________________
९२६
झ
झव्यं नवएर्श पैडी नवमी वर्षा (त्रि. झट् +ड) सूतेयुं, अंधेयुं, नाश पामेस. जोवाई गयेस. (पुं.) अंझावात, वावाओ, वंटोनियो, भजनी वृष्टि, बृहस्पति-सुरगुरु, દૈત્યોનો રાજા, એક જાતનો અવાજ, ઊંચો વાયરો. झकार पुं. (झ स्वार्थे कारप्रत्ययः) 'ञ' अक्षर. झगझगायमान त्रि. (झगझग + अभूततद्भावे भृशा० क्य
शानच्) हेहीप्यमान, राजडतुं, जगजगार हरतु. झग (गि) ति पुं. ( झटिति पृषो.) खे४६म, ऊट, तरत -
शब्दरत्नमहोदधिः ।
साऽप्यप्सरा झगित्यासीत् तद्रूपाकृष्टलोचना - महा० । झङ्कार पुं., झकृति स्त्री, झञ्झन न. ( झमित्यव्यक्त
शब्दस्य कारः कृ+घञ् / झम् इत्यव्यक्तशब्दस्य कृतिः कृ+क्तिन्/झञ्झ्+ल्युट्) 'अम्' खेवो अस्पष्ट अवार,
राजशार, अंगार, घूघरी, लभरा वगेरेनो शब्द - प्रारब्धो मधुपैरकारणमहो ! झङ्कारकोलाहलःउद्भटः । - दिगन्तानातेने मधुपकुलझङ्कारभरितान्भामि० १।३३। पाशीना रानुं वरसवं. झङ्कारिणी स्त्री. (झङ्कारिन् + ङीष् ) गंगा नही. झङ्कारित त्रि. अम् सेवा अवाभ्वानुं भभरा वगेरेना
શબ્દવાળું.
झङ्कृत न. लभरा वगेरेनी गुंभारव. झङ्कृता स्त्री. तारा हेवी.
झञ्झ पुं. सह, टंटो, लेह.
झञ्झा स्त्री. झमिति कृत्वा झति झट् +ड) वरसाहनी ઝડી, ઝમ્ એવો અસ્પષ્ટ અવાજ, પ્રચંડ પવન, તોફાની वायु.
झञ्झानिल, झञ्झामरुत्, झञ्झावात पुं. (झञ्झायुक्तोऽनिलः) वर्षाऋतुमां नीणतो तोझनी पवन हिममम्बुझञ्झानिलविह्वलस्य (पद्मस्य ) भामिनी० २।६९ । झञ्झावातः सवृष्टिक:- अमर० । - झञ्झावातं रक्तवृष्टिं वात्यां च वृक्षपातनम् ब्रह्मवैवर्ते । झट्, झड् (भ्वा. पर. अ. सेट्-झटति, झडति) खेडहु वु, गूंगा ४.
झटा, झटामला स्त्री. (झट् + अच्) भोंय आंजलीनुं
3513.
झटि पुं. (झट+इन्) खेड भतनुं तृा. झटिति अव्य. (झट + इण + क्तिन्) ४सही थी, उतावणथी, शीघ्र, तरत- मुक्ताजालमिव प्रयाति झटिति भृश्यद्
Jain Education International
[झ-झर्च्
दृशोऽदृश्यताम् भर्तृ० १ । ९६ । - त्यक्त्वा गेहं झटिति यमुनामञ्जुकुञ्जं जगाम ।
झढक पुं., झढकी स्त्री. खेड भतनो अन्त्य४. ( झढक + ङीप् ) खेड भतनी अन्त्य स्त्री. झणझणा अव्य. (झणत् डाच् द्विश्च पूर्वपदटिलोपः)
ઝણઝણ એવા અસ્પષ્ટ શબ્દવાળું.
-
झणत्कार, झनत्कार पुं. (झणदित्यव्यक्तशब्दस्य कारः कृ+घञ्) गारो, २- झणत्कारक्रूरक्वणितगुणगुञ्जद्गुरुधनुर्धृतप्रेमा बाहु:- उत्तर० ५ | २६ । उद्वेजयति दरिद्रं परमुद्रागणनझणत्कारः उद्भटः । झम् (भ्वा. पर. स. सेट् -झमति) लक्ष ४२, जावु झम्प पुं., झम्पा स्त्री. (झम्प्+भावे अ/लम्फ् पृषो.
टाप्) पलाव, डू६वु, छलांग भारवी, डूजवु, डूजडी भारवी.
झम्पाक, झम्पारु पुं. (झम्पेन आकार्यात आ+कै+क/ झम्पं लम्फं आराति आददाति आ+रा) वानर, वांछरो.
झम्पाकी, झम्पारु स्त्री. (झम्पाक + स्त्रियां ङीप् ) वानरी, वांछरी.
झम्पाशिन् पुं., झम्पाशिनी स्त्री. (झम्पेन-जले स्वेच्छया पतनेन अश्नाति अशु + णिनि झम्पाशिन् + ङीप् ) પાણીમાં ડૂબકી મારી મત્સ્ય વગેરે ખાનાર પક્ષી, स्त्री. पक्षिणी.
झम्पिन् पुं., झम्पिनी स्त्री. ( झम्प्+अस्त्यर्थे इनि/ झम्पन् + ङीप् ) वानर, वांछरो; वानरी, वांहरी. झर पुं., झरा, झरी स्त्री. (झांर्यति जीर्णी भवति पतनादिस्थानमनेन झू + अच्, टाप्, ङीप् पाएशीनो झरी, ताराहेवी, अर-प्रवाह - प्रत्यग्रक्षतज्झरीनिवृत्तपाद्यः - महावीर० ६ । १४ । नही समूह- स तदुच्चकुचौ भवनप्रभाझरच्चक्रभ्रमिमातनोति यत्नैषध० २।३२ ।
झारसी स्त्री. खेड भतनुं शार्ड.
झर्च्, झर्च्छ, झर्च्छ (१. तुदा पर. स. सेट्-झर्चति / तुदा. पर सेट् - झच्छति / ३. तुदा. पर. स. सेट्झर्झति) हेवु, तिरस्डार ४२वो, उपड़ी हेवो, दुःख हेवु, हार भारवु.
For Private & Personal Use Only
www.jainelibrary.org