________________
तृणता-तृणादि]
शब्दरत्नमहोदधिः।
९८७
तृणता स्त्री., तृणत्व न. (तृणमिव तायते ताय+क्विप्) । कुचयोः सम्यक् साम्यात् गतो वटश्चक्रवतित्वम्
धनुष. (तृणस्य भावः तल-त्व) घास५५, ७५, आर्यास. ५६७। તૃણ ભાવ.
तृणवत् त्रि. (तृण+मतुप्) तृवाणु, उवाणु. (अव्य.) तृणद्रुम पुं. (तृणमिव द्रुमः असारत्वात्) ताउनु , तृरा सर , तुल्य.
ખજૂરનું ઝાડ, નાળિયેરનું ઝાડ, સોપારીનું ઝાડ, કેવડાનું तृणशीत न. (तृणेषु शीतः) मे.. तनु, सुगंधी तुम, जाउ.
सुगंधावण-मस, वितर. तृणधान्य न. (तृणबहुलं धान्यम्) पाव्या विना क्षेत्र तृणशीता (ना.) रतवासियो.
વગેરેમાં ઊગી ગયેલ ખડ-ધાન્ય, નીવાર ધાન્ય, સામો तृणशून्य त्रि. (तृणैः शृन्यः) 4. विनान, वा.२५. चा२नु, 143, 43 धान्य-भोरैयो वगेरे.
तृषा २खित- नीपं सभार्गवं पीलु तृणशून्यं विकङ्कतम्तृणध्वज पुं. (तृणेषु ध्वज इव) iसन जाउ, ताउनु चरके । (न. तृणन शून्यम्) 3431नु, स, महिला3.
भोगरानुस, यमेसी... तृणनिम्ब पुं. (तृणाकारः निम्बः) रियातुं. तणशन्या स्त्री. (तमिव शन्या) मोगरानजाउ. तृणप पुं. (तृणं पाति पा+क) ते. ना. स. iad. ! तृणशूली स्त्री. (तृणं शूमिव तीक्ष्णाग्रं यस्याः गौरा. तृणपञ्चमूल न. (तृणरूपाणां पञ्चानां मूलम्) ___डीए) ते नमे से वेदो. વૈદ્યકશાસ્ત્ર પ્રસિદ્ધ પાંચ જાતનાં મૂળ.
तृणशोषक पुं. (तृर्णामव शोषर्यात शुष्+णिच् +ण्वुल) तृणपत्रिका स्त्री. (तृणस्येव पत्रमस्त्यस्याः ठन्) मे એક જાતનો સાપ. तनु घास- इक्षुदर्भा ।
तृणशोण्डिका स्त्री. (तृणषु शौण्डिका) . वतन तृणपत्री स्त्री. (तृणमिव पत्रमस्याः गौरा. ङीष्) गुण्डाशिनी કેવડાનું ઝાડ. નામની વનસ્પતિ.
तृणषट्पद पुं. (तृणमिव षट्पदा यस्य) (म.म.२.. तृणपदी स्त्री. (तृणस्येव पादोऽस्याः अन्त्यलोपः डीषि
तृणस त्रि. (तृण+स) तृनु, घासनु, तनु बने. पद्भावः) घासन ठेवी भूगवाणी वेद..
तृणसारा स्त्री. (तृणस्येव सारोऽस्याः) 31, गर्नु जाउ. तृणपीड न. (तृणस्येव पीडा यत्र) मे. प्रा२र्नु युद्ध, तृणसिंह पुं. (तृणेषु सिंह इव) हुडा, दुड30. મલ્લયુદ્ધનો એક પ્રકારનો દાવ.
तृणसोमाङ्गिरस (पु.) ध२८ नो. मे. वि. तृणपुष्प न. (तृणजातं पुष्पम्) तृणकुङ्कुम न. मे. तृणस्कन्द त्रि. (तृणमिव स्कन्दति स्कन्द्+अच्) घास गंधद्रव्य, सिन्दूरपुष्प वृक्ष- तृणपुष्पी ।
જેવા ચંચળ સ્વભાવવાળું. तृणपुलिका, तृणपुली, तृणपूलिका, तृणपूली स्त्री. तृणहर्म्य पुं. न. (तृणनिर्मितं हर्म्यम्) घासन घ२, (तृणपुली+स्वार्थे क+टाप्/तृणनिर्मिता पुली। ઘાસની બાંધેલી ઝૂંપડી. तृणनिर्मिता पूली+कन्+टाप्) 225, Au६31, घासनो | तृणांहिप पुं. (तृणरूपोऽपिः ) में. तनु घास, पूग..
मन्थानकतृणम् ।। तृणवल्वजा (स्री.) मे. सतर्नु घास.
तृणाग्नि पुं. (तृणजातोऽग्निः) घासनी. अग्नि. तृणबिन्दु (पुं.) ते नामाना से ऋषि.
तृणाकु (पुं.) ते नामे मे. षि. तृणबिन्दुसरस् (न.) ते. नामर्नु म.5 तीर्थ. तृणाञ्जन पुं. (तृणमिव अञ्जनः) 518131, 2:32. तृणबीज (न.) सामो धान्य, भोरेयो.
तृणाटवी स्त्री. (तृणप्रचुरा अटवी) घासमय स. तृणमणि पुं. (तृणग्राहको मणिः) मे तनो भणिय. तृणाढ्य न. (तृणेषु आढ्यम्) ५४ाम थयेर घास.. तृणमत्कुण पुं. (तृणः मत्कुण इव) भीन, साक्षी.. (त्रि. तृणेन आढ्यः) घासवा. तृणमय त्रि. (तृणस्य विकारः शरा. मयट) घासन.. तृणादि (पुं.) पाणिनीय व्या४२२॥२स्त्र प्रसिद्ध में वि.१२, घासमानुजने, घासनु.
श६ - यथा-तृण, नडगूल, वन, पर्ण, वर्ण, वराण, तृणराज, तृणेन्द्र पुं. (तृणेषु राजते/तृणमिन्द्र इव) विल, पुल, फल, अर्जुन, अर्ण, सुवर्ण, वल, चरण,
ताउनु 03 -श्रीः श्रीफलेन राज्यं तृणराजेनाल्पसाम्यतः।। वसु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org