________________
तटी-तण्डुलोत्थ शब्दरत्नमहोदधिः।
९३७ तटी स्त्री. (तट् +अच्+ङीप्) ती२, sisी- पद्मपयोधरतटी- । तण्ड पुं. (तडि+अच्) ते. नामे में. ऋषि. परिरम्भलग्न:-गीतगो० १,दिनारी- मालयं च श्मशानं तण्डक न. (तडि+ण्वुल्) 4. BAL, संपू4 0.. च नद्यादीनां तटी तथा-सा० द० ३८६ ।
(पुं.) ४. ५क्षी, झी, सराम सभासवाणु वाय, तट्य पुं. (तटमुच्छायमर्हति यत्) शिव, भडावा. (त्रि. ઘર માટેનું લાકડું, ઝાડની મોટી શાખા, બાજીગર, तटे भवः यत्) sist 6५२ थनार.
१२, १३पी. (त्रि.) मई ४ मायावी, ४५८, तड् (भ्वा. आ. स. सेट-इदित्+तण्डते) भार, भा२. पास. २. घात ४२नार. (पुं. न.) परिवार. . भावो. (चुरा. उभय. सेट अ-ताडयति, ताडयते) तण्डा स्त्री. (तडि भावे अ) ५८२, भा२.
ही५g, utej, भा२j, j, भा२ भा२वी. तण्डि पुं. ते नामाना से ऋषि. तडग, तडाक, तडाग पुं. (तड्+आग पृषो.) dua.. तण्डु पुं शिवनो द्वारपास. नवि२, संoात. माने. पुं. (तण्ड्यते आहन्यते ऊर्मिभिरिति तड्+आक- નૃત્યકલાનો પહેલો શિક્ષક. आग) duव, ४२४८ ५७34.न. 11, ५iयसो. धनुषन तण्डुरीण पुं. (तण्डा+अस्त्यर्थे उरच् तत्र भवः ख) विस्तारवाणु, ४ाशय - स्फुटकमलोदरखेलति- ही, ६२४ तना हीमो. (त्रि.) भूल, अधम,
खञ्जनयुगमिव शरदि तडागम्-गीत० ११. । नीय. (न. तण्डुले भवः ख) योगानु घी, घोणु तडाका स्री. (तडाक+टाप्) हाप्ति, ति, नारी, sial, माघात.
तण्डुल पुं. न. (तडि+उलच) योगा, शेत वगरनुं तडागवत् त्रि. (तडाग+मतुप्) ताaanj, तागयुत. ધાન, આઠ ધોળા સરસવ બરોબર વજન-ચોખાભાર (त्रि. तडाग+इनि) तडागी ।
वन, वावडिं. तडाघात पुं. (तटे आघातः पृषो.) डाथीनी. य. तण्डुलपरीक्षा स्त्री. (तण्डुलेन परीक्षा) मे. ती ७३८. इंढनो. घा, डाथीनी. 48.51- उच्चैः करिकराक्षेपे દિવ્ય પરીક્ષા-ચોર વગેરેએ ચોરી કરેલી છે કે નહિ तडाघातं विदुर्बुधाः ।।
તે માટે અમુક મંત્રેલા ચોખા ચવરાવી પરીક્ષા કરવી तडि पुं. (तड् आघाते भावादौ इन्) भायात, प्रा२. ते- आदित्य-चन्द्रावनिलोऽनलश्च द्यौर्भूमिरापो हृदयं ____ (त्रि.) आघात ४२८२, प्रडा२ ३२नार.
यमश्च । अहश्च रात्रिश्च उभे च सन्ध्ये धर्मो हि तडित् स्त्री. (ताडयत्यभ्रं तडि+इति) वीजा- घनं जानाति नरस्य वृत्तम् -दिव्यतत्त्वम् ।
घनान्ते तडितां गुणरिव-शिशु०१७। - कनकपिङ्गत- तण्डुला, तण्डुलायक स्त्री., तण्डुलु पु. (तण्डुल+टा डिद्गुणसंयुतम्-रघु० ९।५४। सभी५, पासे, डिंस.. पुं. तण्डुल पृषो.) वाव िनमानी वनस्पति, तडित्प्रभ त्रि. (तडितः प्रभेव प्रभा यस्य) वाणीना તાંદળજાની ભાજી. જેવી કાંતિવાળું.
तण्डुलाम्बु न. (तण्डुलक्षालितमम्बु) योजानु, ५९l, तडित्प्रभा स्त्री. (तडितः प्रभेव प्रभा यस्याः) ते. नामे. योभानु घोj ul, योजानु, धो- पिबेत् समांशं
अति. स्वामीनी अनुय२ मे मातडी- तडितः प्रभा तच्चूर्णं सक्षौद्रं तण्डुलाम्बुना- वैद्यकचक्रपाणिसंग्रहे । વીજળીની કાંતિ.
तण्डुलिकाश्रम पुं. न. ते. नामनु, मे. तार्थ.. तडित्वत् पुं. (तडित् विद्यतेऽस्य मतुप मस्य वः) मेघ, तण्डुलीक पुं. (तण्डुलियक पृषो.) dinnन. मा. पाहणु, नागरमोथ. (त्रि.) वीजीवाणु, यमन - तण्डुलीय, तण्डुलीयका पुं. (तण्डुलाय तद्भक्षणाय समुदितं निचयेन तडित्वताम्-किराता० ५।४। . हितं छ/स्वार्थे क) dient. Hus, वावडिं,
अवरोहति शैलाग्रं तडित्वानिव तोयदः-विक्रम० १।१४। એક જાતનો ખનિજ પદાર્થ. तडिद्गर्भ पुं. (तडितो गर्भेऽस्य) मेघ.
तण्डुलेर पुं. (तण्डुल+द्र) di६ut... तडिन्मय त्रि. (तडिदात्मकः तडित्+मयट) वीजीमय, तण्डुलोत्थ, तण्डुलोदक न. (तण्डुलात् दी४॥ ३५- तडिन्मयेरुन्मिणितविलोचनै :- तत्क्षालनादुत्तिष्ठति उद्+स्थान क/तण्डुलोत्थमुदकम्) कुमार० ५।२५।
ચોખાનું ધોણ, ચોખાનું પાણી, ચોખાનું ઓસામણतडिल्लता स्त्री. (तडिदेव लता) वी४ी, दी.xvीनो जलमष्टगुणं दत्त्वा पलं कण्डिततण्डुलात् । भावयित्वा यम , भां सडे२. डोय छे.
ततो देवं तण्डुलोदककर्मणि-वैद्यकपरिभाषायाम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org