________________
९१५
जीवस्थान-जीव्य]
शब्दरत्नमहोदधिः। जीवस्थान न. (जीवस्य स्थानम्) शरीरमा २७८i | जीविका स्त्री. (जीव्+अ+कन् अत इत्वं टाप्) ®वननो મર્મસ્થાન.
60य, वि. -अजिह्नामशठां शुद्धां जीवेद् जीवहीन पुं. तंत्र.२॥स्त्र प्रसिद्ध ७ अक्षरोवो 2.5 ब्राह्मणजीविकाम्-मनु० ४।११। वान्ती. वृक्ष.
जीविकाप्राप्त त्रि. (जीविका प्राप्ता येन) मावि.ने. जीवा स्त्री. (जीव+अच्+टाप्/जीवयतेरच् वा टाप्) પામેલ, જેને જીવિકા મળેલ છે તે. धनुषनी. होश- मुहुर्जीवाघोषेर्बधिरयति-महावीर० ६।३०।
जीवित न. (जीव+क्त) वन. -त्वं जीवितं त्वमसि वन्ती-भी.ह. २जी.डी. नामे वृक्ष, 4%४, पृथ्वी,
मे हृदयं द्वितीयम्-उत्तर० ३ अङ्क । प्रधा२५८ જીવનનો ઉપાય, આજીવિકા, જીવન, કોઈ ભૂષણની
pिl. (त्रि. जीव+कर्तरि क्त) ®वनवाj.
जीवितकाल पुं. (जीवितस्य काल:) ®वान समय, श६.
मायुनी भया. जीवाजीवाधार पुं. (जीवाजीवयोराधारः) पृथ्वी-४ात.
जीवितज्ञा स्त्री. (जीवितस्य जा-ज्ञानमस्याः) नाडी. धारी जीवातु पु. (जीवयति जीव+णिच्+कर्तरि आतु,
નસ, જેનાથી જીવનનું જ્ઞાન થાય તે નાડી. जीवत्यनेन जीव्+ करणे आतु) अन्न, वन औषध, |
जीवितव्य त्रि. (जीव+तव्यच्) 44. योग्य, वतुं भरेवाने. वाउना औषध- रे हस्त ! दक्षिण !
राजवा योग्य. (न.) ०ी, वन. मृतस्य शिशोद्विजस्य जीवातवे विसृज शूद्रमुनो । जीवितव्यय पं. (जीवितस्य व्ययः) दिनाना नाश कृपाणम्- उत्तर० २।१० । ®वन, 00.
® या नावो ते. जीवातुमत् पुं. (जीवातु+मतुप्) घायु निमित्त ४२॥ता जीवितसंशय पुं. (जीवितस्य संशयः) ®qawi संशय, યજ્ઞનો અધિષ્ઠાતા દેવ.
हिनो श. जीवात्मन् पुं. (जीवश्चासावात्मा च) प्रा. सं.या२युत. जीविताशा स्त्री. (जीवितस्य आशा) ®4वानी. २..
मात्मा, ए0, वात्मा- यदा कदाचिज्जीवात्मा जीवितेश त्रि. (जीवितस्येशः) प्राथ, यम . संसारान्निजकर्मभिः । नानायोनिष्वनीशोऽयं पौरुषीं जीवितेश(यमस्य)वसतिं जगाम सा-रघु० ११।२० । गतिमाव्रजेत्-भाग० ८।२२।२५ ।
यंद्र, सूर्य, वात-
हिमायना मौषध. (त्रि. जीवादान न. वैध निमित्त थयेस. वमन-विरेयनाहि जीवितस्येशः) वितनो घl, नि . मासि.. આપત્તિ
जीविन् त्रि. (जीव+णिनि) ®वाणु -जीविनां दारुणो जीवाधार पुं. (जीवस्य आधारो यस्मिन्) हृय, विश्व, रोगः कर्मभोगः शुभाशुभ:- ब्रह्मवैवर्तपु० । वतुं, ४ात, संसार.
सावि.वाणु- भूतानां प्राणिनः श्रेष्ठाः प्राणिनां जीवान्तक पु. (जीवमन्तयति अन्त्+णिच्+ण्वुल्)
बुद्धिजीविनः-मनु० । પોતાની આજીવિકા માટે પ્રાણીઓનો નાશ કરનાર
जीवेष्टि स्त्री. (जीवोद्देशिका इष्टिः) स्पतिस.. नामनी पछि.. (त्रि.) मोनो नाश. १२॥२.
यश. जीवार्द्धपिण्डक पुं. ज्योतिषशास्त्र प्रसिद्ध २४स्थ. २२.
जीवोत्पत्तिवाद पुं. (जीवस्य सङ्कर्षणाभिधानस्य કળાઓનો ૧૮૦૦નો આઠમો ભાગ.
उत्पत्तिवादः) पंयरात्र, वैष्ाक सिद्धान्त प्रसिद्ध वनी जीवाला स्त्री. (जीवमुदरस्थकृमिमालाति गृह्णाति नाशयति
ઉત્પત્તિ વિષે વાદ, જીવની ઉત્પત્તિ વિષયક કથન.
जीवोत्सर्ग पुं. (जीवस्योत्सर्गः) 4.न. त्या ७२वो. ते, आ+ला+ क) सैडसी नामन वेतो.
જીવ કાઢી આપવો તે. जीवाश त्रि... जीवाशा स्त्री. (जीवे आशा यस्य/
जीवोपाधि पुं. 94.न त, स्वप्न आने सुषुप्ति से जीवस्य आशा) 9441नी आवाj.
त्रा6धि-वस्थामी. जीवास्तिकाय पुं. (जै० द०) छैनमत प्रसिद्ध थे. ®व | जीवोर्णा (स्त्री.) ®वता धेटा वगेर्नु न.
द्रव्य-यैतन्य-शानोपयोग सक्षवाणुछ द्रव्योमन, मे | जीव्य त्रि. (जीव+यत्) aar योग्य, वावा योग्य, द्रव्य.
बवान साधन. (पुं.) 94.3 वृक्ष.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org