________________
तदामुख-तनयित्नु शब्दरत्नमहोदधिः।
९४१ तदामुख त्रि. (तदा मुखं यस्य) ते. वसते. मात्र, | तद्वत् अव्य. (तेन तुल्यं तुल्या या क्रियेत्यर्थे वति) ત્યારે શરૂ કરેલ, પ્રારંભેલ.
तेना ठेवु, तनी ४, तेना ठेवी स्यावा. तदित् त्रि. (तदेति इण्+क्विप् तुक्) . विषयन स्तोत्र, __(त्रि. तत्+मतुप्) ते. वाणु, तेथी. युत. તે સંબંધી સ્તોત્ર.
तद्वत्ता स्त्री., तद्वत्त्व न. (तद्वतो भावः तल्-त्व) ते तद्गत त्रि. (तत् गतः) तत्५२, तमा मसत, तेमा वाणा५i. रहेत, ते ५२राय.
तद्व्यपदेशन्याय ४ो. तत्प्रख्यन्याय १०६. तद्गुण पुं. (तस्य गुण इव गुणो यस्य) ते. नामे में तद्विध (पुं.) ते. (विषय)नो sudu ts विशिष्ट क्षेत्रमा मासं.१२- स्वमुत्सृज्य गुणं योगादत्युज्ज्वलगुणस्य
પ્રામાણિકતા રાખનાર. यत् । वस्तु तद्गुणतामेति भण्यते स तु तद्गुणः
तद्विध त्रि. (सा विधा प्रकारो यस्य) ते ५.२नु, तवा काव्य० १०। तेनो गुए, तनु विशेष, प्रधानन
प्रा२नु. ते विशेष (त्रि.) तेना सेवा शुवाj.
तन् (तना. उभय. स. सेट-तनोति, तनुते) विस्तार, तद्गुणसंविज्ञान पुं. (तत्र बहुव्रीहौ गुणस्य गुणीभूतस्य
३साव, अहान. २j- त्वयि विमुखे मयि सपदि विशेषणस्य संविज्ञानं विशेष्यपारतन्त्र्येण बोधनं यत्र)
सुधानिधिरपि तनुते तनुदाहम्-गीतगो० ४।, -पितुर्मुदं વ્યાકરણશાસ્ત્ર પ્રસિદ્ધ એક બહુવીહિસમાસ, જેમાં
तेन ततान सोऽर्भकः रघु० ३।२५। अति+तन् પ્રધાનનો અમુક એક ભાગ વિશેષણ રૂપે જણાય છે.
અતિશય વિસ્તારવું, અતિશય ફેલાવવું. तदीय त्रि. (तद्+छ) तेनु, . संधी .
वि+अति+तन् वारंवार विस्तार. अधि +तन् 6५२ तद्दिन न. (तस्मिन् दिने, तदेव दिनम्) ते. हिवसे,
विस्ता२. अनु+तन् सतत विस्त२j, ५७५ २.
अप+तन् नीचे विस्तार. अव+तन् सतत विस्तार. अमुहिव.से.. तद्दिनम् (अव्य.) हिवस. मध्ये, ६२०४, દિવસે દિવસે, દિવસમાં.
आ+तन् ८ij ४२, २j- मौर्वी धनुषि चातता
रघु० १९९। वि+आ+तन् विशेष विस्तार, विशेष तद्धन त्रि. (तदेव धनं यस्य) १५, aleel, स..
२. उद्+तन् ये विस्तार, यु ४२९. प्र+ (न.) ते. धन.
तन् अत्यंत विस्त॥२- ख्यातस्त्वं विभवैर्यशांसि कवयो तद्धर्मन् त्रि. (स. धर्मः यस्य अनिच् समा.) तव
दिक्षु प्रतन्वन्ति नः-भर्तृ० ३।२४ । सत्यंत. युं ___प्रा२न धर्मवाणु, ते धर्मवाj.
४२. वि+तन् विशेष विस्तार, विशेष | 3२तद्धित त्रि. (तस्मै हितम्) तनलितt२४, तेना हितनु.
स्फरितविततजिह्वः-मृच्छ०९।१२। 34.हे.बनाव(पुं. न.) व्या४२५स्त्र प्रसिद्ध में प्रत्यय.
श्रेणीबन्धाद् वितन्वद्भिरस्तम्भां तारणस्रजम्तबल पुं. (तस्मिन् बलं यस्मात्) तनखाएस.
रघु० १।४१ । सम्+तन् -सारी रीत विस्तारg. __ (न. तस्य बलम्) तेनु बण, तेनुं सैन्य.
(चुरा. उभ. स. सेट- तानयति/भ्वा. पर. स. सेटतद्भाव पुं. (तस्य भावः असाधारणधर्मः प्राप्तिा )
तनति) 64.5२२वो, श्रद्धा सजवी, १२वी, તેનો અસાધારણ ધર્મ, તે રૂપ થવું, તેને અનુરૂપ, તે
श६ ४२वो, विस्तार, संपावg. संबंधी माव-यिन्तन-वियार. (स्री.) बानो तनय पुं. (तनोति कुलम् तन्+अयन्) पुत्र, छो४२, अभ्यास.
કુંડલીમાં લગ્નથી પાંચમું સ્થાન. तद्राज पुं. (तस्य राजा टच्) तन. २%1, ते. साथमा तनया स्त्री. (तनय+टाप्) पुत्री, छोरी- स उत्तरस्य કરેલ તદ્ધિત પ્રત્યય.
तनयामुपयेमे इरावतीम्-भाग० १।१६।२। दुवार, तद्र (सौत्र. पर. अ. सेट इदित्-तन्द्रति) हुमी. aj, વનસ્પતિ ચક્રફુલ્યા. भोड पावो.
तनयाजात पं. (तनया जाता अस्य)ने त्यो छोरी तव्यञ्च, तव्यच् त्रि. (तदञ्चति गच्छति पूजयति वा ४.भी. डोय ते.
अञ्च गतौ पूजायां वा क्विप् टेरठ्यादेशः न नलोपः) | तनयित्नु पुं. (स्तन शब्दे +इत्नु पृषो.) द्रनु 4%, તે પ્રત્યે જનાર, તેને અનુસરનાર, તેને પૂજનાર. | મેઘ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org