________________
तोयडिम्भ, तोयडिम्भक
९९४ शब्दरत्नमहोदधिः।
[तोमरिका-तोरण तोमरिका स्त्री. (तोमर+संज्ञायां कन्+टाप्) तुर, तोयप्रसादन पुं. (तोयं प्रसादयति फलयोगेन એક જાતની ખુશબોદાર માટી.
प्र+सद् +णिच+ल्यु) नाथ पाए. स्व-७ थाय छ तोय न. (तु+विच तवे पूत्यै याति या+क) upt - सेवा में वनस्पति, निजान 3. (न.) निजी. तोयाधारपथाश्च वल्कलशिखानिष्यन्दरेखाङ्किताः- | तोयप्रसादनफल न. (तोयप्रसादनस्य फलम्) 315 श० १।१४। -तया ततमिदं तोयं तदाधारं च तिष्ठति- इस, निजी. देवीभाग० १।६।२९ । पूवाषाढा नक्षत्र, नयी यो) तोयफला स्त्री. (तोयप्रधानं फलमस्याः) मे तना स्थान.
____34552, स.७२टेटी. तोयकर्मन् न. (तोयेन कर्म) तप, ४५4.3 तर तोयम न. (तोयदैवतम् भम्) पूर्वाषाढा नक्षत्र.. २j ते..
तोयमुच् पुं. (तोयं मुञ्चति मुच्+क्विप्) मेघ, ना।२भोय. तोयकाम पुं. (तोयं कामयते) ५५ पासे 3 पाएमा ___ (त्रि.) ५. भू.२, ४. छोउना२, ५९ ७i2-८२.
गती. नेत२, पान. याना२ ४ वेतस.. (त्रि.) तोययन्त्र (न.) ५uीन यंत्र, इवा. પાણીની ઇચ્છાવાળું.
तोमराज् पुं. (तोयेषु राजते राज्+क्विप्) हरियो, तोयकुम्भ पुं. (तोयस्य कुम्भ इव) शेवाण, शेख २९.हे. ___(पुं. तोयस्य कुम्भः) पानी घड...
तोयराशि पुं. (तोयानां राशिरिव तोयस्य राशिः वा) तोयकृच्छ्रे न. (तोयेन जलमात्रपानेन यत् कृच्छ्रे व्रतम्) समुद्र, पानो समूह.
એક મહિના સુધી માત્ર પાણી જ પીવાય છે તેવું વ્રત तोयवत् त्रि. (तोय+मतुप्) ५ilauj, ४सवाj. - तोयकृच्छ्रे जलेन तु-मार्कण्डेये ।।
तोयवल्लिका, तोयवल्ली स्त्री. (तोयवल्ली स्वार्थे कन्/ क पं. (तोयस्य डिम्भ इव तोये जलप्रधानस्थाने वल्ली यस्याः) रेवानी देतो. तोयडिम्भ+कन्) १२साहनी ७२.
तोयवेला (स्त्री.) समुद्रतट, हरियाist. तोयद पुं. न. त्रि. (तोयं ददाति दा+क) मेघ- यदा तोयव्यतिकर पुं. (तोयानां व्यतिकरः) नासीनो संगम,
क्षीणी स्वल्पफला तोयदाः स्तोकवर्षिणः । ____ नहीमोनुं भा असम्यक् फलिनो वृक्षास्तदैव प्रबल: कलि:- तोयशुक्तिका, तोयशुक्ती स्त्री. (तोयजाता शुक्तिका महानिर्वाणतन्त्रे ४ १५३। नागरमोथ. (न.) घी, धृत शाक. स.) पानी छी५. (त्रि.) विधिपूर्व सहान ७२ना२, ५it
३५ सहन ७२ना२, ५५० सापना२. तोयशक पं. (तोयस्य शक इव) सेवाण. तोयधर, तोयधार त्रि. पुं. (तोयं धरति धृ+अच्) तोयसूचक पुं. (तोयं तोयवर्षं सूचयति रवेण सूच्+ण्वुल)
५. पा२७८ ४२८२, ५auj. (पुं. तोयानां धारा ओ. (त्रि.) एन. सूयबना२.
अत्र तोयधारा+अच्) मेघ, नागरमोथ, विशेष. तोयबिम्ब न. (तोयोत्थितं बिम्बम्) ५illi ५.उतुं तोयधि, तोयनिधि पुं. (तोयानि धीयन्तेऽत्र धा+कि प्रतिलिममा.
उप. स./तोयं निधीयतेऽस्मिन् नि+धा+कि उप. तोयात्मन् पुं. (तोयमात्मा स्वरूपं यस्य) ५२मेश्व२. स.) समुद्र, हरियो, यानी. संध्या- समन्ताद् | तोयाधार पं. (तोयस्याधारः) ४ाशय- तोयाधारपथाश्च मेरुमध्यात् तु तुल्यभागेषु तोयधेः-सूर्यसिद्धान्ते ___ वल्कलशिखानिष्यन्दरेखाङ्किताः- शाकुन्तलम् ।
गोलाध्याये ३७। - पूर्वापरौ तोनिधी वगाह्य | तोयाधिवासिनी स्त्री. (तोयं तोया देशमधिवसति स्थितः पृथिव्या इव मानदण्डः - कुमा० ११। ___ अधिवस्+णिनि+ डीप्) ५८ वृक्ष. तोयधिप्रिय न. (तोयधिं प्रीणाति प्री+क) दविंग.. तोयेश, तोयेश्वर पुं. (तोयस्य ईशः) ३२९३, शतभिषा तोयनीविका स्त्री. (तोयं समुद्रोदकं नीवीव यस्याः नक्षत्र. (न.) पूर्वाषाढा नक्षत्र. स्वार्थे कप) पृथ्वी..
तोरण पुं. न. (तुतोत्ति त्वरया गच्छत्यनेनेति तुर+करणे तोयपिप्पली स्त्री. (तोये पिप्पलीव) ४सपी५२-२तलियो.. ल्युट) मा२नु, द्वा२ -गणो नृपाणामथ तोरणाद् बहिःतोयपुष्पी, तोयप्रष्टा स्त्री. (तोयेन बहुजलदानेन शि० १२।१ । ना२९॥ 6५२नु, तो२९५ -दृराल्लक्ष्य
पुष्पाण्यस्याः) ५2॥वृक्ष-43स, साग२०21नो वेता. | सुरपतिधनुश्चारुणा तोरणेन - मेघ० ७५ । भासोज्ज्वलत्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org