________________
९८८
तृणाम्ल न. (तृणेषु अम्लम्) घासनो जार. तृणारणिन्याय (पुं.) वृक्ष अने खरशिष्ठने परस्पर નિરપેક્ષપણે કારણતા છે તેમ સ્વતંત્રપણે કારણતા સૂચક એક ન્યાય.
शब्दरत्नमहोदधिः ।
तृणारि (तृणस्यारिरिव) पीतपापडी.. तृणावर्त्त पुं. (तृणमावर्तयति आ + वृत् + णिच् + अण् ) વંટોળિયો, તે નામનો એક દૈત્ય.
तृणासृज् न. (तृणेषु असृगिव रक्तत्वात्) तृणकुङ्कुम શબ્દ જુઓ.
तृणेक्षु पुं. (तृणमिक्षुरिव मधुरत्वात्) खेड भतनुं घास
- वल्वजा ।
तृणोत्तम पुं. (तृणेषु उत्तमः) धासभा उत्तम खेड घास. तृणोद्भव पुं. (तृणैः सहः उद्भवति उत्+भू+अच्) नीवार धान्य, साभी, भोरैयो. (त्रि. तृणादुद्भवो यस्य तृणोद्भवः) घासभां उत्पन्न थनार. तृपोल्का स्त्री. (तृणजाता उल्का) घासथी उत्पन्न थयेस उमा-जारियुं.
तृणौकस् न. ( तृणनिर्मितमोकः) घासनुं घर, घासनुं पहुं.
तृणौषध न. ( तृणात्मकमौषधम् ) एलवालुका नाभे खेड गंधद्रव्य.
तृण्या स्त्री. (तृणानां समूहः तृण् + पत्+टाप्) धासनी समूह, जडनो ढगलो- तृण्या प्रलीयते किं न ज्वलितेन हविर्भुजा - सुभा० ।
तृतीय त्रि. ( त्रयाणां पूरणः त्रि+तीय संप्रसारणं च )
श्रीभुं -प्रथमेऽब्दे तृतीये वा कर्तव्यम् - मनु० २।३५। तृतीयक, तृतीयकज्वर पुं. (तृतीयेऽह्नि भवः रोगः
कन् / तृतीयको ज्वरः) श्रीठे हिवसे भावनार ताव. (त्रि. तृतीयेऽह्नि भवः) श्री हिवसे थनार. तृतीयप्रकृति, तृतीयाप्रकृति स्त्री. (तृतीया प्रकृतिः
प्रकारः) नपुंस, षंढ, नपुंसऽ विंग तृतीया प्रकृतिः । तृतीययुगपर्यय पुं. (तृतीयस्य युगस्य द्वापररूपस्य पर्ययः परिवर्त्ता यत्र काले ) द्वापरयुगने जहसावानी अण, કાલિયુગને બેસવાનો કાળ. तृतीया स्त्री. (तृतीय +टाप्) श्री४ तिथि. तृतीयाकृत त्रि. (तृतीय + डाच् + कृ + क्त) ખેડેલ ખેતર.
तृतीयाश्रम पुं. (तृतीयश्चासौ आश्रमः) श्री
વાનપ્રસ્થાશ્રમ.
Jain Education International
[तृणाम्ल-तृप्तिमत्
तृतीयिन् त्रि. (तृतीय + अस्त्यर्थे इनि ) श्रीभ लागने योग्य, त्रीभु भागवा.
तृत्सु त्रि. (तृद् + सुक्) ते नाभे खेड ऋषि तृद् (भ्वा पर. स. सेट् - तृणत्ति - तर्हति ) हिंसा ४२वी, भारी नाजनुं, हार 5वु. (रुधा. उभ. स. सेट् - तृणत्ति, तृन्ते) अनार रवी, तिरस्कार ४२वो, भारी नाखवु
तृदिल त्रि. (तृद्+किलच्) ुहुं पडेल, हुँ पाउनार, लेड, भिन्न.
तृन्ह (तुदा. पर. स. सेट-तूंहति) भावु, नाश वो.. तृप् (१. स्वा. पर. स. सेट् - तृप्नोति) प्रसन्न २, तर्पण ४२वु, तृप्त ४२. (२. चुरा. उभय. स. सेट्तर्पयति, तर्पयते) ( ३. भ्वा पर. स. सेट् तर्पति) ( ४. दिवा. पर. स. सेट् - तृप्यति) (५. तुदा. पर. स. सेट् - तृपति) दीपाव, प्राशमान ४२, प्रसन्न ४२वु, प्रेम उपभववो, खुश उखु, तृप्त डवु प्राशीन चातृपत् क्रूरः- भट्टि० १५ २९१ - अद्य तप्स्यन्ति मांसादाः - भट्टि० ६ । २९ । नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः, नातङ्कः सर्वभूतानां न पुंसां वामलोचनाः पञ्च० १ ।११७ ।
तृपत् पुं. (तृप् + अति पृषो.) चंद्र, डयूर, नानी छत्री तृपदी स्त्री. (तृप् + अति पृषो.) सांडणे, सांडणी. तृपल न. ( तृप् +कलच्) पथ्थर, डांडरी, त्रिइसा- हरडे, બહેડાં અને આમળાં.
तृपला स्त्री. (तृप् +कल +टाप्) बता, वेली, त्रि तृप्त त्रि. (तृप् + क्त) तृप्तियुक्त अपां हि तप्ताय न वारिधारा - नै० ३ । ९३ । संतोष पामेव, प्रसन्न, खुश थयेस तस्यालमेषा क्षुधितस्य तृप्त्यै- रघु० । तृप्तता स्त्री, तृप्तत्व न. ( तृप्तस्य भावः तल्-त्व) तृप्तपशु.
वार
आश्रम,
तृप्तात्मन् त्रि. (तृप्तः आत्मा यस्य) भेनो आत्मा સંતોષ પામેલ છે તે, જેનો આત્મા ખુશી થયેલ છે ते.
तृप्ति त्रि. (तृप् + क्तिन्) संतोष, तृप्ति, ईच्छानी शांतिनैव तृप्ति व्रजामोऽद्य सुधापानेऽमरा यथादेवीभाग० ११२ | २० |
तृप्तिमत् त्रि. (तृप्ति + अस्त्यर्थे इनि तृप्तमनेन इष्टादि इनि वा) तृप्तिवाणु, संतोषी, संतुष्ट
For Private & Personal Use Only
www.jainelibrary.org