________________
९९६ शब्दरत्नमहोदधिः।
[त्यक्त-त्रपा त्यक्त त्रि. (त्यज्+कर्मणि क्त) त्या 5२८, ती, त्यागशीलता (स्त्री.), त्यागशीलत्व न. (त्यागशीलस्य
त्या ७२, भू.डी.वीधेj - त्यक्तभोगस्य मे राजन् ! | भावः तल्-त्व) २त, त्यागी, हाताj, बने वन्येन जीवतः-रामा० २।३७।२।
છોડનારપણું. त्यक्तजीवित त्रि. (त्यक्तं जीवितं येन) ४. पानी त्यागिता स्त्री., त्यागित्व न. (त्यागिनो भावः तल्જિંદગી ત્યજી હોય છે, જેણે પોતાનો જીવ ત્યાગ त्व) त्यागीj, हनी.
४२८. छ ते. -मदर्थे त्यक्तजीविता: भग० १।९।। त्यागिन् त्रि. (त्यज्+घिनुण्) त्या ४२नार, त४८२त्यक्तलज्ज त्रि. (त्यक्ता लज्जा येन सः) ४ो साल यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते-भग०१७।११। छोडीडोयते, नि४ि०४.
દાન કરનાર, બક્ષીસ કરનાર, કર્મના ફળનો ત્યાગી. त्यक्तवत् त्रि. (त्यज्+क्तवतु) त्या ४२तुं, छोउतुं, (पुं.) हान मापना, छोउन, शू२- त्यागिनि शूरे भूडी हेतुं.
विदुषि च संसर्गरुचिर्जनो गुणं भवति-पञ्च० ३।२।५९ । त्यक्तव्य, त्यजनीय त्रि. (त्यज्+तव्यच्/त्यज्+अनीयर्) વિષયનો ત્યાગ કરનાર. ત્યાગ કરવા યોગ્ય, છોડવા યોગ્ય.
त्यागिम त्रि. (त्यागेन निष्पन्नम् त्याग+ इमप्) त्यागी त्यक्ताग्नि पुं. (त्यक्तोऽग्निर्येन) भनिहोत्र छी.. बनेल. घi छे मेवो द्वि४, संन्यासी..
त्याजित त्रि. (त्यज्+णिच्+क्त) वयित, २हितत्यक्तमनस त्रि. (त्यक्तं मनः यस्य सः) त्यागवानi धूपोष्मणा त्याजितमार्द्रभावम्-कुमा० ७।१४। ___मनवाणु.
त्याज्य त्रि. (त्यज्+ण्यत् कुत्वाभावः) छोउवा योग्यत्यक्तृ त्रि. (त्यज्+तृच्) त्या ४२॥२, छोउना२. तीरे प्रतिग्रहस्त्याज्यस्त्याज्यो धर्मस्य विक्रयःत्यक्त्वा अव्य. (त्यज्+त्वा) त्या शन, छोडीन.. प्रायश्चित्तत्तत्त्वे । त्या ४२वाय, छान. ४२वायोग्य त्यज् (भ्वा. पर. स. अनिट्-त्यजति) छोj, माप, (ન.) વૈધૃતિ, વ્યતિપાત વગેરે રૂડા કર્મમાં છોડવાયોગ્ય
त्याग ४२वो -प्रारब्धमुत्तमगुणा न परित्यजन्ति- योग मुद्रा० २।१७। भूडी हे, 6धृत ४२j- तृणमप्य- त्रक्, त्रख्, त्रग् (१. भ्वा. आत्म. सक. सेट-त्रकते। परित्यज्य सतृणम् । -सत्यज्य विक्रमादित्यं धैर्यमन्यत्र २. भ्वा. प. स. सेट-बखति/३. भ्वा. पर. स. राजत० ३।३४३।
सेट-बङ्गति) गमन, ७२, ४d. त्यजन न. (त्यज्+ल्युट) छोउतुं, भू.डी. हे, आप, पु, बङ्गा स्त्री. (बङ्गति शोभादिकं गच्छतीति हान, त्याग.
अगि+ अच्/गि+अच्+टाप्) ते. न. परिश्चंद्र त्यजस् पुं. (त्यज्+भावे असुन्) त्यास
રાજાની રાજધાની. त्यद् त्रि. (त्यजति संसर्गमिति त्यज्+अदिः स च | त्रद् (भ्वा. पर. अक. सेट् इदित्-त्रन्दति) धंधो 5२वी, __ङित्) ते, पेलु, प्रसिद्धि सर्वनाम..
ઉદ્યોગી થવું, હરકોઈ કામ કરવું, મહેનત કરવી. त्यदादि (पुं.) व्या४२५ प्रसिद्ध . श६ - त्यद्, त्रप (भ्वा. आत्म. अ. वेट्-त्रपते) uj, १२मा -
तद्, यद्, एतद्, इदम्, अदस्, एक द्वि, युष्मद्, त्रपन्ते तीर्थानि त्वरितमिह यस्योद्धृतिविधौ-गङ्गा० २८ । अस्मद्, भवत्, किम् ।
त्रप त्रि. (त्रप+अच्, त्रप्+घञ्) वाणु, शरमाण, त्याग पुं. (त्यज्+घञ्) त्याग- त्यागाय संभृतार्थानाम्- ___ %, शरम, 4%%81..
रघु० १।६७। dj - न माता न पिता न स्त्री त्रपमाण त्रि. (त्रप्+शानच्) सा४-२०२म. ५ामना२. न पुत्रस्त्यागमर्हति -मनु० ८।३१९। न. -करे त्रपा स्त्री. (त्रप्यते इति, त्रपते अनया अस्याः वा त्रप्+ श्लाध्यस्त्यागः-भर्तृ० २।६५। (त्रि.) त्याग, तपस्वी, अङ्) शरम, us- मन्दत्रपाभर० -गीतगो० १२। वै२०ी .
4.%%L- नीचं वर्षवरैर्मनुष्यगणनाभावादपास्य त्रपामन्तः त्यागशील (त्रि.) त्या ४२तुं, हान ४२तुं, पक्षास. कञ्चुकिकञ्चुकस्य विशति त्रासादयं वामनः . ४२.
रत्नावल्याम् । हुम, हार्ति, मुसा स्त्री..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org