________________
ज्ञानमूल-ज्यानि शब्दरत्नमहोदधिः।
९२१ ज्ञानमूल त्रि. (ज्ञानं मूलमस्य) निष्ठेनो. साधा२ छ | ज्ञानिन् त्रि. (ज्ञानमस्त्यस्य इनि) u-l, uनवाणु - त, (न. ज्ञानस्य मूलम्) शानभूग.
। ज्ञानिनो मनुजाः सर्वे किन्तु ते न हि केवलम् । ज्ञानयज्ञ पुं. (ज्ञानं यज्ञ इवास्य) तत्ववेत्ता, शनी, | यतो हि ज्ञानिनः सर्वे पशु-पक्षि-मृगादयः ।। - દાર્શનિક, જ્ઞાનરૂપ યજ્ઞ.
मार्कण्डेये ८१३६ । सात्मशानी. ज्ञानयोग पुं. (ज्ञानमेव योग:) शान३५. योग, तत्वाननी. ज्ञानेन्द्रिय न. (ज्ञानसाधनमिन्द्रियम्) नन साधन
प्राप्ति. भाटे शानमा ४ मे. निष्ठा -परस्परं कोऽपि द्रिय-श्रोत्र, त्व, यक्षु, al, नासिब मने भन. योगः क्रिया-ज्ञानविशेषयोः । स्त्री-पुंसयोरिवानन्दं प्रसूते
ज्ञापक त्रि. (ज्ञ+णिच्+ ल्यु) ४॥वन२, जो आपना२, परमात्मजम्-समाधिशतकम् ।
समावना२. (पुं.) गुर, आयार्थ. (न.) व्याऽ२५॥२॥स्त्र ज्ञानलक्षणा स्त्री. (ज्ञानं ज्ञानभेदो लक्षणं स्वरूपं यस्याः)
પ્રસિદ્ધ જ્ઞાપક-પ્રમાણદર્શક સૂત્ર. ન્યાયમતમાં અલૌકિક પ્રત્યક્ષના સાધનભૂત એક
ज्ञापन न., ज्ञाप्ति स्त्री. (ज्ञा+णिच् + ल्यु/ज्ञा+ सनि-विषयी यस्य तस्यैव व्यापारो ज्ञानलक्षण:
णिच्+क्तिन्) ४uaj, पो.ध. ५ो, म०२ ॥५वी,
સમજાવવું. भाषापरि० । ज्ञानवत् त्रि. (ज्ञान+मतुप्) शानवाणु, शनी.
ज्ञीप्सा त्रि. (ज्ञा+सन्+भावे अ) वान. ६२७. ज्ञानविज्ञान न. (ज्ञानं च विज्ञानं च) नि. भने
जीप्स्यमाण त्रि. (ज्ञप्+सन्+कर्मणि शानच्) uववाने
छेद. વિજ્ઞાન, આત્મ રહસ્યનું જ્ઞાન, ઈશ્વર સંબંધી સમજણ.
ज्ञेय त्रि. (ज्ञ+कर्मणि यत्) ज्ञानवापी स्त्री. शाम सावेडं ते. नामर्नु मे तीर्थ.
वा योग्य, सम४वा
दाय: -ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते । ___-ज्ञानवापी प्रशंसन्ति यतः स्वर्गीकसोऽप्यलम् ।।
ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्याधिष्ठितम्-इति क्षेत्रं ज्ञानसाधन न. (ज्ञानस्य साधनम्) इंद्रिय, तत्पशाननु
तथा ज्ञानं ज्ञेयं चोक्तं समासतः । मदभक्त एतद साधन-श्रव-मनन-निहिध्यासन. वगे३.
विज्ञाय मद्भावायोपपद्यते-भग० अ० १३. । ज्ञानानुत्पाद पुं. (ज्ञानस्य अनुत्पादः) सशानता, भूम,
ज्ञेयता स्त्री., ज्ञेयत्व (न. ज्ञेयस्य भावः तल्-त्व) જ્ઞાનની ઉત્પત્તિનો અભાવ.
જાણવા યોગ્યપણું, સમજવા લાયકપણું. ज्ञानाचार पुं. (जै. प्रा. को. नाणायार) आणे. मj,
ज्यका (स्री.) वृत्तनी मे २. વિનય સહિત ભણવું વગેરે આઠ પ્રકારનો જ્ઞાનનો
ज्या (क्रया. पर. अ. अनिट्-जिनाति) वृद्ध थां, ७५ माया२- काले विणये बहुमाणे उवहाणे तह
थ, टूर्नु थj, घसा ४. अनिढवणे । वंजण-अत्थ-तदुभवे अट्ठविहो
ज्या (ज्या+यक्) धनुष्यनी होश- जग्राह बलमास्थाय नाणमायारो-अतिचारः ।
ज्यया च युयुजे धनुः । - महा० १।२२६।२०। - ज्ञानापीड पुं. (ज्ञानस्यापीडः) सनथी. उत्पन थन।२
विश्रामं लभतामिदं च शिथिलज्याबन्धमस्मद्धनु:સંસ્કારના નાશથી થનારું વિસ્મરણ.
श० २।६ । पृथ्वी माता, बन्ने त२६ संयवाणी ज्ञानाभ्यास पुं. (ज्ञानस्य अभ्यासः) शाननी अभ्यास., એક સીધી લીટી. જ્ઞાનનાં સાધન શ્રવણ-મનન-નિદિધ્યાસન વગેરે.
ज्याघात (पुं.) धनुषनी होरीनो आघात. ज्ञानावरण पं., ज्ञानावरणीय न. (जै. प्रा. नाणावरण,
ज्याघातवारण न. (ज्यायाः आघातं वारयत्यनेन) धनुषनी नाणावरणिज्ज) ान प्राप्त २ati 3 मावतुं દોરીના આઘાતને અટકાવનારું ધનુધરીઓએ હાથે त नामर्नु भाव२५-.
બાંધવાનું એક ચામડું. ज्ञानावस्थित त्रि. (ज्ञाने अवस्थितः) नमi. २८ ज्याघोष पुं. (ज्यायाः घोषः) धनुषनी. हो.रीन. साજ્ઞાનમાં સ્થિતિ પામેલ.
२. ज्ञानासन न. ते नमर्नु मे. भासन.
ज्यानि (त्रि.) वृद्ध, क्षी, ®. (स्त्री. ज्या+नि) क्योज्ञानिता स्री., ज्ञानित्व (ज्ञानिनो भावः तल्-त्व) डानि., [५j, वृद्धता, ५२31५j, त्यास २. જ્ઞાનીપણું.
छोउ, नही.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org