________________
९६०
तापित, तापिन् त्रि. ( तप् + णिच् + क्त / तापयति तापि + णिनि) संतप्त थयेयुं, पीडा पामेव, त्रास पामेसुं, तापेसुं, तापथी दुःख पाभेल, दु:खी. (पुं.) जुद्धद्देव. तापी स्त्री. ( तापयति यच् ङीष् ) विन्ध्यायसमांथी नीजी पश्चिम तरई वहेती खेड नही, तापी नही- तापी पयोष्णी निर्विन्ध्या क्षिप्रा च ऋषभा नदी । विन्ध्याचलप्रसूतास्ताः सर्वाः शीतलजाः शुभाः- मात्स्यपु० ११३।२७। यमुना नही.
तापीज, तापीसमुद्भव, तापीसम्भव, ताप्युद्भव, ताप्युत्थसंज्ञक पुं. (ताप्याः समीपे आकरभेदे जायते जन्+ड) भाक्षि धातु. तापेश्वर (पुं.) शिवपुराण प्रसिद्ध रोड तीर्थ. ताप्य त्रि. (तापयितुं योग्यः) तपाववा योग्य, संताप पभाडवा योग्य. (पुं.) भाक्षि: धातु, हीराङसी. (न.) भाक्षि धातु- ताप्यस्य पलत्रितयं द्वे लोहश्रावणिकायाः
भावप्र० ।
ताम पुं. (ताम्यत्यनेन तम् करणे घञ्) भीषा, भयं४२, घोष, भूस, दुर्गुश, ग्लानि, ग्लानिनुं अर. (त्रि.) ग्लानिअर, भयंकर, उंटानी उपभवनार. तामर न. ( तामं ग्लानिं रवते हिनस्ति रुङ् वधे वा. ड) ४स, घी.
शब्दरत्नमहोदधिः ।
तामरस न. ( तामरे जले सस्ति सस्+ड) भण- जाता तामरसोदरे भगवतो धातुः कृतार्था स्थितिःराजेन्द्रकर्णपूरे । रातुं क्ष्मण, सोनुं, तांजु, धंतूरो, ते નામનો એક છંદ.
तामरसी स्त्री. ( तामरस + ङीप् ) भजथी व्याप्त सरोवर, पद्मनी वेस, मलिनी.
तामलकी (स्त्री.) मोंयत्रांजली- कट्वेन्द्रयवोशीरसिंही
तामलकीवनैः - सुश्रुते ३९ अ. । तामलिप्त, तामलिप्तक (पुं.) ते नाभे खेड हेश. तामलिप्ती, स्तम्भपू स्त्री. ( तामलिप्त + ङीष् ) ते नाभे એક નગરી, હાલનું ખંભાત શહેર.
तामस त्रि. (तमोऽस्त्यस्य अण्) तमोगुणी - तमोगुएावाणुत्रिविधा श्रद्धा देहिनां सा स्वभावजा - भग० १७. अ० । जज, दुष्ट, अंधारियुं, अंधारावाणुं. (पुं. तमः प्रधानत्वेनास्त्यस्य अण्) सर्प, धुवड, ते नामनो योथो भनु, राहुनी पुत्र, तमोगुणी पुरुष (न. तम एव तमस् + अण्) तमोगुण, गाढ अंधार.
Jain Education International
[तापित - ताम्बूलराग
तामसकील पुं. ( तामसः राहुसुतः कील इव) राहुनी पुत्र, तुनो ले..
तामसध्यान न. ( तामसं ध्यानम्) तमोगुण प्रधान ધ્યાન, બટુકભૈરવનું ધ્યાન, તંત્રશાસ્ત્ર પ્રમાણે સાત્ત્વિક, રાજસ અને તામસ એ ત્રણ ધ્યાન પૈકી એક तामसध्यान.
तामसिक त्रि. ( तमसा निर्वृत्त ठञ) तमोगुएशना अर्य ३५, अंधारियुं, अंधारवाणुं.
तामसी स्त्री. (तमांसि भूम्ना सन्त्यस्याम् अण् + ङीप् )
અંધારી રાત્રિ, મહાકાલી દેવી, જટામાંસી વનસ્પતિ, तमोगुणी डोई स्त्री- सात्त्विकी राजसी चैव तामसी च तथा परा देवीभाग० ३।८५ । तामालेय त्रि. ( तमालवृक्षस्यादूरदेशादि सख्या ढञ् )
તમાલ વૃક્ષની સમીપનો પ્રદેશ વગેરે. तामिस्र पुं. ( तमिस्रा समस्त्यत्र अण् ) ते नाभे खेड न२४, द्वेष, शेष. (न.)- ससर्जाग्रेऽन्धतामिस्रमथ तामिस्र आदिकृत्- भाग० ३ । १६२ । १० । (न.) धोर-गाढ अंधारं. तामिस्त्री (स्त्री.) अंधारी रात्रि.
तामु त्रि. (तम् + उण्) स्तुति ४२नार. ताम्बली स्त्री, ताम्बुल, ताम्बूल, ताम्बूलपत्र न.
।
(ताम्बूली पृषो. / तम् + उलच् बुक् / ताम्बूली+अण्) नागरवेल - ताम्बूलमुत्तममिदं रसनाग्रभिन्नपर्णं निशास्वधिकखण्डितपर्ण मह्नि - राजवल्लभः ताम्बूलद्वयमासनं च लभतेने० । सोपारी (पुं. तम् +ऊलच् वुक्) शानो छोड - ताम्बूलपत्रं तीक्ष्णोष्णं कटुपित्तप्रकोपनम् - सुश्रुते १।४६ । - (पुं. ताम्बूलमिव पत्रमस्य) पिण्डालु नामनी वनस्पति, पाननो वेली, સોપારીનું ઝાડ.
ताम्बूलकरङ्क पुं., ताम्बूलपेटिका स्त्री. (ताम्बूलस्य करङ्कः / ताम्बूलस्य पेटिका) पानछानी, पान રાખવાની પેટી.
ताम्बूलद पुं. (ताम्बूलं ददाति दा+क) राभने पाननुं બીડું આપવા નીમેલો અધિકારી.
ताम्बूलदान न. ( ताम्बूलस्य दानम् ) पानजी खापवु
ताम्बूलराग पुं. ( ताम्बूलस्य रागः ) પાન ચાવવાથી
खावेलो रंग, पाननो रंग- रागो न स्खलितस्तवाधरपुटे ताम्बूलसंवर्धितः शृङ्गार० ७ । (पुं. ताम्बूलस्य राग इव रागोऽस्य) खेड भतनुं धान्य, मसूर धान्य.
For Private & Personal Use Only
www.jainelibrary.org