________________
९२४
शब्दरत्नमहोदधिः।
[ज्योतिष्मती-ज्वरमातङ्गकेसरिरस
ज्योतिष्मती स्त्री. (ज्योतिष+मतुप्+ङीप्) भासsisell, ज्योत्स्न त्रि. (ज्योत्स्नाऽस्त्यस्य अण्) यंद्रन Bि२९वाणु, भवानी त्रि- नक्षत्र-तारा-ग्रहसंकुलापि ज्योतिष्मती | यांनीuj. चन्द्रमसैव रात्रिः-रघु० ६।२२। योगशास्त्रमा तावेदी | ज्यौत्स्निका, ज्योत्स्नी स्त्री. (ज्योत्स्नी कन्) ५.४वाणी તત્ત્વપ્રધાન એક ચિત્તવૃત્તિ, અગ્નિની અચિંખતી रात्रि, यांहनावाजी रात्रि. નામની નગરી.
ज्रि (भ्वा. पर. अ. अनिट-ज्रयति) ४५. पामो, तj, ज्योतिस् पुं. (द्योतते द्यूत्यतेऽनेन द्यूत्+ इसुन् आदिर्दस्य
भी ४२j. उभी थ. जः, ज्युत् दीप्तौ वा इसुन्) सूर्य, अग्नि- तस्यान्तरेण ज्री (क्रया. पर. अ. अनिट-ज्रिणाति/चुरा. उभ. अ. नाभेस्तु ज्योतिःस्थानं ध्रुवं स्मृतम् । तदा धमति
अनिट- ज्राययति, ज्राययते) घ२७यj, वृद्ध j, वातस्तु देहस्तेनास्य वर्धते-सुश्रुते । 4053lk 3,
જીર્ણ થવું. ચિત્રક વૃક્ષ, મેથીનું ઝાડ. (.) જોવામાં સાધનભૂત
ज्वर (भ्वा. पर. अक. सेट-ज्वरति) ताaam , Mini २८. पार्थ 31.80-पूतजी, नक्षत्र -
भiहा थq. ज्योतिभिरुद्यद्भिरिव त्रियामा-कुमा० ७।२१। प्र.5२॥
ज्वर पुं. (ज्वरति जीर्णो भवत्यनेन ज्वर+भावे अ) ज्योतिरेकं जगाम-श० ५।३०। ते४, स्वयं प्रश,
84.२, du4- मनसस्तदुपस्थिते ज्वरे-रघु० ८८४ । यैतन्य, सात्मयैतन्य.
ता५, - स्वेद्यमानज्वरं प्राज्ञः कोऽम्भसा परिषिञ्चतिज्योतिस्सात् अव्य. (ज्योतिष्+साति) भनिने साधीन
शिशु० २।५४। संता५. જ્યોતિ સ્વરૂપ.
ज्वरकालकेतुरस, ज्वरकुञ्जरपारीन्द्ररस, ज्वरकेसरिन् ज्योतीरथ पुं. (ज्योतिषां सूर्यादीनां रथ इवारधारत्वात्) ધ્રુવનક્ષત્ર, ઉત્તાનપાદ રાજાનો પુત્ર.
पुं. (ज्वरस्य कालकेतुरिव रसः) uवनी. ना ४२८२ ज्योतीरस (पुं.) . तनु रत्न.
તે નામે એક ઔષધ. ज्योत्स्ना स्त्री. (ज्योतिरस्त्यस्यां न उपधालोपश्च) यांनी,
| ज्वरघ्न पुं. (ज्वरं हन्ति हन्+कर्तरि ठक्) , यंद्रनु वाणु- स्फुरत्स्फारज्योत्स्नाधवलिततले
वास्तु नामे वनस्पति. (त्रि.) तावनी ना ४२८२.
-ज्वरघ्नं पावनं वृष्यं रुच्यं कफापहम-भावप्र० । क्वापि पुलिने-भर्तृ० ३।४२। -ज्योत्स्नावतो निर्विशति
ज्वरघ्नी स्त्री. (ज्वरघ्न+डीप) भ98. प्रदोषान्-रघु० ६।३४ । यंद्रBि२३, २३. नगंधद्रव्य, दु हेवी, पटोस.
ज्वरधूमकेतुरस पुं. (ज्वरस्य धूमकेतुरग्निरिव दाहकत्वात्) ज्योत्स्नाकाली (स्त्री.) ते. ना. यंद्रन न्या, २९न।
તાવનો નાશ કરનાર તે નામનું એક ઔષધ. पुत्रनी पत्नी..
ज्वरनागमयूरचूर्ण न. (ज्वर एव नागः सर्पस्तस्य ज्योत्स्नादि (पुं.) व्या४२९॥२॥स्त्र प्रसिद्ध मे. श०६२।४
मयूर इव हिंसकत्वात्) तावनी ना ४२८२ ६६८३५. -स च गणः-ज्योत्स्ना, तमिस्रा, कुण्डल, कुतुप,
मेड यू.. विसप, विपादिका वगेरे.
ज्वरनाशन न. (ज्वरं नाशयति) पसलियो पित्त. ५५... ज्योत्स्नाप्रिय पुं. (ज्योत्स्ना प्रिया यस्य) और पक्षी. ज्वरनाशिनी स्त्री. (ज्वरं नाशयति) गो. भ98. ज्योत्स्नाप्रिया स्त्री. (ज्योत्स्ना प्रिया यस्याः) यार
ज्वरबलि पुं. (ज्वरशान्त्यै देयो बलि:) तावनी शति. પક્ષિણી.
માટે આપવાનું એક બલિદાન. ज्योत्स्नावृक्ष पुं. (ज्योत्स्नायाः दीपप्रकाशस्याधारः वृक्षः) ज्वरभैरवचूर्ण न. (ज्वरस्य भैरव इव नाशकत्वात्) દિવાનો આધાર દીવી વગેરે.
તાવનો નાશ કરનાર દવારૂપ એક ચૂર્ણ. ज्योत्स्निका, ज्योत्स्नी स्री. (ज्योत्स्ना+स्वार्थे क । ज्वरभैरवरस पुं. (ज्वरे भैरव इव नाशकत्वात्) तावनी
स्त्री. ज्योत्स्नाऽस्त्यस्य अण+ङीप् न वृद्धिः) ४. નાશ કરનાર તે નામે એક ઔષધ.
रात्रि, ५टोle.st, ५टोम, २७ नामे गंधद्रव्य. ज्वरमातङ्गकेसरिरस, ज्वरमुरारिरस पुं. (ज्वर एव ज्योतिषिक त्रि. (ज्योतिषमधीते वेद वा ठक्) मातङ्गो गजस्तत्र केसरीव/पुं. ज्वरो मुर इवासुरभेदજ્યોતિષશાસ્ત્રને જાણનાર કે ભણનાર.
स्तस्यारिः) तावनी ना२॥ ७२ना२ ते. नाभे थे. औषध.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org