________________
९५८ शब्दरत्नमहोदधिः।
[ताण्ड्य-तान्त्र ताण्ड्य पुं. (तण्डिमुनेरपत्यम् गर्गा. यञ्) i3 मुनिना | तादात्विक (पुं.) अपव्यय ४२१॥२- यो यद् यद् उत्पद्यते पुत्र.
तत्तद् भक्षयति स तदात्विक:-कौ० अ० २।९। तात पुं. (तनोति-विस्तारयति कुलादिकम् तन्+क्त | तादीत्ना अव्य. (तदानीम् पृषो.) . al, ते. णे.
दीर्घश्च) पिता, ५. (त्रि.) या ७२योग्य ५७य- | तादृश् त्रि. (स इव दृश्यतेऽसौ तद्+दृश्+क्विप्) तस्माद् मुच्ये यथा तात संविधातुं तथार्हसि । ते. इक्ष्वाकूणां दुरापेऽर्थे त्वदधीना हि सिद्धयः-रघु० १७२। तादृश त्रि. (स. इव दृश्यतेऽसौ तद्+दृश्+ट) तेઅનુકમ્પાપાત્ર.
उपदेशो न दातव्यो यादृशे तादृशे जने-पञ्च० १।३९० । तातगु पुं. (तातस्येव गौर्वाचकशब्दो यस्य गवान्तवात् तना. गौण्ये ह्रस्वः) 51, पितानो माS. (त्रि.) पिताना
| तादृशी स्त्री. (तादृश+ङीप्) तवा, तनावी- यादृशी जितन.
___ भावना यस्य सिद्धिर्भवति तादृशी-उद्भटः । तातजनयित्री स्त्री. द्वि. व. (तातश्च जनयित्री च) पिता
तादृक्ष त्रि. (स इव तद्+दृश्+क्स) ते, तेनाले.. सने भाता, भामा५. (स्त्री. तातस्य जनयित्री) पिताना.
ताद्धर्म्य न. (तद्धर्म+ष्वञ्) शुभ समानता. भाता.
ताद्रूप्य न. (तद्रूप+ष्यञ्) ३५नी समानता. ताततुल्य, तातसम पुं. (तातेन तुल्यः) 41५. स.२j,
तान पुं. (तन्+घञ्) विस्तार, शानन विषय, यनk
संग- तानप्रदायित्वभिवोपगन्तम-कुमा० १८ | પિતા સમાન. तातन पुं., तातनी स्त्री. (तातं प्रशस्तं नृत्यति नृत्+ड)
(न.) विस्तार, ३६व, प्रसर.
तानव न. (तनो वः अण्) सूक्ष्मता, अल्पता, थो3५j, ixनपक्षी. (स्त्री. तातन+स्त्रियां ङीप्) i°नपक्षिय...
हुमता- हास्यप्रभा तानवमाससाद-विक्रमाङ्क० तातल पुं. (तापं लाति ला+क) रोम, २सो, visी
१।१०६। घ, मननी व. (त्रि. तातं लाति ला+क) पितार्नु,
तानव्य पुं. (तनोरपत्यम् गर्गा. यञ्) तनु, बिनो पुत्र.. पिता संबंधी, तवेद, तपेस..
तानुनप्त पुं. पति, वायु, ते. नामनो मे. हेव.. ताति पुं. (ताय+क्तिच्) पुत्र, ही४२२. (स्त्री. ताय+भावे
तानूनन न. (तानूनप्ता देवताऽस्य अण्) तानूनप्त क्तिन्), वृद्धि, यती, वधारो.
જેના દેવ છે તેવું હવિષ. तात्कर्म्य न. (तत्कर्म+ष्यञ) व्यवसायनी समानता.
तानूर (पुं.) (तन् बा. उरण) ५एन पोतनी भेणे. तात्कालिक त्रि. (तस्मिन् काले भवः ठञ् जिठ वा)
___ धूम, ५uslम ५उती धूम.. તે કાળમાં થનાર, તે કાળ સંબંધી, તત્કાળનું
तान्त त्रि. (तम्+क्त) दान, थाइगये, दानि. पामेल, कर्तुस्तात्कालिकी शुद्धिरशुद्धः पुनरेव सः-शुद्धितत्त्वे
पी.30 पाभेद, सुस्त, ४. घाम, ओमस- रतिरभसतात्पर्य न. (तत्परस्य भावः ष्यञ्) 4.तानी ६२७।
विलासाभ्यासतान्तं न यावत् ।। शिशु० । वक्तुरिच्छा तु तात्पर्य परिकथ्यते- भाषापरि० ८४ ।
तान्तव न. (तन्तोर्विकारः अञ्) वस्त्र.. मामिप्राय, तत्५२५, तु, १२५, भाशय, तान्तव्य पुं. (तन्तोः सन्तानस्य अपत्यं गई. यञ्)
यथार्थकथने तात्पर्यम्-पा० २।३।४३। २४स्य. ___ तंतु ऋषिनी पुत्र. तात्पर्यार्थ न. (तात्पर्यस्य अर्थः) २७स्यार्थ-भाशय, तान्तव्यायनी स्त्री. (तन्तोरपत्ये स्त्रियां लोहिता, ष्फ કોઈ ઉક્તિનો સાચો અર્થ.
षित्वात् ङीप्) तंतु ऋषिनी पुत्री वगेरे. तादर्थ्य, तदर्थत्व न., तदर्थता स्त्री. (तदर्थस्य भावः तान्तवाय्य, तान्तुवायि पुं. (तन्तुवायस्य अपत्यम् __ष्यञ् - त्व-तल्) तना भाटेनु, ते. संoilysi dluj.. ____ण्य/तन्तुवायस्य अपत्यम् इञ्) ९४२नो छो२. तादात्म्य न. (तदात्मनो भावः ष्यञ्) ३५ता, समेह, तान्त्र त्रि. (तन्त्र+अण्) होशवाणु, duranj, तंत्रपत्र અભિન્નતા.
संबंधी..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org