________________
ज्वरशूलहररस-ज्वालेश्वर
शब्दरत्नमहोदधिः।
९२५
ज्वरशूलहररस पुं. (ज्वरस्य शूलं वेदनां हरति ह+अच्) । मृदुतरवचनेन ज्वलति न सा मलयजपवनेन-गीत० ७.। તાવની વેદનાનો નાશ કરનાર એક ઔષધ.
हा५g, 4.5- त्वदधरचुम्बनलम्बित-कज्जलज्वरसिंहरस पुं. (ज्वरस्य तद्रूपगजस्य सिंह इव हन्त । मुज्ज्वलय प्रियलोचने ! -गीत० १२। उत्सु थj
त्वात्) तावनो नाश 5२२ ते नामर्नु मे औषध. जज्वाल लोकस्थितये स राजा-भर्तृ० १।४।। ज्वरहन्तु, ज्वरापह, ज्वराशनिरस त्रि. (ज्वरं हन्ति ज्वलन त्रि. (ज्वल्+ताच्छील्यादौ ल्युट) ६५तुं, हन्+तृच /ज्वरमपहन्ति, अप+हन्+ड/ज्वरस्य .शमान, तिमान, मन२. (पुं. ज्वल्+ल्युट) अशनिरिव नाशकत्वात् तद्रूपो रसः) ता.ना. न.२८
मग्नि -तदन ज्वलनं मदर्पितं त्वरयेर्दक्षिणवातवीजनैः४२२, तानाश हवा.
कु० ४।२६। यित्र वृक्ष. (न.) enj, ५j, ज्वरहन्त्री स्त्री. (ज्वरहन्तृ+ङीप्) भ98.
प्र.शवं. ज्वराग्नि पुं. (ज्वरः अग्निरिव सन्तापकत्वात्) तावनी ज्वलनाश्मन् ज्वलनमणि पुं. (ज्वलनः अश्मा) संताप, तावनी ॥२भी-हाड.
સૂર્યકાન્ત મણિ, ચળકતો મણિ. ज्वराङ्कुशरस पुं. (ज्वरस्य गजरूपस्य अकुश इव
ज्वलयत् त्रि. (ज्वल्+शतृ) पणतुं, ही५], u.tuj. प्रतिरोधकत्वात) तावनो नाश. २८२ ते नाभन
ज्वलित त्रि. (ज्वल्+क्त) प्रणेस, दीपेस, .शेख.. એક ઔષધ.
ज्वलिन् त्रि. (ज्वल+इनि) अनार, दीपनार, प्रशना२. ज्वराङ्गी स्त्री. मद्रहन्ति नभ वनस्पति..
ज्वलिनी स्त्री. (ज्वल्+इनि+ङीप्) मूलता- भोरवेसनो ज्वरातिसार पुं. (ज्वरयुक्तोऽतिसारः) ताव. अ.ने.
वसो. સાથોસાથ ઝાડાનો રોગ. ज्वरान्तक पुं. (ज्वरस्य अन्तक इव ज्वरमन्तयति वा
ज्वाल पुं. (ज्वल्-अण्) भनिन vिu, qu, B,
ति, दीप्ति. (त्रि.) हाप्तिवाणु, तिवाj. अन्ति+ण्वुल वा) परमाणो, रियातुं. ज्वरान्तकरस . (ज्वरस्य अन्तको रसः) ते. न.
ज्वालखरगद (पुं.) ते नामनो मे रोय. તાવનો નાશ કરનાર એક રસ.
ज्वाला स्त्री. (ज्वल्+ अण+टाप) माणेसा यो, यित्रानु ज्वरापहा स्त्री. (ज्वरापह+टाप्) . तनी सुंठ,
आ3, भगिननी 44l, आण- दुर्नीतिं तव वीक्ष्य लिस्पशूठी, मिस्त्री .
कोपदहनज्वालाजटालोऽपि सन्-भामिनीविलासः । ज्वरारि, ज्वरारिरस पुं. (ज्वरस्यारिः ज्वरस्यारिरूपो
ज्वालागर्दभाह्वय (पुं.) ते नामनो मे रोग.
ज्वालाग्नि पं. (ज्वालायाः अग्निः) नो अग्नि रसः) गणो, ते नामे में. २स.-औषध.
. ज्वरार्यभ्र पुं. तावनी. नाश ४२८२ .3 15t२नी .
पालावा अग्नि. ज्वरित, ज्वरिन् त्रि. (ज्वरः संजातोऽस्य तारका.
ज्वालाजिह्व पुं. (ज्वाला शिखैव जिह्वा यस्य) अग्निइतच ज्वरोऽस्त्यस्य इनि) duaanj- ज्वरितो ___ ज्वालाजिह्वः करालश्च शीतकेशो जटी हरिःहितमश्नीयाद् यद्यप्यस्यारुचिर्भवेत्- वैद्यकचक्रपाणि- महा० ९।४५।५८। यित्र वृक्ष. संग्रहे । ताववाj.
ज्वालामालिन् पुं. (ज्वालानां शिखानां मालाऽस्त्यस्य ज्वरिणी स्त्री. (ज्वरिन्+ङीप्) duaari.
इनि) अग्नि, यित्रवृक्ष. ज्वल (भ्वा. पर. अ. सेट-ज्वलति) मj, auj, ज्वालामालिनी स्त्री. (ज्वालामालिन्+डीप्) ते नामनी __4Aj, यास.
તંત્રશાસ્ત્ર પ્રસિદ્ધ એક દેવી. ज्वल त्रि. (ज्वल् दीप्तौ वा अच्) हाप्तिवाj, sitaauj, ज्वालामुखी ते. नामनु पीस्थान- ज्वालामुखीक्रम पणतुं, (पु.) भनिनी. पण, जप.
पूज्य ! विषादिहरणं भवेत्-गारुडे । ज्वलका स्त्री. (ज्वलतीति ज्वल+वुन्) अग्निना %. ज्वालावक्त्र पुं. (ज्वालेव वक्त्रमस्य) शिव, महाव.. ज्वलत् त्रि. (ज्वल्+शतृ) पणतुं, हीयतुं, प्र.श.. ज्वालिन् पुं. (ज्वल्+णिनि) umlatj, गवाणु, ज्वलति पुं. (ज्वल+भावे श्तिप्) पवनया- ज्वलति __न्तिवाj.
चलितेन्धनोऽग्निः-श० ६।३०। अमृतमधुर- | ज्वालेश्वर (पुं.) ते. नामनु मे तीर्थ..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org