________________
९३८ शब्दरत्नमहोदधिः।
[तण्डुलौध-तत्त्व तण्डुलौघ पुं. (तण्डुलस्यौघः) योमानी ढा, ढगतो. | तति स्त्री. (तन्+क्तिन) स्ति, साईन, समूड. (त्रि. (पुं. तण्डुलानामोघ इव) मे तनी दांस..
तत् परिमाणं येषां डति) तेj. तत् त्रि. (तन्+क्विप् अन्त्यलोपे तुक्) विस्तार२, ततिथी स्त्री. (तावतीनां पूरणी तावत्+ डट् तिथुडागमः
पडोj, २नार, ३०-८२, ते, पे. (न.) ब्राममात्मानु ङीप) ते.2वाने. ५२नारी. नामविशेष- तत् त्वमसि वेहांत. (अव्य. तन्+क्विप्) ततुरि त्रि. (तुर्व हिंसायाम् कि द्वित्वं पृषो.) डिस., ते. भाटे, तथा री- तदङ्गमग्र्यं मघवन् ! महाक्रतोरमुं डिंसा २ना२. तुरङ्ग प्रतिमोक्तुमर्हसि-रघु० ३।४६। ते. संमधे, यत् । तत्कर त्रि. (तत् करोति तद् + अहेत्वादावपि कृञः ढ) -શબ્દ સાથે સામો સંબંધ રાખનાર, અવ્યય.
ते ४२॥२. (पुं. तस्य करः) तेनो डाय. तत न. (तन्+क्त) वीकोरे वाहत्र, विस्तार, | तत्काल पुं. (स काल:) ते. समय, ते वेगा- वर्षस्य
५२५२।-संतान (पु.) वाय, पिता, पुत्र. (त्रि.) वेश्म वसुभिः स किलादरेण तत्कालमेव विस्तारेख- यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम्
समपूरयदुन्नतश्रीः-कथासरित्सागरे २१८३ । वर्तमानभग० ८।२२। व्यापेल.
, समये, ते आणे. (त्रि. सः कालो यस्य) ते ततत्व (न.) संगीतमा अवाने.cinो ४२वी, संभातनी
સમયનું, તે કાળનું, તે કાળમાં હોનાર. ગતિ ધીમી કરવી.
तत्कालधी त्रि. (तस्मिन् उचिते काले धीर्बुद्धिर्यस्य) ततनुष्टि पुं. (ततं धर्मसंन्तर्ति नुदति वष्टि कामयते
હાજરજવાબી, જે સમયે જે યોગ્ય હોય તે સૂચવનાર कामान् नुद्+डु वश्+क्तिच्) धर्मसंततिने २७४२.
બુદ્ધિવાળું, પ્રત્યુત્પમતિ.
तक्रिय त्रि. (वेतनं विना स्वभावतः सा क्रिया कर्म ततपत्री स्त्री. (ततं पत्रं यस्याः जातित्वात् ङीष) उपन
यस्य) ५०२, माडु मनतासीधा वि.न. म. ॐ3, ४६८ी वृक्ष.
४२८२. ततःपरम् (अव्य.) त्या२ ५०ी, ते. ५४ी.
तत्क्षण पुं. (स चासौ क्षणः काल:) तडस, त२त, ते. ततःप्रभृति अव्य. (ततस्+प्रभृति) त्या२थी. मामी,
४ क्ष, यासु क्ष- दिशः प्रसेदुर्मरुतो ववुः सुखाः
प्रदक्षिणाचिर्हविरग्निराददे-रघु० २।१४। - तत्क्षणात् । ततम त्रि. (तत्+डतमच्) घuvi). 1.55४२८. अमुड,
तत्त्व न. (तस्य भावः, तनोति सर्वमिदमिति तन् विवप् पुमाथी भभु- स एतमेव पुरुषं ब्रह्म
तुक् च पृषो.) ५६ार्थ वगेरेनो सा२-२७स्य, __ ततममपश्यदिदमदर्शमिति-ऐतरेयोपनिषदि ३।१२।१३ ।
मात्मस्व.३५, भूल, जी४, २५, वास्तवि. ६uततर त्रि. (तत्+डतरच्) अमiथी. न. ४२८. अमु
वयं तत्त्वान्वेषान्मधुकर ! हतास्त्वं खलु कृतीमे, भांथा. भमु.
श० १।२४। यित्त, पृथ्वी मेरे पंयभूत, विलित ततस् अव्य. (तत्+सार्वविभक्तिकस्तसिल्) तेथी
અને અવકાશવાળું નૃત્ય, દશ ઇન્દ્રિય, મન, અહંકાર, आरधितो यदि हरिस्तपसा ततः किम् । नाराधितो
પંચવિષય, મહત્તત્વ, માયામૂલપ્રકૃતિ, અને ઈશ્વર यदि हरिस्तपसा ततः किम्-नारदपञ्चरात्रे २।६। ते.
सेवा पाश तत्वोमाथी प्रत्ये, वाचविशेष. मतभेदे ५छी, त्या२ ५छी, त्यांथी, ते. माटे, त्यi.
पदार्थभेदाः यथा-(१) सदसदुभयात्मकचतुष्कोटिविनिततस्ततस् अव्य. (ततस्+ततस्) त्या२५छी, त्यांथी- मुक्तं शून्यमेव तत्त्वमिति शून्यवादिनो बौद्धाः ।
यतो यतः षट् चरणोऽभिवर्तते ततस्ततः (२) पृथिव्यादीनि चत्वारि भूतानि तत्त्वानीति चार्वाकाः प्रेरितवामलोचना-श. १।२३।।
आहुः । (३) जीवाजीवाख्ये द्वे तत्त्वे तयोरेव भेदाःततस्त्य त्रि. (ततस्तत्र भवः त्यप्) त्यांनु, त्यi डोनार, जीवाकाशधर्माधर्मपुद्गलास्तिकायाः पञ्चतत्त्वानि, તેથી થનાર.
जीवाजीवास्रवबन्धसंवरनिर्जरामोक्षाः सप्त तत्त्वानीति ततामह पुं. (ततस्य पितुः पिता) पितानो पिता-ही. वा इत्यार्हताः । (४) स्वतन्त्रास्वतन्त्रभेदेन द्विविधं ततामही स्त्री. (ततस्य स्त्रियां ङीष्) पितानी माता- तत्त्वमिति द्वैतवादिनः श्रीपूर्णप्रज्ञाचार्या । (५) हाही.
चिदचिदीश्वरभेदेन त्रिविधं तत्त्वमिति रामानुजीयाः ।
ते पछी.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org