________________
९२२ शब्दरत्नमहोदधिः।
[ज्यामय-ज्यैष्ठी ज्यामय पुं. (ज्या+मयट) यंद्रवंशमi पहा थयेस. ते ज्येष्ठवृत्ति स्त्री. (ज्येष्ठस्य वृत्तिः) 4.304ना. वृत्ति, ज्येष्ठनो नामनो मे २०%81.
धर्म. ज्यायस् त्रि. (अतिशयेन प्रशस्यो वृद्धो वा प्रशस्य- ज्येष्ठश्वश्रू स्त्री. (ज्येष्ठा मान्या श्वश्रूरिव संज्ञात्वात्
वृद्ध+ ईयसुन् ज्यादेशः) भतिशय वृद्ध -प्रसवक्रमेण पुंवद्भावः) मोटी. सी., ५/24 सासु. स किल ज्यायान्-उत्तर० ६। अत्यंत. भोटु - ज्येष्ठसामन् न. (ज्येष्ठं साम) ते. नामनी सामवहन. ज्यायांसमनयोविद्यात् यस्य स्याच्छोत्रियः पिता
से भाग- ज्येष्ठं नाम्नाभिविख्यातं ज्येष्ठसामव्रतो मनु० ३।१३७। अतिशय वजावायोग्य, अत्यंत
हरिः-महा० १२।३४८।४३ । प्रशंसापत्र.
ज्येष्ठस्थान न. २0म मावेणुं मे ताथ.. ज्यायसी स्त्री. (ज्यायस्+ ङीष्) भतिशय प्रशंसात्र, ज्येष्ठा स्त्री. (ज्येष्ठ+टाप्) भोट पाउन, सत्तावीस ओई स्त्री. विशेष -ज्यायसी चेत् कर्मणस्ते मता
नक्षत्रीमान सारभुं नक्षत्र- श्रेष्ठप्रतिष्ठो विकलस्वभावो बुद्धिर्जनार्दन ! -श्रीमद्भाग० ।।
ज्येष्ठा भवेद यस्य च जन्यकाले-कोष्ठीप्रदीपे । - ज्यु (भ्वा. आ. स. अनिट्-ज्यवते) j.
कुर्वन्तमनुराधासु लभन्ते चक्रवर्तिताम् । आधिपत्यं ज्युत् (भ्वा. पर. स. सेट-ज्योतति/भ्वा. आ. स. सेट
च ज्येष्ठासु मूले चारोग्यमुत्तमम्-मार्कण्डेयपु० ३४।१३। __ज्योतते) ६५g, utuj.
ગરોળી, વચલી આંગળી, ગંગા નદી, ધણીની ઘણી ज्युति (स्री.) हाप्ति, ति, ते४.
જ માનીતી સ્ત્રી, લક્ષ્મીની મોટી બહેન, તે નામે એક ज्युतिमत् त्रि. (ज्युति+मतुप्) हाप्तिवाj, silnaij,
हेवी, आशीभ मे. गौर। हेवी, हु, हरिद्रता, मे.
सती स्त्री.. तेवाणु. ज्येष्ठ त्रि. (अतिशयेन वृद्धः-प्रशस्यो वा इष्ठन् ज्यादेशः)
ज्येष्ठामलक पुं. (ज्येष्ठं आमलकम्) 53वी. भीम...
ज्येष्ठामूलीय पुं. (ज्येष्ठां मूलं वा नक्षत्रं अर्हति छ) सतिशय वृद्ध, अत्यंत. मोटु -ज्येष्ठं वर्णमनुप्राप्य
मलिना- ज्येष्ठामूलीयमिच्छन्ति मासमाषाढपूर्वजम्तस्माद् रक्षेत वै द्विजः-महा० १३।१४३।७। 4.डी.ल.,
शब्दार्थचिन्ता० । गतिशय प्रशंसपात्र. (पुं.) भाटो मls- दृढभक्तिरिति
ज्येष्ठाम्बु न. (ज्येष्ठं प्रशस्तम् अम्बु) यो धोयेडं, ज्येष्ठे राज्यतृष्णापराङ्मुखः-रघु० १२।१९। ४४, ४
uी, योजान धोवस. भलिनो, ५२भेश्वर, प्रा.
ज्येष्ठावाप्य त्रि. (ज्येष्ठेन अवाप्यः) मोटा मेजal ज्येष्ठतर, ज्येष्ठतम त्रि. (ज्येष्ठ+तरप्+तमप्) अतिशय
योग्य. મોટામાં મોટું, ઘણું વૃદ્ધ.
ज्येष्ठाश्रम पुं. (ज्येष्ठः प्रशस्तः आश्रमः) गृहस्थाश्रम. ज्येष्ठता स्त्री., ज्येष्ठत्व न. (ज्येष्ठस्य भावः तल्-त्व)
| ज्येष्ठाश्रमिन् त्रि. (ज्येष्ठः प्रशस्तः आश्रमी) અત્યંત મોટાપણું, અતિશય વૃદ્ધપણું, અત્યંત ગૃહસ્થાશ્રમમાં રહેલો પુરુષ, ગૃહસ્થાશ્રમી. પ્રશંસાપાત્રપણું.
ज्येठांश पुं. (ज्येष्ठबन्धोरंशः) भोट मान. भा. ज्येष्ठतात पुं. (तातस्य ज्येष्ठः राज० पूर्वनिपातः) ज्येष्ठी स्त्री. (ज्येष्ठ+ङीप्) रोजी- निपतति यदि पितानो मोटो मus, .
पल्ली दक्षिणाङ्गे नराणां स्वजनघनवियोगो लाभदा ज्येष्ठबला स्त्री. (ज्येष्ठं बलं यस्याः) सहेवी-से६२७ वामभागे ! उरसि शिरसि पृष्ठे कण्ठदेशे च राज्यं નામનો વેલો.
कर- चरण-हृदिस्था सर्वसौख्यं ददाति-ज्योतिषम् । ज्येष्ठभार्या स्री. (ज्येष्ठाऽसौ भार्या च ज्येष्ठबन्धोर्भार्या ज्येष्ठ पुं. (ज्येष्ठी पूर्णिमाऽस्मिन् मासे अण्) 6 ___ वा) मोटी वड, भोर मानी. बडु, ५0
महिनो. ज्येष्ठवर्ण पुं. (वर्णानां ज्येष्ठः राज० पूर्वनिपातः) ला!, ज्यैष्ठी स्त्री. ४ मलिनानी. पूनम- कार्तिकी फाल्गुनी श्रेष्ठ वl, Gत्तम २०.
चैत्री ज्यैष्ठी पञ्चदशी सिता । मन्वन्तरादयस्त्वेता ज्येष्ठवापी (स्री.) क्षेत्रमi 22स्थानमा मावा दत्तस्याक्षयकारिका ।। तिथितत्त्वधूतभविष्य० । मे. वा.
गरोजी..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org