________________
तत्त्वज्ञान-तथागत]
(६) पशुपतिपाशभेदेन त्रिविधं तत्त्वमिति पाशुपतशास्त्रकोविदाः नकुलीशाचार्य्याः शैवाश्च । (७) महदादीनि पञ्चविंशतितत्त्वानीति सांख्याः । (८) ईश्वराधिकानि तानि चेति षड्विंशतिस्तत्त्वानीति पातञ्जलाः । (९) ब्रह्मकमेव परमार्थतत्त्वम् तद्भिन्नाः मायाकल्पिताः इति मायावादिनो वेदान्तिनः ।
तत्त्वज्ञान (न.) यथार्थ ज्ञान, ब्रह्मज्ञान- प्रमाण- प्रमेयसंशय-प्रयोजन- दृष्टान्तसिद्धान्तावयव-तर्क-निर्णयवाद- जल्पवितण्डा- हेत्वाभास- च्छल-जातिनिग्रहस्थानानां षोडशपदार्थानां तत्त्वज्ञानान्निः श्रेयसाधिगमः - गौतमसूत्रे १. । तत्त्वज्ञानार्थदर्शन (न.) तत्त्वज्ञान माटे अथवा तत्त्वज्ञाननुं ફલ જે મોક્ષ-તેને માટે આલોચના-વિચારણા. तत्त्वज्ञानिन् त्रि. तत्त्वज्ञानी. तत्त्वतस् अव्य. (तत्त्व+तसिल्) जरी रीते- तत्वत नामुपलप्स्ये ० १ । जरापशाथी, भूजथी, मुख्यत्वे उरीने..
तत्त्वनिष्ठता (स्त्री.) पात्रीस प्रहारना वाशीना गुल પૈકી એક ગુણ.
शब्दरत्नमहोदधिः ।
तत्त्वन्यास (पुं.) तंत्रशास्त्र, प्रसिद्ध विष्णुपूभनां संग३५ खेड प्रहारनो न्यास-मुद्रा- जीवं प्राणं द्वयं प्रोक्त्वा सर्वाङ्गेषु प्रविन्यसेत् । ततो हृदयमध्ये च तत्त्वत्रयं विन्यसेत् विष्णुपूजा० ।
-
तत्त्वरश्मि पुं. तंत्रशास्त्र प्रसिद्ध स्त्री ३५ वधूजी. तत्त्वविद् त्रि. (तत्त्वं वेत्ति विद् + क्विप्) तत्त्वज्ञानी, ब्रह्मज्ञानी, आत्मज्ञानी. (पुं.) परमेश्वर. तत्त्वावबोध पुं. (तत्त्वस्य अवबोधः) तत्त्वज्ञान. तत्त्वाभियोग (तत्त्वस्य अभियोगः) जरुं तहोत. तत्पत्री स्त्री. (तन् + क्विप् तत्पत्रमस्याः ङीष्) हिंगुपत्री નામની વનસ્પતિ.
तत्पद न. ( तदिति पदम् ) तत् खेवं वेद्यान्तप्रसिद्ध यह, જેનો અર્થ પરમાત્મા થાય છે.
तत्पदलक्ष्यार्थ (पुं.) तत् पछवडे लक्ष्य अर्थ यैतन्यपरमात्मा, ब्रह्म.
तत्पदवाच्य (पुं.) तत् से पहनो अर्थ यैतन्य-परमात्मा. तत्पदवाच्यार्थ (पुं.) तत्त्वमसि मे वैहि महावाडयांना तत् એ પદનો વાચ્ય અર્થ, આત્મા. तत्पदार्थ (पुं.) परमात्मा भगतना अराभूत समष्टि અજ્ઞાનોપહિત ૫રમાત્મા. तत्पदाभिध (पुं.) परमात्मा.
Jain Education International
९३९
तत्पर त्रि. (तत् परमुत्तमं यस्य) तेमां रहेस, तेमा खासत - एष साक्षाद्धरेरंशो जातो लोकरिरक्षया । इयं च तत्परा हि श्रीरनुजज्ञेऽनपायिनी भाग०४।१५।६ । तेथी परवस्तु, उद्यमी, उद्योगी, तैयार. (पुं.) (तस्मात् परः) निभेषनो त्रीसभो भाग, तेनाथी ५२. तत्परायण पुं. (तदेव परमयनं यस्य णत्वम्) तेमां खासडत, तेमां बागेसो.
तत्पुरुष, तत्पूरुष पुं. (सः पुरुषः) ते पुरुष, વ્યાકરણશાસ્ત્ર પ્રસિદ્ધ તે નામનો એક સમાસउत्तरपदप्रधान- स्तत्पुरुष इति, ते नामनो भेड रुद्रद्देव, रुद्रनो अधिष्ठाय हेव तत्पुरुषाय विद्महे - रुद्रगायत्री | तत्प्रख्यन्याय पुं भीमांसाशास्त्रमा नियम अनुसार કોઈ પણ યજ્ઞનું નામ તેની અભિવ્યક્તિને અનુકૂળ રાખવામાં આવે છે તે રૂપ ન્યાય. तत्फल पुं. (तनोति, तन्यते वा तन् + क्विप् तुक् च, तत् विस्तुतं फलमस्य) भज, 56 नाभे औषधि, ચો૨ નામે એક ગંધ દ્રવ્ય. (ત્રિ.) કરેલાં કર્મનું ફળ भेने भजेसुं छे ते. (न.) जांघेल अर्भनु इ. तत्र (चुरा. आत्म. स. सेट् इदित्-तन्त्रयते) धारा
वु, पसरवु, डुजनुं रक्षा 5वु. (भ्वा. पर अ. सेट् तन्त्रति टुंजनुं रक्षा 5. तत्र अव्य. ( तस्मिन् तत् + त्रल्) त्यां, तेमां.. तत्रत्य त्रि. (तत्र भवः अव्ययात् त्यप्) त्यांनुं, त्यां थनार, तेमांनुं, तेमां थनार, त्यां मेल. तत्रभवत् त्रि. (तत्र भवत्) पूभ्य, श्रेष्ठ, आर्य, आप
पूज्ये तत्रभवानत्रभवांश्च भगवानपि, आदिष्टोऽस्मि तत्रभवता काश्यपेन - श० १ ।
तत्साधुकारिन् त्रि. ( तत् साधु यथा तथा करोति, कृ + णिनि) तेनुं सारं डरनार. तत्रस्थ त्रि. ( तत्र + स्था + क) त्यां रहेनार. तथा
अव्य. ( तेन प्रकारेण तद्+प्रकारे थाल) ते प्रकारे, ते प्रमाणे- अनागतविधाता च प्रत्युत्पन्नमतिस्तथा पञ्च० १।३१५ । तेम तेना ठेवु परेजर, डा, ખરું, તેમજ સમુચ્ચય તથા નિશ્ચયમાં વપરાય છે. तथाकारम् अव्य. (तथा + कृ निन्दितप्रतिवचने णमुल् )
માંડ માંડ કહ્યા પ્રમાણે કરીને.
तथागत पुं. (तथा सत्यं गतं ज्ञानं यस्य) जुद्धहेव, जुद्धमुनि- यथा गतास्ते मुनयः शिवां गतिम् । तथा गतिं सोऽपि गतस्तथागतः सर्वदर्शनसंग्रहे । (त्रि तथा + गम् + क्त) ते प्रभाशे गयेस.
For Private & Personal Use Only
www.jainelibrary.org