________________
जीवथ-जीवन्मुक्त]
शब्दरत्नमहोदधिः।
९१३
जीवथ पुं. (जीव+ अथ) यमी, एl, भोर, भेध, | जीवनहेतु पुं. (जीवनस्य हेतुः) वन, १२५॥-3तु - सशु., स.६२५.२५, यति. (त्रि.) Cial विद्या शिल्पं भृतिः सेवा गोरक्षं विपणिः कृषिः ।
આયુષ્યવાળું, ધાર્મિક જીવનવાળું, સદ્ગુણી, જીવતું. वृचिभैक्षं कुशीदं च दश जीवनहेतवः ।। - गारुडे २१४ जीवद पुं. (जीवं जीवनं ददाति द्यति वा दा-दो+क) अ० । __ वैध, शत्रु, ग्रंथिप, तगरी is नामे. वृक्ष. (त्रि.) | जीवना स्त्री. (जीवयति जीव्+णिच्+ल्यु) मेहा ना. આપનાર, જીવનદાતા.
सड औषधि. जीवदा स्त्री. वन्ती. वृक्ष, वन. पा. स्त्री... जीवनाघात न. (जीवनस्याघातो यस्मात्) विष-ॐ२. जीवदातृ त्रि. (जीवं ददाति दा+तृच्) वन अपना२.
जीवनान्त (जीवनस्य अन्तः) वननो ना२, मृत्युजीवदात्री स्त्री. (जीवदातृ+स्त्रियां ङीप्) ऋद्धि नामे. भ२५. એક ઔષધિ, જીવન્તી-મીઠી ખરખોડી.
जीवनावास पुं. (जीवने आवासो यस्य) २४व.. जीवदानु त्रि. (जीवं ददाति दा+नु) वनहता.
(पुं. जीवनस्य आवासः) हेड, शरी२. जीवदृष्टा स्री. (जीवाय जीवनाय दृष्टा) ®वन्तीमी.81
जीवनिका, जीवनी स्त्री. (जीवनी+संज्ञायां कन्/स्त्री. ખરખોડી નામે વૃક્ષ.
जीवत्यनेन जीव् +करणे ल्युट+डीप्) sc0. नामनी जीवधन त्रि. (जीव एव धनं यस्य) २॥य, में स., ५.२i
વનસ્પતિ, ડોડી નામની વનસ્પતિ, મેદા નામની वगैरे ®वनी . हसत छ ते. (न. जीव एव
વનસ્પતિ, મહાદા નામની વનસ્પતિ, જીવન્તી વૃક્ષ, धनम्) २॥य, भंस, 4.४२i वगेरे ३५ घन.
७२3, 5, l- जीवन्ती जीवनी जीवा जीवनीया जीवधानी स्त्री. (जीवा धीयन्तेऽस्याम् धा+अधिकरणे
मधुस्रवा ।
जीवनीय न. (जीव्यतेऽनेन जीव+अनीयर) ५.४८, ल्युट) पृथ्वी.
वन (त्रि.) 94वा योग्य, साश्रय ७२वा योग्य, जीवन न. (जीव+करणभावादौ ल्युट) वन, &ि00
वन मापना२. जीवो जीवस्य जीवनम् - भाग० १।१३।४४ ।
जीवनीया स्त्री. (जीवनीय+टाप्) मालविवृत्ति, ४५, प्रधा२४- यावद् वायुः स्थितो
वन्ती वृक्ष.
जीवनीयगण पुं. बी. माह औषधिना. समूड. देहे तावज्जीवनमुच्यते-हठयोगप्र० १।३ । प्रा,
जीवनेत्री स्त्री. (जीवं नयति नी+तृच्+ङीप्) सैडली. भास, मस्तित्व, याती, भ%81. धातु, य२वी.
नामनी वनस्पति. (पुं.) वायु, प्रा0-तु, ®4 औषधि, क्षुद्र इवाणु
जीवनोपाय पुं. (जीवनस्य उपायः) 44641य. वृक्ष, पुत्र, ५२मे श्व.२. (त्रि.) वन साधन.,
जीवनौषध न. (जीवनस्य म्रियमाणप्राणस्य रक्षणार्थवाउना२, वहता -जीवनं जीवनप्राणाः जगज्ज्येष्ठा
_मौषधम्) 43नाएं मौषध, वाउनारी 54l. जगन्मयी-काशीखण्डे २९।६५। बीजानां प्रभव !
जीवन्त पुं. (जीव+कर्तरि+झ) , औषध हवा, नमोऽस्तु जीवनाय-कि० १८।३९।
याता, मस्तित्व, विशेष. (त्रि.) ७वतुं, जीवनक न. (जीवन+संज्ञायां कन्) मन, सना.
मायुष्यवाणु, @िlauj.. जीवनता स्त्री., जीवनत्व न. (जीवनस्य भावः तल्
| जीवन्तिक पुं. (जीवान्तक पृषो.) ५६l. ५.53ना२ ५२. त्व) वन५५i.
जीवन्तिका, जीवन्ती स्त्री. (जीवन्ति+कन् (जीव+झ जीवनयोनि स्त्री. (जीवनस्य योनिः) शरीरमांनी वानी
__ +डीप्) गणो नामनी वनस्पति, वृक्ष. 3५२ थयेल. શક્તિ, ચેતનાશક્તિ, શરીરમાં પ્રાણ સંચારનું કારણ
વૃક્ષ, એક જાતનું મીઠી ખરખોડી નામે શાક, હરડે, न्यायशास्त्र प्रसिद्ध सतीन्द्रिय यत्नविशेष - स तु
જીવંતી-ડોડી નામે વનસ્પતિ. अतीन्द्रियः शरीरे प्राणसञ्चारणं कारणम्- | जीवन्त्याद्यघृत न. म. तनु उडी माहि औषध व भाषापरिच्छेदे ।
બનાવેલું પક્વ ઘી. जीवनयोनियत्न पुं. सा िप्रासंया२३५ यत्न. जीवन्मुक्त त्रि. (जीवन्नेव मुक्तः) GASu-l, Radi जीवनविडम्बन न. (जीवनस्य विडम्बनम्) वनमi
४ भुत-आत्मज्ञानी- जीवन्मुक्तो नाम-स्वस्वरूपाવિડંબણા, આશાનું નિરાશાપણું.
खण्डब्रह्मज्ञानेन तदज्ञानबाधनद्वारा स्वस्वरूपाखण्ड
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org