________________
तान्त्रिक-तापिच्छ शब्दरत्नमहोदधिः।
९५९ तान्त्रिक त्रि. (तन्त्रं सिद्धान्तं वेत्ति शास्त्रमधीते वा | घण्टे कक्षोपरि विलम्बिते -हरिवं. ८७ अ० (त्रि.)
ठक्) स्त्र. एन.२, सिद्धांत ना२, તપાવા યોગ્ય. તંત્રશાસ્ત્રોક્ત કર્મ વગેરે, તંત્રશાસ્ત્ર જાણનાર, શાસ્ત્ર | तापश्चित न. (तपसि चीयते चि+क्त स्वार्थे अण्) ते. संबधा, तंत्रशास्त्रन सनसना२. (पु.) सर्व विधा | नाम से मनाया. 1901 मनुष्य, तंत्रमतानुसारी- क्षेयोर्थिभिर्वैदिक- तापस त्रि. (तपस्तच्चरणं शीलमस्य ण) तापसतान्त्रिकेण- भाग० ८।६।९। (पुं.) २०२त्र. 1917, तापसेष्वेव विप्रेषु यात्रिकं भैक्षमाहरेत्-मनु० ६।२७। સિદ્ધાંતનો જ્ઞાતા.
त५ ४२वाना स्वभाववाj. (पुं. तपोऽस्त्यस्य अण्) तान्दन (पु.) वायु, ५वन..
नगद ५क्षी, मे. तनु जाउ. (न.) तमालपत्र. तान्दुर न. (तन्दुरेण-पाकयन्त्रभेदेन संस्कृतम् तन्दुर+अण्) तापसक पुं. (तापस+कन्) ४५ त५श्य पूरा नथी. એક જાતનું રાંધેલું માંસ.
કરેલ એવો આચારભ્રષ્ટ તાપસ, ઢોંગી તાપસ. तान्त्र पुं. (तन्वाः अयम्) पुत्र, हीरो, ते. नामे मे.
तापसतरु, तापसद्म पुं. (तापसहितस्तरुः शा. त.) पि. (न. तनु दशापवित्रवस्त्रम्, तस्येदम् अण्) गरिया- 3- इगुदोऽङ्गारवृक्षस्च तिक्तकस्ताછેડાથી પવિત્ર કરેલ વસ્ત્ર. (ત્રિ.) છેડેથી પવિત્ર पसद्रुमः-भावप्र० । કરેલા વસ્ત્ર સંબંધી.
तापसद्रुमसन्निभा स्त्री. (तापसद्रुमेण तुल्या) मे. नी. ताप पुं. (तप्+घञ्) du५, २भी, ६४- समस्तापः
ગર્ભદાત્રી વનસ્પતિ. कामं मनसिजनिदाघप्रसरयोः-शा० ३८। संताप
तापसपत्री स्त्री. (तापसप्रियं पत्रमस्याः जातित्वात् ङीष्) इतरतापशतानि तवेच्छया वितरितानि सहे चतुरानन !
मन नामर्नु वृक्ष, उम२.
तापसप्रिय पं. (तापसानां प्रियः छायाप्रदत्वात) प्रियास - उद्भटः 15ष्ट, हु...। तापक त्रि. (तापयति तापि+ण्वुल्) तपावना२, जना२,
नामर्नु वृक्ष, रायर्नु वृक्ष. (त्रि.) तपसने प्रियसंताप ५माउन॥२. (पुं. तप्+णिच्+ण्वुल्) १२,
वडाj- पीतपुष्पोऽङ्गारपुष्प इगुदी तापसप्रियःताव, २.ग.
वैद्यकरत्नमालायाम् । तापत्य न. (तपत्याः सूर्यकन्याया अपत्यम् क्षत्रियत्वात्
तापसप्रिया स्त्री. (तापसस्य प्रिया) द्राक्षा, तपसीना
प्रिया-स्त्री.. ण्य) तपती नामनी सूर्यजन्यानो पुत्र थे. क्षत्रियसोऽहं त्वयेह वर्जितः संख्ये तापत्यवर्द्धन ! -
तापसी स्त्री. (तापस+ङीप्) Hin६२.
तापसेष्ट त्रि. (तापसस्य इष्टः) तापसने प्रिय-वडा. महा० १।१७११६९।
तापसेष्टा स्त्री. (तापसस्य इष्टा) द्राक्ष ४२५, तापसे तापत्रय न. (तापस्य त्रयम्) माध्यात्मि.s, u.मौ.ति.
यादी.. આધિદૈવિક-એ ત્રણ પ્રકારનાં દુઃખ.
तापस्य न. (तपस्य धर्मः ष्यञ्) त५स. घ. तापदुःख न. (तापरूपं दुःखम्) योगसूत्र.८२ ५२४सि. ऋषि बतावेद मे २नु, दुस- परिणामताप
तापहर त्रि. (तापं हरति ह+ट) तानो ना२४२ २,
સંતાપ દૂર કરનાર, ગરમી હરનાર. संस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः
तापहरी स्त्री. (तापं हरति-तापहर-डीप्) १६२ नजी पात० सूत्रम् ।
ઘીમાં તળેલ અડદના લોટનો બનાવેલો એક પદાર્થतापन न. (तप्+णि+भावे ल्युट) ता५४२वी, ताव,
व्यं.- भवेत् तापहरि वल्या वृष्या श्लेष्माणमाचरेत्संत५. ५भावो. (पुं. तापयति कर्तरि ल्युट) सूर्य,
भावप्र० । 45lk 13, महेवन से बा!- सम्मोहनोन्मादनौ तापिक त्रि. (तापे तापकाले भवः ठञ्) श्रीमतुमi च शोषणस्तापनस्तथा-जटाधरः । श्रीम. तु,
डोना२-थना२. सूर्यन्तमलि. (त्रि.) तवर, संत५.64%वना२.
तापिच्छ, तापिञ्ज पुं. (तापिनं छादयति छद्+ड तापनीय न. ते नमन में उपनिषद, मे. नी.
पृषो./तापिनं जयति जि+ड) तमासवृक्ष- अक्ष्णोझुं सोन. (त्रि. तपनीयस्य सुवर्णस्य विकारः निक्षिपदञ्जनं श्रवणयोस्तापिच्छगुच्छावलीम् - अण्) सोनार्नु, सोनानु जनावेल - तापनीये तथा | गीतगो० ११।११। सुव[माक्षि धातु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org