________________
९१४ शब्दरत्नमहोदधिः।
[जीवन्मुक्ति-जीवसू ब्रह्मणि साक्षात्कृते अज्ञानकार्यसञ्चितकर्मसंशय- | जीवरक्त न. (जीवोत्पादकं रक्तम्) स्त्रीभानु ऋतु, विपर्य यादीनामपि बाधितत्वादखिलबन्धरहितो - સંબંધી લોહી, અટકાવમાં આવતું લોહી-રક્ત. ब्रह्मनिष्ठः-इति वेदान्तसारे । - अतीताननुसन्धानं जीवराशि पं. (जीवानां राशिः) वोनो समई-४थ्यो. भविष्यदविचारणम् । औदासीन्यमपि प्राप्ते जीवन्मुक्तः जीवला स्त्री. (जीवं जीवनं लाति सेवनात् ला+क) स उच्यते-शङ्कराचार्यः ।
___ सैहली नामनी मे. सता.. जीवन्मुक्ति स्त्री. (जीवतो मुक्तिः) 4ti भोक्ष, जीवलोक पुं. (जीवानां लोकः भोगसाधनम्) संसार, ब्रह्मान, सामान. -भिद्यते हृदयग्रन्थिश्छिद्यन्ते
मनुष्याति., 4. ३५. - आलोकमर्कादिव सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे ___ जीवलोकः- रघु० ५।५५ । -स्वप्नेन्द्रजालसदृशः खलु
परावरे ।। -श्रतिः । सशरीरा-वसशान. ___ जीवलोकः-शाकु० २।२।। जीवन्मृत त्रि. (जीवन्नेव मृतः) adi. ४ भूवा समान, जीववत् त्रि. (जीव+मतुप) Saalj. પોતાના કર્તવ્યથી ભ્રષ્ટ.
जीववल्ली स्त्री. (जीवयतीति जीव्+णिच्+अच्) क्षीर जीवपति, जीवपतिका, जीवपत्नी स्त्री. (जीव: जीवन्
___ काकोली नामनी वनस्पति.. पतिरस्याः/स्त्री. जीवपतिः+कप्) नो घ0.0वतो जीवविप्रहीण त्रि. (जै. प्रा. जीवविप्पहीण) प्रासु:होय तेवी स्त्री, सघवा स्त्री.
२डित. जीवपत्रप्रचायिका स्त्री. (जीवस्य जीवपुत्रकस्य पत्राणि जीवविपाका स्त्री. (जै. प्रा. जीयविवाग) वन विपा
प्रचीयन्तेऽस्याम्) उत्त२ हेशना दोडोनी से. २मत. દર્શાવનાર કર્મપ્રકૃતિ, જીવવિપાકી કર્મ-પ્રકૃતિ. जीवपुत्र, जीवपुत्रक पुं. (जीवः पुत्र इव हर्षहेतुत्वात्/ जीववृत्ति स्त्री. (जीव एव वृत्ति) पशुपास. (त्रि. जीवे
इवार्थे कन् । जीवन् पुत्रोऽस्य, जीवः जीवकः पुत्र वृत्तिः स्थितिरस्य) 4. वतन२-२४४२. शाह इव हर्षहेतुत्वात्) नो पुत्र. ®वती होय. तेवो. ई नए वगेरे. પુરુષ, જીયાપોતો નામે એક વૃક્ષ.
जीवशाक पुं. भासवढे प्रसिद्ध से तन . जीवपुत्रा स्त्री. (जीवन् पुत्रो यस्याः) ठेनो पुत्र. ®वतो . जीवशुक्ला स्त्री. (जीवतीति जीवा जीवन्त्येव शुक्ला) હોય તેવી કોઈ સ્ત્રી
क्षीरकाकोली नामनी मे. वनस्पति. जीवपुष्प न. (जीव: जन्तुः पुष्पमिव) ७५.३५. पुष्प. जीवशेष त्रि. (जीव: जीवनमेव शेषः) छेनी ५से. जीवपुष्पा स्त्री. (जीवं जीवकं पुष्पं यस्याः) बृहज्जीवन्ती પોતાના પ્રાણ સિવાય કાંઈ પણ બાકી ન રહ્યું હોય
नामर्नु वृक्ष. जीवप्रिया स्री. (जीवं प्रीणाति प्री+क) ४२उनु वृक्ष, | जीवश्रेष्ठा स्री. (जीवाय जीवनाय श्रेष्ठा) ऋद्धि नमानी ववत्मा .
એક વનસ્પતિ. जीवभद्र न. (जीवानां भद्रम्-कुशलम्) ®वर्नु अत्या, जीवसंक्रमण न. ®वन में शरीर छो.30 60% शरीरमा _____ोन दुशण.
४. जीवनभद्रा स्त्री. वन्ती-मीठी २५ो31. नामर्नु वृक्ष. जीवसंज्ञ पुं. (जीव एव संज्ञा अस्य) कामवृद्धि नामर्नु जीवमन्दिर न. (जीवस्य मन्दिरम्) शरी२, ३४.
वृक्ष. जीवमातृका स्त्री. दुमा वगैरे सात. ®qभात हेवी- जीवसाफल्य न. (जीवस्य जीवनस्य साफल्यम्) कुमारी धनदा नन्दा विमला मङ्गला बला । पद्मा જન્મ ધારણ કરવાની સફળતા.
चेति च विख्याताः सप्तैता जीवमातृकाः ।। जीवसाधन न. (जीवस्य जीवनस्य साधनम्) धान्य, जीवयाज पुं. (जीवैः पशुभिर्याजः) ५शुमाथी. थती અનાજ. यश.
जीवसू स्त्री. (जीवं जीवन्तं सूते सू+क्विप्) टेन जीवयोनि स्त्री. (जीवा जीवनवती योनिः) २315
છોકરાં જીવતાં હોય તેવી સ્ત્રી, જીવધારી પ્રાણીઓની સજીવ પ્રાણી, સજીવ ઉત્પત્તિસ્થાન.
भाता.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org