________________
९४० शब्दरत्नमहोदधिः।
[तथाच-तदाप्रभृति तथाच अव्य. (तथा च च च द्वन्द्वः) वणी, ते. अभए | तदनन्तरम् अव्य. (तस्य अनन्तरम्) ते ५छी, त्या२ તેમ, અને પૂર્વે કહેલ અર્થને દઢ કરવાના અર્થમાં | पछी, त्यार 33.
५२॥यछे-तथाच श्रुतयो बढ्यो निगीता निगमेष्वपि- | तदनन्यता स्त्री., तदनन्यत्व न. (तयोरनन्यता-त्व) ते मनु० १९९।
બન્નેની એકતા, તે બન્નેનું એકપણું. तथात्व न., तथाता (तथाभावे त्व, तल्) ते. अरे, तदनु (अव्य.) ते ५छी, मामा- सन्देशं मे तदनु તેને મળતાપણું.
जलद ! श्रोष्यसि श्रोत्रपेयम्-मेघ० १३. । तथापि अव्य. (तथा च अपि च) तो ५९, तम. छti- तदन्तम् अव्य. (तस्य अन्तम्) त्यां पर्यंत, त्या सुधी,
वपुःप्रकर्षादजयद् गुरुं रघुस्तथापि नीचैर्विनयाददृश्यत- તેમાં નષ્ટ થનાર, આ રીતે સમાપ્ત થનારું. रघु० ३।३४।
तदन्यबाधितार्थप्रसंग पुं. (तदन्यः बाधितार्थस्य प्रसङ्गः) तथाभूत त्रि. (तेन प्रकारेण भूतः भू+कर्तरि क्त) ते. ન્યાયશાસ્ત્ર પ્રસિદ્ધ તે નામનો એક તર્ક. प्रभागययेन ते अडथयेदात
। थर- | तदर्थ त्रि. (स. अर्थो यस्य) छेने ते अर्थ होय छ ते. तथा- भूतां दृष्ट्वा नृपसदसि पाञ्चालतनयाम्-वेणी० । तना भाटेर्नु, तने भाटे .. तनानिमित्त (पुं.) तथाराज पुं. (तथेति राजते राज्+अच्) युद्धवि. (तस्य अर्थः) तनो अर्थ.. तथावादिन् त्रि. (तथा+वाद+इनि) ते ७.३ थवानो | तदर्थम् (अव्य.) तेने भाटे, तेने, सार, ते. भाटे. तना वो १२॥२.
निमित्त छित. तथाविध त्रि. (तथा विधा यस्य) तवा २नु, ते | तदर्पण न. (तस्य अर्पणम्) था५९भूउदा. वस्तु, था५५५ UR - तथाविधस्तावदशेषमस्तु सः- कुमा० । - મૂકનારને સોંપવી તે, તેનું અર્પણ, તેનું સોંપવું. तं वेधा विदधे नूनं महाभूतसमाधिना तथाहि सर्वे । तदवधि (अव्य.) त्यां सुधा, मे. समय सुधा- तदवधि
तस्यासन् परार्थकफला गुणाः-रघु० १।२९। ___ कुशली पुराणशास्त्रस्मृतिशतचारुविचारजो विवेकःतथाहि अव्य. (तथा च हि च द्वन्द्वः) ते 40 प्रभाए, भामि० २।१४। ..
ठेभ, भ, तथा, तभ४, ६ष्टान्त, सभा, प्रसिद्ध तदा अव्य. (तस्मिन् काले तद्+दाच् विभक्तित्वात् જણાવવામાં, કહેલા અર્થની દઢતા કરવામાં વપરાય अ) त्यारे, ते णे, ते पते..
तदात्मन् त्रि. (स आत्मा यस्य) ते. स्व३५, ते ३५, तथेति (अव्य.) सहमति, प्रतिज्ञान प्र2 ४२वी. त- तेथी अमिन, ते. भय. तथेति शेषामिव भर्तुराज्ञामादाय मूर्जा मदनः प्रतस्थे- तदात्व न. (तदेत्यस्य भावः तदा+त्व) ते णे, ते कुमा० ३।२२।
समये, वर्तमानणे- न चोपभोगलोभान्धो हिरण्यार्थे तथैव अव्य. (तथा च एव च) ते. प्रा. ४, तम. ४, परंतप ! । आयतिं च तदात्वं च उभे सद्यो वजी..
व्यनाशयत् । महा० २।५९।१४। तथ्य न. (तथा साधु यत्) सत्य, साधु, ५९. (त्रि.) | तदादि-तदन्तन्याय (पुं.) भीमांसास्त्र प्रसिद्ध में
सत्यवाणु, सत्यथी युत- प्रियमपि तथ्यमाह प्रियंवदा- न्याय.
श० १। सा तथ्यमेवाभिहिता भवेन-कुमा० ३।६६। तदादि (न.) पछी, त्यारथी भांडी, त्यारथी. मामी.. तथ्यतस् अव्य. (तथ्य+तसिल्) सत्यथी, ५२०५९uथी. तदानीम् अव्य. (तस्मिन् काले तद्+दानीम्) त. वमते, परे, साये.
ते. जाणे, ते. समये, त्यारे- नासदासीनो सदासीत् तद् त्रि. (तन्+अदि डिच्च) त, पे, प्रसिद्ध- तानीन्द्रियाणि तदानीम्-ऋग्वेदे १०।१२९।१।।
सकलानि तदेव नाम- भर्तृ० २।४०। (न.) परब्रह्म, तदानीन्तन त्रि. (तदानीं भवः) त्यानु, ते. वमतन, ते. ५२मात्मा- ओम तत् सदिति निर्देशो ब्रह्मणत्रिविधः | वजते. थये, ते वेणा थना२- एषोऽस्मि स्मृतः-गीता । अव्य. तो, त्यारे, भाटे.
कार्यवशादायोध्यिकस्तदानीन्तनश्च संवृत्तः - उत्तर० १। तदतिपात त्रि. (तस्य अतिपातः) तेन. मीनार, | तदाप्रभृति त्रि. (तदा तत्कालः प्रभृतिरादिर्यस्य) त्या२थी. તેની પાર જનાર, હદ બહાર જનાર.
wil, ते. समयथा मारमा, ते पछी..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org