________________
ज्यैष्ठ्य-ज्योतिष्मत्
शब्दरत्नमहोदधिः।
९२३
ज्यात यातिन त्रि
ज्यैष्ठ्य न. (ज्येष्ठस्य भावः ष्यच्) श्रेष्ठ, अत्यंत | ज्योतिर्विद्या स्त्री., ज्योतिःशास्त्र न. (ज्योतिषां सूर्यादीनां वृद्ध सत्यंत मोटा.
गत्यादिज्ञानसाधनं विद्या/ज्योतिषां सूर्यादीनां ज्ञापकं ज्यैष्ठसामन् न. सामवेहनो भु भा
शास्त्रम् वा शत्वम्) सूर्य वगैरेनी गति.व.३ ६विना२ ज्यैष्ठिनेय पुं. (ज्येष्ठायाः स्त्रिया अपत्यम् ढक् इनङ्) शास्त्र-योति:शास्त्र. પહેલાં પરણેલી સ્ત્રીથી ઉત્પન્ન થયેલ પુત્ર, ધણીની ज्योतिर्लोक पुं. (ज्योतिषां लोकः) 10.45 प्रवत માનીતીનો છોકરો.
ध्रुवता, ५२भेश्व.२. ज्यो (भ्वा. आ. स. अनिट् ज्यवते) २५, ५१.
ज्योतिर्हस्ता (स्त्री.) हु हेवी- हस्तं शरीरमित्याहुर्हस्ति કરવો, હુકમ કરવો, ઉપનયન સંસ્કાર કરવો, વ્રતનો
च गगनं तथा । ज्योतिषि ग्रह-नक्षत्राञ्ज्योतिर्हस्ता ઉપદેશ આપવો.
ततः स्मृता- देवीपुराणे । ज्यो अव्य. (ज्यो. उकुन्) पुष्ण वत, प्रश्न, ४८६,
ज्योतिश्चक्र न. (ज्योतिभिर्नक्षत्रैर्घटितं चक्रम्) मारे तुरत, भi, 6°4ndi. ज्योतिरात्मन् पुं. (ज्योतिरात्माऽस्य) सूर्य, यन्द्र, न
राशिनु भ31, नक्षत्र, मय 47३- ज्योतिश्चक्रं भुवो वगेरे.
मानमूर्धा प्रोवाच केशवः-गरुडपु० ।। ज्योतिरादित्य पुं. (ज्योतिषि सवित्रे मण्डले आदित्यः) | ज्यातषु न. (ज. प्रा. जाइस) तिषय. (पु.) परमेश्व२- आदित्यो ज्योतिरादित्यःविष्णुसहस्र. ।
જ્યોતિષચક્રની અંદર રહેતા દેવો સૂર્ય, ચંદ્ર વગેરે, ज्योतिरिङ्ग, ज्योतिरिङ्गण पुं. (ज्योतिरिव इङ्गति इगि ज्योति:शास्त्र, माश. (न. ज्योतिष् + अच्)
गतो+अच् जै. प्रा. जोइअङ्ग) पतनियु, मागियो ज्योतिःशास्त्र. કીડો, જેમાંથી જ્યોતિ-પ્રકાશ જણાય તેવા કલ્પવૃક્ષની ज्योतिष पुंशी , ज्योतिषी, मंत्रविशेष. (त्रि. ld.
ज्योतिष्+अच्) पगार संधागोसन, ध्योतिष ज्योतिरीश पुं. (ज्योतिषः ईशः) ते नमना में ज्योतिष. સંબંધી જ્યોતિષનું.
ज्योतिषिक, ज्योतिषिन् त्रि. ज्योतिर्योतिःशास्र ज्योतिरीश्वर पुं. (ज्योतिषामीश्वरः) ५२.श्व२. अधीते+ठक्/ज्योतिष्+ इनि) ज्योतिषशास्त्र ज्योतिर्गण पुं. (ज्योतिषां ग्रहादीनां गणः) गगनस्थ
२, माना२. तस्वी सूर्य, चंद्र, नक्षत्र वगेरे.
ज्योतिषी स्त्री. (ज्योतिष्+ङीप्) शीनी स्त्री. (स्त्री. ज्योतिर्गणेश्वर पुं. (ज्योतिर्गणानामीश्वरः) ५२मेश्व२.
ज्योतिः अस्त्यस्याः अच्+ङीप्) ता.. ज्योतिर्गन्थ पुं. (ज्योतिषां ग्रहनक्षत्रादीनां गत्यादिसाधनं
ज्योतिष्क न. (ज्योतिरिव कायति कै+क) ते नमन ग्रन्थः) भ्योतिषशास्त्र.
भे२ पर्वतन मे शिज२. (पुं. ज्योतिष्+के+क) ज्योतिर्बीज न. (ज्योतिषो बीजमिव) ५यु, यो
ચિત્રક વૃક્ષ, મેથીના બી-મેથી ગણિયારીનું ઝાડ, ગ્રહ, हो . ज्योतिर्मय त्रि. (ज्योतिष्+मयट) तोमय, ते स्व.३५,
तर, सूर्य, चंद्र, नक्षत्र, वगैरे.
ज्योतिष्कल्प त्रि. (ज्योतिष्+कल्पप्) तेवी, प्र- अत्यन्त प्रडाशवाण-ऋषाज्यातिमेयान् सप्त सस्मार
ચકચકિત. स्मरशासनः-कुमारसम्भवम् । ज्योतिरत्न न. (जै. प्रा.) मे
ज्योतिष्का स्त्री. (ज्योतिरिव कार्यात के+क+टाप्)
तन रत्न. ज्योतिराज पुं. (जे. प्रा. जोइसराय) यन्द्र तथा सूर्य.
भारsisell, 4.४, ५७. ज्योतिरालय पुं. (जै. प्रा. जोइसालय) यातिपना
ज्योतिष्टोम (पु.) ते. नामनी में 4-सोमया, म સૂર્ય આદિ દેવ.
સોમવલ્લીનાં રસનો હોમ થાય છે. ज्योतिरिन्द्र पुं. (जै. प्रा. जोइसिंद) ज्योतिषाना द्र,
ज्योतिष्यत् त्रि. (ज्योतिः अस्त्यत्र मतुप्) तस्वी, સૂર્ય તથા ચન્દ્ર.
Hशमान, अवाणवाणु- कोकप्रीतिचकोरचारणज्योतिर्विद् पुं. (ज्योतिषां सूर्यादीनां गत्यादिकं वेत्ति पटुोतिष्मती लोचने-मुरारिः (पुं.) सूर्य, 4053k विद्+ क्विप्) योतिषशास्त्र. एन२, ज्योतिषी. | ઝાડ, પ્લક્ષદ્વીપમાં આવેલ તે નામનો એક પર્વત.
अंय.८२."
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org