________________
तोरश्रवस्-त्मन्
शब्दरत्नमहोदधिः।
काञ्चन-तोरणानां स्थानान्तरं स्वर्ग इवावभास -कुमा० | तौर (न.) ते. ना. मे. या. ७।३। मासो.पासव, Hical 47.३न पर्नु तो२.७१, तौरयान न. (तूर्णं यानमस्य) अ.म. ४८२ ४सहीथी મોતીનું તોરણ, મેરાબ કમાન વગેરેનાં નાહવાનાં સ્થાન ना२. પાસે ભીંત સરખો ઊંચો પ્રદેશ બંધાય છે તે, મોટા तौरश्रवस न. (तौरश्रवसाऽङ्गिरसा दृष्टम् साम अण्) Hinने अाधार मा५तो . त्रिो (न.) डोड, તૌરશ્રવસ ઋષિએ જોયેલ સામવેદનો ભાગ. गरहन..
तौर्य न. (तूर्ये मुरजादौ वाद्ये भवम्+ अण्) तपसi तोरश्रवस् (पुं.) संगि२८ मुनि..
વગેરેનો શબ્દ. तोल, तोलक पुं. न. (तुल+कर्मणि घञ्/तोल+स्वार्थे तौर्यत्रिक न. (त्रयः परिमाणमस्य कन् तौर्योपलक्षितं
कन्) . u. XL मे. भा५, अशी. रतिर्नु मे. त्रिकम्) नाय, गायन, अने.वाहित्रोत्र -तौर्यत्रिकं માપ, અર્ધ કર્ષ, ૧૬ માસાને પાંચ રતિ બરાબરનું वृथाट्या च कामजो दशको गण:-मनु० ४७। - એક જાતનું વજન, તોલું, કાટલું, એક તોલાભાર नृत्य-गीत-वाद्यमिदं समुदितं त्रयं नाट्यं च - 4.४न. -एकतोलं द्वितोलं वा त्रितोलं वेदतोलकम् । अमर० १७।१०।
इतोऽधिकं नरः कृत्वा प्राश्चित्तीयते ध्रुवम्-इत्यागमः । तौल न. (तुलैव तुला-स्वार्थे अण्) तोj, stej, adj, तोलन न., तोल्य त्रि. (तुल+ल्युट तुल्+ण्यत्) ताणg,
___ तुसाराशि. dj, तोस, ३.४न -तोलयित्वा (अव्य. तुल+क्त्वा) तौलिक, तौलिकिक पुं. (तुल्या तुलिकया जीवति તોળીને, જોખીને, તોળવા યોગ્ય જોખવા યોગ્ય.
तुली+ठक्) At२, यितारी. तोश पुं. त्रि. (तुश् वधे+भावे घञ्/तुश् कर्तरि अच्) तौलिन् पुं. (तुलैव तौलं तत् विद्यतेऽस्य इनि) तुदा डिसा, डिंस..
२.शि. तोष पुं. (तुष् + भावे घञ्) संतोष, सानंह, सुप, मुशा तौल्य त्रि. (तुल्यया परिच्छिन्नम् ष्यञ्) तluथी. भास, ___-देवश्च परमं तोषं जगाम च सहोमया -हरि० १७३।१३। | તોલાથી પરિચ્છિન્ન, તોલાથી વજન કરેલ. तोषण न. (त्रि. तुष+भावे ल्युट तुष्+कर्तरि ल्युट्) | (न. तुल्यमेव+अण) तुल्य, समान.
संतोष, संतोष. 64%aat, संतोष.२४, संतोषन , तौल्वलि पुं. (तुल्वलस्यापत्यम् इञ्) तुटवल बिना साधन.
पुत्र. तोषणी स्त्री. (तोषण+स्त्रियां डीप) संतोष. 64वनारी तौल्वल्यादि व्या४२५ प्रसिद्ध मे ॥ 19 -स च स्त्री.
यथा-तौल्वलि, धारणि, पारणि, रावणि, दैलोपि, तोषल न. (तोषं लुनाति लू+ड) भूसत नमनमे. देवति, वालि, नैवकि, देवमति, दैवर्याज्ञ, चाफट्टकि, ___ अस्त्र, भूसj-सj.
वैल्वाल, वैङ्कि आनुरोहति, आनुति, प्रादोहनि, नैमिश्रि, तोषित त्रि. (तुष्+क्त) संतोष. ५माउस, पुश. ४३.८.. प्राडाहति, वान्धाकि, वैशीति, आसिनासि, आहिसि, तोक् (भ्वा. आत्म. स. सेट-तौकते) ४jगमन. २.. आसुरि, नैमिषि, आसिबन्धकि, पौष्करेणुपालि, वैकणि, तौक्षिक (पुं.) घन शि..
वैरकि, वेहति । तौतातिक न. (तुतातभट्टेन निवृत्तम् घञ्) तुतात. मटे | तोवरक त्रि. न. (तुवा इदम् अण्) तुव२. संधी,
४२८. शास्त्र- नेवाश्रावि गुरोमंतं न विहितं तौतातिकं ___(न.) तुवेर. दर्शनम् । तत्त्वं ज्ञातमहो न शालिकगिरां वाचस्पतेः तौविलिका (स्त्री.) ते. नामे औषधि. का कथा -प्रबोधचन्द्रोदयः ।
तौषायण त्रि. (तुषस्यादूरदेशादि पक्षा. चतुर• फक्) तौतिक (न.) भोती. (पुं.) छी५.
ધાન્યનાં ફોતરાંની પાસેનું. तौदी स्त्री. (विषनाशके औषधिभेदेघृतकुमा-म्) में तोषार त्रि. (न. (तुषारस्येदं अण्) ५२नु, लिम ___ तनी वार नामनी वनस्पति.
संबंधी लिम, ५२६नं ५0 -धारं कारं तोषारं हेर्मातितौम्बरविन् पुं. ब. (तुम्बुरुणा कलाप्यन्तेवासिना सुश्रुते १।४५।
प्रोक्तमधीयते इनि) तुममुरुमे २येल. शास्त्र मना२. त्मन् पुं. (आत्मन् आलोपः) भात्मा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org