________________
तस्करता - ताण्डिन]
तस्करता स्त्री, तस्करत्व न. ( तस्करस्य भावः तलत्व) थोरी, थोरपशुं - व्यावृत्ता यत् परस्वेभ्यः श्रुतौ तस्करता स्थिता रघु० १ । २७ ।
तस्करस्नायु (पुं.) खेड भतनो वेलो, डाईनासा बता. तस्करी स्त्री. ( तस्कर + ङीष्) डीघवानी स्त्री. तस्थिवस् त्रि. (स्था + क्वसुन् द्वित्वं च भुं रहेनार. तस्थु त्रि. (स्था + कृ द्वित्वं च) स्थावर, स्थिर रहेनार. तस्थुस् पुं. ब. व. (स्था + कुसि द्वित्वं च ) मनुष्य. ताक्षण्य पुं., ताक्ष्ण त्रि. ( तक्ष्णोरपत्यम् कारित्वात् य/ तक्ष्णोऽल् षपूर्वत्वादनोऽल्लोपः) सुधारनो पुत्र. तच्छील न. ( तत् शीलम् ) ते स्वभाव. तच्छील्य न. ( तच्छीलस्य भावः ष्यञ्) नियत स्वभाव. तस्दी स्त्री. (भ्योतिषशास्त्रानी शब्द ) षट्.ए. ता (स्त्री.) लक्ष्मीदेवी.
शब्दरत्नमहोदधिः ।
ताच्छीलिक पुं. ( तच्छीलार्थे विहितः ठञ् ) ते स्वभाव
એવા અર્થમાં કરાતો એક વ્યાકરણ પ્રત્યય. ताजक, ताजिक (न.) नीलडंडे रयेस भ्योतिषग्रंथ. ताजत् त्रि. (तञ्ज् सङ्कोचे अदि वृद्धिनलोपौ) उतावणियुं, उपहार.
ताजिक (पुं.) मध्यवर्ती खेशियामां रहेनारी खेड भति,
ઉત્તમ પ્રકારના ઘોડાની જાત.
ताटका, ताडका (स्त्री.) रावरानी जहेन खेड राक्षसी. ताटङ्क, ताडङ्क पुं. (ताड्यते ताडः तथाभूतः अङ्कः
यस्य पृषो.) अननो खेड छागीनी- तलोदरी तिरोभावा ताटङ्कप्रियवादिनी- देवीभाग० १२।६।७१ । ताटस्थ्य न. (तटस्थस्य भावः) तटस्थपणुं, मध्यस्थपासुं समीपप- तटस्थ निकटस्थः प्रसिद्धपूर्वप्रणय इति - चण्डिदासः ।
ताड पुं. (तड्+अच्) भारवु, होडवु, भार भारवी, शब्द, अवा, पर्वत, भूही भेटसुं घास, ताउनुं झाड. ताडक त्रि. भारनार, गुएानार. ताडकाफल न. ( तारकेव फलमस्याः रस्य डः) भोटी खेलथी- स्थूलैला ।
ताडकायन (पुं.) विश्वामित्रनो खेड पुत्र. ताडकारि पुं. ( ताडकायाः अरिः) रामचंद्र. ताडकेय पुं. (ताडकायाः अपत्यम् ढक् ) भारीय राक्षस. ताडघ पुं. ( तालं हन्ति हन् टक्) तास अभवनार. ताडघात पुं. ( तालेन घातः यस्य) शिल्पाम ४२नार, सुधार, लुहार वगेरे.
Jain Education International
९५७
ताडन पुं. (तड् + भावे ल्युट्) भारवु- लालने बहवो दोषास्ताडने बहवो गुणाः चाण० १२ । अवतंसोत्पलताडनानि वा कुमा० ४।८ । होडवु, भार भारवो, गएावु, दीक्षानां अंग३ रोड मंत्र, संस्कार. ताडनी स्त्री. (ताड्यतेऽनया ताडि करणे ल्युट् + ङीप् ) ઘોડા વગેરેને મા૨વાની ચાબૂક.
ताडनीय त्रि. (तड् + अनीयर्) भारवा योग्य, होडवा योग्य, गुएावा योग्य.
ताडपत्र न. (नालस्य पत्रमिव डः) खेड भतनुं अननुं घरे, ताउनुं पांडु.
ताडयितृ, ताडल त्रि. (तड् + तृच्) भारनार, होडनार, ગુણનાર
ताडाग त्रि. ( तडागे भवः अण्) तणावमा थनार ताडि, ताडी स्त्री. (तड्+इन् ङीप् वा) खेड भतनुं ताडवृक्ष, ताडीनुं लाड, अननुं घरेणुं- शुष्यत्तमालपत्राणि शीर्णताडीदलानि च राजत० ३ | ३२८ । ताडित त्रि. (तड् + क्त) मारेस, होडेल, गुरोस. ताड्य त्रि. (तड्+ यत्) भारवा योग्य, होडवा साय. ताड्यमान त्रि. (तड् + कर्मणि शानच् ) भारतुं, होडतुं
गुशतुं. (पुं.) भोटु नगारुं, ढोल-डी- अप्यन्यपुष्टा प्रतिकूलशब्दा श्रोतुर्वितन्त्रीरिव ताड्यमानाकुमा० १।४५ ।
ताण्ड न., ताण्डि पुं. ( तण्डिना-तण्डेन मुनिना कृतम्
इञ् - अण्) नृत्यशास्त्र.
ताण्ड्यब्राह्मण (न.) सामवेद्दना खेड ब्राह्मण ग्रंथनुं
नाम.
ताण्डव न. ( ताण्डं नृत्यशास्त्रं तत्प्रतिपादकतयाऽस्त्यस्य वः, तण्डुना प्रोक्तमण् इति क्षीरस्वामी) शिव खने શિવગણનું એક જાતનું નૃત્ય, તંડુ મુનિએ કહેલું नृत्य, पुरुषनी नाथ- पुंनृत्यं ताण्डवं प्रोक्तं स्त्रीनृत्यं लास्यमुच्यते । उद्धत नृत्य, खेड भतनुं घास. ताण्डवतालिक पुं. (ताण्डवे तालस्तद्दानं शिल्पमस्य
ठञ्) ते नाभे खेड शिवनंहि, शिवनी द्वारपाल नंदीश्वर. ताण्डवप्रिय पुं. ( ताण्डवं प्रियमस्य ) शिव, महादेव. ताण्डवित त्रि. ( ताण्डव + कृतौ ञि कर्मणि क्त) ताउव
नृत्य उरेस, नायेस.
ताण्डिन् पुं. व. व. ( ताण्ड्येन प्रोक्तमधीयते इनि य लोपः) तंड मुनिना पुत्र तांडे उडेल बेहशाजानुं
અધ્યયન કરનાર.
For Private & Personal Use Only
www.jainelibrary.org