य त्रिभागवत् पूरणार्थता) स्वlals
त्रिपुरभैरवी स्त्री. (त्रिपुरा भैरवी कर्मस.) ते. नमानी तत् त्रिपिष्ट पसङ्काशमिन्द्रप्रस्थं व्यरोचत
में हेवी -वैष्णव्या मन्त्रमुख्येषु त्रिपुरायास्ततः शृणु । महा० १।२०८।३५। श.
तस्यास्तु सर्वमन्त्राणि त्रयोदशयुतानि वै - त्रिपिष्टपसद् पुं. (त्रिपिष्टपं सीदति सद्+क्विप्) हेव..।
कालिकापु० ७७ अ०। -आरुह्य स रथं दिव्यं त्रिपु (पुं.) यो२
सर्वदेवमयः शिवः । त्रिपुरस्य वधार्थाय स्थाणुः त्रिपुट पुं. (त्रीणि पुटान्यस्य) म.515 नामे धान्य, AL,
प्रहरतां वरः-महा० ७।२००७६। । तuj, अमुड में थ, dl२, sist, गोमन जाउ,
| त्रिपुरमल्लिका स्त्री. (त्रिपुरा मल्लिका) में तनु -त्रिपुटः खण्डिकोऽपि स्यात् -भावप्र० । भारती,
दूस-313, . तनी औषय. 50. मेलया, नसो.तर.
त्रिपुरा स्त्री. (त्रीन् धर्मार्थकामान् पिपर्ति) ते. नामनी त्रिपुटक पुं. (त्रिपुट+कन्) त्रिओए.
मे. हेवी- मोहनं पत्तनं चैव त्रिपुरा कोशलां तथा । त्रिपुटा स्त्री. (त्रीणि पुटान्यस्याः) र नसोतर, भारती, |
एतान् सर्वान् विनिर्जित्य करमादाय सर्वशः-महा० भरि-भोगरी, नानी अदयी, भोटी अदायी,
__३।२५३।९।। नसतर, तस40-5नी नामे वनस्पति त्रिपरी (स्त्री.) यहि नगरी. त्रिपुटिन्, त्रिपुटीफल पुं. (त्रिपुट+इनि/त्रिपुटी पुटत्रयं । त्रिपरुष न. (त्रयाणां पुरुषाणां समाहारः) पिता वगैरे फलेऽस्य) अनु काउ.
ત્રણ પુરુષ, ત્રણ પુરુષનું ટોળું.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org