________________
तैलवल्ली - तोमरधर]
तैलवल्ली स्त्री. (तैलाक्तेव वल्ली) लघु शतावरी नामनी वनस्पति..
तैलसाधन न. (तैलं साधयति सुरभीकरोति साध् + णिच् + ल्यु) डोस नामनुं गंधद्रव्य. तैलस्फटिक पुं. (तैलाक्तः स्फटिक इव) गोभे६ नामनो खेड माझि, तृशमशि
तैलस्यन्दा स्त्री. (तैलमिव स्यन्दति स्यन्द् +अच्) श्वेत ગોકર્ણી, કાકોલી નામની વનસ્પતિ. तैलागुरु पुं. (तैलाक्तमिवागुरु ) खेड भतनुं अगर. तैलाटी स्त्री. (तैलेन अटति दूरीभवति, अट्+ङीष्) लभरी, वरटा.
तैलाम्बुका स्त्री. (तैलमम्बु इव पेयमस्याः) खेड भतनो
डीडी- तैलपायिका शब्द दुख.
शब्दरत्नमहोदधिः ।
तैलिक, तैलिन् त्रि. (तैलं पण्यं यस्य तैलं शिल्पमस्य वा ठक् / तैलं निष्पाद्यत्वेनास्त्यस्य इनि) तेली, तेस ४२नार, तेस वेयनार, धांयी- समुद्रयायी वन्दी च तैलिकः कूटकारकाः- मनु० ३ | १५८ । तैलिनी स्त्री. ( तैलिन्+ ङीप् )
तेसरा, हीवानी हीवेट
डीटविशेष.
तैलिशाला स्त्री. (तैलिनः शाला) तेल डाढवानी ग्या घाशीधर.
तैलीन (न.) तल थवा योग्य तर- तिलोद्भवोचितं यत् तु तिल्यं तैलीनमित्यपि शब्दरत्नावली । तैव्रदारव त्रि. (तीव्रदारुणः इदम् रजता० अञ्) तीव्रहार નામના લાકડાનું-તે સંબંધી. तैष पुं. (तैषी तिष्यनक्षत्रयुक्ता पौर्णमासी यस्मिन् तैषी + अण्) पोष भास, पोष महिनो.. तैषी स्त्री. (तिष्यनक्षत्रयुक्ता पौर्णमासी अणि यलोपे ङीष् ) पोष भासनी पूर्णिमा.
तोक, तोकक न. (तौति पूरयति गृहं तु+क तस्य नेत्वम् / तोक + स्वार्थे क) छोड, जाजड, जय्यु. (पुं. तोक+कै+क) यात पक्षी, जपैयो. तोक्म पुं. ( तुक्+म) सीसाभव, नहि पाडेला ४. सीसो रंग, डूपण, पल्लव, नवा अंडुरा -पत्रपुष्पफलच्छायामूलवल्कलदारुभिः । गन्धनिर्यासभस्मास्थितोक्मैः कामान् वितन्वते - श्रीभाग० १० । २२/२५ | - निर्यासो घनरसः तोक्माः पल्लवाद्यङ्कुराः - भाग ० टीका (न.) अननो भेल, भेघ. तोक्मन् न. ( तक् मनिन् पृषो. अत ओत्वम्) नवा असा ४१, वारा, जाजड-जयुं.
Jain Education International
९९३
तोटक (न.) ते नामनी खेड छं६- द्वादशाक्षरपादश्छन्दः, वद तोटकमब्धिसकारयुतम् ।
तोड् (भ्वा पर. स. सेट् - तोडति) तोडवु, अनाहर उरखो..
तोडन न. ( तुड् + ल्युट्) तोडवु, लेहवु, भीर, झडवु, लांग, हिंसा रवी, भारवु.
तोडल (न.) भेड प्रहारनं तंत्र-यंत्र वगेरे. तोडी (स्त्री.) खेड भतनुं धान्य.
तोतस् अव्य. ( तु. बा. तसि) भार्या, स्त्री, तारामां, तारा विषे.
तोत्र न. ( तुद्यतेऽनेन तुद् + ष्ट्रन्) वांसनो परोणो, परोएशी साडी - न हि तत्पुरुषव्याघ्रो दुःखजं दर्शनं पितुः । मातुश्च सहितुं शक्तस्तात्रैर्नुन्न इव द्वीप:
रामा० २।४०।४१ ।
तोत्रवेत्र न. (तोत्रमिव वेत्रम्) विष्णुनुं खेड हथियार, खायुध.
तोद पुं. (तूद् + भावे घञ्) व्यथा, पीडा, दुःख, हावतोदं मृषन्निरगादम्बुमध्याद् ग्राहाहतः सकरेणुर्यथेभः - भाग० ३ | १८ | ६ | मानसिङ दुःख, शारीरिऽ दुःख, (त्रि. तुद्+अच्) पीडा ४२नार.
तोदन न. ( तुद्यतेऽनेन ल्युट् ) परोशी, साडी, व्यथा, पीडा, दुः- तोदन-भेदन- ताडन-छेदनायमन - मन्थनेत्यादि- सुश्रुते । पुं. (तद् + ल्यु) खेड भतनुं झाड. (त्रि.) व्यथा उपभवनार, दुःख, ४२नार, पीउनार. तोदपर्णी स्त्री. (तोदं तोदकं पर्णमस्यां गौरी० ङीष्) એક જાતનું નિંદ્ય ધાન્ય.
तोमर पुं. ब. (तुम्पति हिनस्तीति तुम्प्+अर् प्रत्ययेन साधुः) खेड भतनुं हथियार, सोमंडी अग्रभागवानी खेड साडडी, लाखो - गदाभिः पट्टिशैः शूलैश्चक्रेश्च शक्तितोमरैः - देवीभाग० ५।५।२९। (न.) खेड प्रहारनो नव अक्षरनो छं६- प्रथमं सकं विनिधाय जगणद्वयं च निधाय । कुरु तोमरं सुखकारि फणिराजवक्त्रविहारी - शब्दार्थचिन्ता० । (पुं. ब. ) ते नामनी खेड हेश- तोमरान् प्लावयन्ती च हंसमार्गान् समूहकान्मात्स्ये १२० ।५७ ।
तोमरग्रह पुं. ( तोमरं गृह्णाति ग्रह् + अच्) तोमर नामनुं હથિયાર ગ્રહણ કરનાર.
तोमरधर पुं. (तोमरमस्त्रं धरति धृ + अच्) अग्नि, તોમ૨ નામે અસ્ત્ર ધારણ કરનાર, ચિત્રાનું ઝાડ.
For Private & Personal Use Only
www.jainelibrary.org