________________
९८६
तूष् (भ्वा पर सेंट् अक तूषत) संतोष पामवु, सुखी थj.
तूष्णीक त्रि. ( तूष्णीं शीलं यस्य शीलंऽर्थे कन् मलोपश्च) મૂંગું, મૌન, ધારણ કરનાર, મૌન રાખવાના સ્વભાવવાળું आसीनमपि तूष्णीकमनुरज्यन्ति तं प्रजाः
शब्दरत्नमहोदधिः ।
महा० ५।३४।२३ ।
तूष्णीकाम्, तूष्णीम् अव्य. (तूष्णी+काम्/ तृष्+नीम् ) यूप, शांत, मौन, युपडीही- किं भवांस्तूष्णीमास्ते ? विक्रम० २।, न योत्स्ये इति गोविन्द ! मुक्त्वा तूष्णींबभूव ह भग० २।९। तूष्णीगङ्ग अव्य. ( तुष्णीं गङ्गा यत्र) ते नाभे खेड देश.. तूष्णीदण्ड (पुं.) गुप्त रीते हेवायेलो दंड. तूष्णीम्भाव पुं. ( तुष्णीम् + भू+घञ्) खूप रडे, शांत
रहेवु मौन रहेवु, नीरवता, निस्तब्धता. तुष्णीम्भूत त्रि. ( तूष्णी + भू+क्त) यूप रहेस, शांत रहेस, मौन रहेस.
तूष्णींशील त्रि. (तृष्णीं शीलमस्य) खूप रहेवाना स्वभाववा, भौनी, जामोश, स्वल्पभाषी. तूस्त न. ( तुस् शब्दे + तन् दीर्घश्च) धूण, ४21, पाय, धागो सूक्ष्म लाग, जतर तूंह (तुदादि. पर. - गृहति ) भारदु, घायल 5. गृहण न. (तृहि भावे + ल्युट् ) हिंसा ४२वी, भारी नामवु, ઠાર કરવું. तृक्वन् (पुं.) थोर.
तृक्षू (भ्वा पर. स. सेट् - तृक्षति) गमन ४२, धुं. तृक्ष पुं. (तृक्ष् + अच्) 5श्यप ऋषि. तृक्षाक, तृक्षि पुं. (तृक्ष् + आकन्/ तृक्ष्+इन्) ते नामना खेड ऋषि
तृख न. ( तृष्+क पृषो.) भयइ. तृच न. ( तिसृणामृचां समाहारः तिस्रः ऋचो यत्र वा ) ત્રણ વૈદિક ઋચાઓ-જેઓના દેવ તથા છંદ સમાન होय छे.
तृट् स्त्री. (तृष+ क्विप्) ४२छा, तृष्णा - मृगाः प्रचण्डातपतापिता भृशं तृषा महत्या परिशुष्कतालवम्ऋतुसं० १ । ११ ।
तृढ त्रि. (गृह + क्त) पीडित, दुःखी, दुःखी डरेस, डली नांजेल, हरहुत थयेस.
तृण् (तना उभय सेंट् स तृणोति, तृणुते, तर्णोति, तत) लक्षण, जावु, यवु.
Jain Education International
[तूष्-तृणज्योतिस्
तृण, तृणक न. (तृह्+नक् हलोपश्च / तृण+स्वार्थे कन् ) तराज, घास - किं जीणं तृणमत्त मानमहतामग्रेसर: केसरी - भर्तृ० २।२९ । तृणमिव लघुलक्ष्मीर्नेव तान् संरुणद्धि भर्तृ० २।१७।
तृणकर्ण पुं. (तृर्णाम कर्णोऽस्य) ते नाभे खेड ऋषि, तृणकाण्ड न. (तृणानां समूहः इव० काण्डच्) वासनो सभू.
तृणकीय त्रि. (तृण+उत्करा० छ कुक् च ) घासभां
धनार.
तृणकुङ्कुम न. (तृणजातं कुङ्कुमम्) खेड भतनुं सुगंधी घास, गंधद्रव्य.
तृणकुटी स्त्री, तृणकुटीर न. ( तृणाच्छादिता कुटी ) ઘાસથી ઢાંકેલ ઘર, ઘાસની ઝૂંપડી. तृणकूर्म पुं. (तृणमयः कूर्मः) तुंजडी, तुंजडुं. तृणकेतु, तृणकेतुक पुं. (तृणेषु केतुरिव श्रेष्ठत्वात् असारत्वात् वा / तृणकेतु + स्वार्थे क) वांसनुं आउ, તાડનું ઝાડ.
तृणगण्ड पुं. (तृणमिव गण्डोऽस्य) खेड भतनो डीडी. तृणगोधा स्त्री. (तृणस्य गोधेव क्षुद्रत्वात्) खेड भतनी नानी गरोजी, डझडीडी, खेड भतनो डी.डी. तृणगौर न. ( तृर्णामिव गौरं पीतम्) खेड भतनुं सुगंधी घास-गंधद्रव्य.
तृणग्रन्थि स्त्री. (तृणमिव ग्रन्थिरस्य) स्वर्ण अवन्ती નામની વનસ્પતિ.
तृणग्राहिन् पुं. (तृणं गृह्णाति ग्रह् + णिनि ) नीलमणि,
જેને ઘસવાથી અગ્નિ પેદા થાય છે એવો મણિ. तृणचर पुं. (तृणेषु चरति चर् + अच्) खेड भतनो भणि- गोमेदर्माण. (त्रि . ) घास यरनार. तृणजम्भन् त्रि. (तृणं जम्भो भक्ष्यमस्य तृणमिव जम्भो
दन्तोऽस्य) घास जानार, घासना ठेवा छांतवाणुं. तृणजलायूका, तृणजलूका स्त्री. (तृणाकारा तृणजाता वा जलायूका) घासनी ४जी. तृणजलौकान्याय (पुं.) प्रेम घासनी भजी खेड स्थजे પહોંચ્યા પછી પૂર્વના સ્થાનનો ત્યાગ કરે છે, તેમ બીજા સ્થાનના સંયોગ પછી પૂર્વ સ્થાનના ત્યાગને સૂચવનારો એક ન્યાય.
तृणजाति स्त्री. (तृणस्य जातिः) लाखपासानी भति. तृणज्योतिस् न. (तृणंषु मध्ये ज्योतिः ज्योतिष्मत्) રાત્રે ચળકતી એક વેલ, જ્યોતિષ્મતી.
For Private & Personal Use Only
www.jainelibrary.org