________________
९३६ शब्दरत्नमहोदधिः।
[तक्षक-तटिनी तक्षक पु. (तक्ष्+ण्वुल्) विश्वमा-हेवोनो सुथार, मे | तङ्कन न. (तकि+भावे ल्युट) 5ष्टपूर्व ®aj.
જાતનું ઝાડ, સૂત્રધાર કશ્યપનો પુત્ર એક નાગ વિશેષ- तच्छील त्रि. (तत् शीलं यस्य) स्वाभावि. शत. शनी स कश्यपात् कद्रुगर्भ जातः इन्द्रसखः, अस्य वासः । सपक्षा २०ण्याविना प्रवृत्ति २वाना स्वभाव.वा. खाण्डववने आसीत्, अयं परिक्षितं दृष्टवान्- तज्ज त्रि. (ततो जायते जन्+ड) तथा उत्पन थयेट, श्रीभागवते । तक्ष 11- अयं हि क्षपणकरूपधारी | तथा 6त्पन थनार. उतङ्कस्य मुनेर्गुरुदक्षिणार्थमानीते कुण्डलेऽपहत्य तज्जलान् त्रि. (ततो जायते जन्+ड तस्मिन् लीयते नागलोकं गतवान्-महा० १।३।१२७।
ली+ड तेनानिति अन्+विच् द्वन्द्वात् पूर्वं श्रुतस्य तक्षकीय त्रि. (तक्षा अस्त्यत्र नङ् छ कुक्च) छोसवाणु. तच्छब्दस्य प्रत्येकसम्बन्धेन यथायथं विभक्त्यन्तततक्षण न. (तक्ष्+भावे+ल्युट) छोसg, पातj २j - यान्वयः) तेनाथी उत्पन्न थयेस, तेनामीन. थयेस दारवाणां च तक्षणम्-मनु० ५।११५।।
અને તેનામાં સ્થિત પદાર્થ. तक्षणी स्त्री. (तक्ष्यतेऽनया तक्ष्+करणे ल्युट +ङीष्) | तज्वी स्त्री. (तं निन्दितं जवते जु+क्विप् गौरा. ङीष्) વાંસી, લાકડા છોલવાનું સાધન વાંસલો.
હિંગુપત્રી નામે એક વનસ્પતિ. क्ष+कनिन्) सुथार- आप्तेन तक्ष्णा भिषजेव तट (भ्वा. पर. अ. सेट-तटति) या थवं, 8वं. तत्क्षणम्-शिशु० १२।२५ । विश्वमा नमन हैवानो (चुरा. उभ. स. सेट्-ताटयति-ताटयते) &uj, alsj, सुथार, यित्रा नक्षत्र
માર મારવો. तक्षशिला स्त्री. भरतना पुत्र तक्ष%ानी २४धानी - तट पुं. न. (तट+अच्) sial, 12, नारी. (न.)
तेनैवमुक्ता भ्रातरस्तस्य तथा चक्रुः स तथा भ्रातृन् । तर, यवाणु तर. (पुं.) शिव, महावि. (त्रि.)
संदिश्य तक्षशिलां प्रत्यभितस्थे-महा० १।३।२२।। | Gi,Gad. तक्षशिलादि पुं. व्या४२९॥शस्त्र प्रसिद्ध श६२५८. | तटग पुं. (तडाग पृषो.) ता..
स च गणः-तक्षशिला, वत्सोद्धरण, कर्मेदुरक, ग्रामणी, तटस्थ त्रि. (तटे समीपे तिष्ठति स्था+क) समयमा छगल, क्रोष्टुकर्ण, सिंहकर्ण, संकुचित, किन्नर, २८., मध्यस्थ- तटस्थ: स्वानर्थान् घटयति च मौनं काण्डधार, पर्वत, अवसान, वर्यर, कंस ।
च भजते-मालती, हसीन- तटस्थः स्यादुदासीने तक्षित त्रि. (तक्ष+इतच्) छोरद, पातणु ४२८. तीरस्थ- निकटस्थयोः बलः । सब। २।२. (न.) तग (भ्वा. पर. सेट इदित्-तङ्गति) (अ.) स्पसना न्यायशास्त्र प्रसिद्ध सक्षविशेष- स्वरूपं तटस्थं __ मनी, समसित. थj, suj, (स.), ४.
द्विधा लक्षणं स्यात स्वरूपस्य बोधो यतो लक्षणाभ्याम । तगण पु छः॥स्त्र प्रसिद्ध विशेष मात्र स्वरूपे प्रविष्टात् स्वरूपेऽप्रविष्टात यथा काकवन्तो
અક્ષર હોઈ છેલ્લો અક્ષર લઘુ અને આદિના બે गृहाः खं बिलं च- वेदान्तकारिका । અક્ષર ગુરુ હોય તે.
तटा स्त्री. (तट+अच+टाप) ती२, 38ो, निरो. तगर पुं. (तस्य क्रोडस्य गरः गृ+अच्) तगर्नु भ3, तटाक पुं. (तटमकति गच्छति अक्-अण्) तव. - प्रियगुचन्दनाभ्यां च बिल्वेन तगरेण च- प्रादेशमात्रमुदरं परिपूरयितुं कियानयं यत्नः । महा० १३।१०४।८५ । भीगर्नु, आउ. (न.) ४१५ चुलुकेनाम्भः पातुं खनितव्यः किं तटाकोऽपि ।। દેશમાં પ્રસિદ્ધ પિંડતગર-એક પ્રકારનું તગર વૃક્ષ, वैराग्यश० ४६।
तगभूल, तर भूगम थयेद मे. सुगंधी पार्थ. तटाकिन् त्रि. (तटाक+इनि) duall. तगरपादिक न., तगरपादी स्त्री. (तगरस्य पादो तटाघात पु. (तटे आघातः) ५६ पणे३ 43
मूलमस्त्यत्र गन्धद्रव्ये ठन्/तगरं गन्धद्रव्यमदः पादे શીંગડાઓથી પૃથ્વીના ભાગને ઉખેડવારૂપ વપ્રક્રીડાमूलेऽस्याः जातित्वात् ङीष्) त॥२, तारभूज नामे अभ्यस्यन्ति तटाघातं निर्जितैरावताः गजाःએક સુગંધી દ્રવ્ય.
कुमार ७२१५०। तङ्क पुं. न. (तकि+भावे अच्) अष्टपूर्व ®aj, | तटिनी स्त्री. (तट + इनि+ ङीप्) नहा- तटिनि પ્રિયના વિરહથી થયેલ દુઃખ, તાપ, ભય, પહેરવાનું तटद्रुमपातनपातकमेकं चिरस्थायी-उद्भटः । -कदा वस्त्र, दुखाउट, ५थ्य२. 14वानु, 21., ५, वियो.. वाराणस्याममरतटिनीरोधसि वसन्-भर्तृ० ३।१२३ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org