________________
जालकि - जाम्पति]
जालकि, जालकीय पुं खेड प्रहारनी जायुधवी भति.
जालकिन् पुं. (जालकं देहलोम तदस्त्यस्य इनि) जडरो, घेटो...
शब्दरत्नमहोदधिः।
जालकिनी स्त्री. (जालकिन् + स्त्रियां ङीप् ) जरी, घेटी.. जालकी स्त्री. (जालक + ङीप् ) भजतुल्य भेदाना वाज जालकीट पुं. (जाले पतितः कीटोऽस्य) रोमियो
जाले पतितः कीटः- भगमा परेतुं डोई वडुं जालक्षीर्य्य न. ( जाले जालके क्षीरं तत्र साधु + यत् )
જેનું ક્ષીર ઝેર રૂપ હોય તેવું એક વૃક્ષ. जालगर्दभ पुं ते नामनो से भवनो क्षुद्र रोगदाहज्वरकरः पित्तात् स ज्ञेयो जालगर्दभः भावप्र० । जालगृह न. भजीवाणुं डे भणियावाणुं घर. जालगोणिका स्त्री. (जालमिव गोणी यत्र कप् ह्रस्वः)
દહીં વલોવવાનું વાસણ, વલોણાની ગોળી. जालन्धर पुं. ते नामनो खेड दैत्य- पुरा जालन्धरं दैत्यं ममापि परिकम्पनम् । पादाङ्गुष्ठाग्ररेखोत्थं चक्रं सृष्ट्वा हरोऽहरत्- काशीखण्डे २१ । १०६ । भसंघर દૈત્યે વસાવેલ ત્રિગર્તદેશ, ત્રિગત દેશમાં રહેનાર તે नामना खेड ऋषि (न. जै. प्रा. को.) हेवानंहा ब्राह्मणीनुं गोत्र.
जालन्धरायण पुं. ( जालन्धरस्य गोत्रापत्यं फक्) જાલંધરનો પુત્ર. (કું.) જાલંધરના પુત્રથી વસાવાયેલો हेश.
जालपाद्, जालपाद पुं. ( जालमिव पादौऽस्य) हंस,
जत पक्षी - टिट्टिभं जालपादं च कोकिलं कुक्कुट्ट तथा - संवर्तः १४६ ।
जालप्राया स्त्री. (जालस्य प्रायो बाहुल्यं यस्याम्) भनीहार કામવાળું લોખંડી બખ્તર,
जालमालि पुं. खेड प्रहारनी खायुधवी भति जालवत् त्रि. (जाल+मतुप्) भजवाणु, भूणियावाणुं. जालबर्जूरक पुं. (जालाकारो बर्बरकः) खेड भतनो
બાવળ જે વાયુરોગ અને કફનો નાશ કરે છે. जालसरस् न. ( जालयुक्तं सरः अच्) ते नामनुं खेड सरोवर.
जालहृद त्रि. (जलप्रचुरो हृदः तत्र भवः तस्येदं वा
अण्) ६ए॥ ४५वाना-धागा पाएशीथी भरपूर सेवा ધરામાં થનાર, પુષ્કળ પાણીવાળા ધરા-દ્રહ સંબંધી. जालाक्ष पुं. (जालमिवाक्षि षच् ) भणियुं, नानी भजी, गोज..
Jain Education International
९०७
जालाष न. खेड प्रहारनं औषध- हवा. जालिक त्रि. ( जालेन चरति जीवति वा जाल ठक्) જાળવડે પશુ, પક્ષી વગેરે પકડી પોતાની આજીવિકા ચલાવના૨ મચ્છીમાર, પાધિ વગેરે ઇંદ્રજાળ વગે૨ે પ્રયોગો કરી જીવનાર, જારણ-મારણના પ્રયોગો કરી भुवनार, भगवानुं, भगियावाणुं. (पुं.) शिडारी, पारधि, भांडुडो, रोजियो.
जालिका स्त्री. ( जालं अस्त्यस्य ठन् ) स्त्रीसोना भों
આગળ નાંખવાનો બુરખો, જાળીવાળું વસ્ત્ર, भय्छ२६ानी, ४णो, विधवा स्त्री, भजीवाणुं खेड प्रहार जन्तर, गिरिसार-सोह, जंग. जालिन् त्रि. ( जाल + इनि) भगवानुं, गवाक्षवाणुं, (पुं.) शिडारी, रोजियो.
जालिनी स्त्री. (जाल + अस्त्यर्थे इनि) चित्रशाणा, प्रमेह
रोगवाणाखोनी खेड प्रहारनी पीडा- जालिनी तीव्रदाहा तु मांसजालसमावृता-भावप्र० । डोशातडी-मजा નામે એક જાતનું શાક. जाली स्त्री. (जालमस्त्यस्या अच् गौरा. ङीष् ) भ्योत्स्ना, यांहनी, पटोल वृक्ष, क्षार.
जाल्म, जाल्मक त्रि. ( जालयति दूरीकरोति विवेकं जल् + णिच्+म) सहुँ, क्षुद्र, नीय, पामर- क्षणं विश्रम्यतां जाल्म ! स्कन्धं ते यदि बाधति । न तथा बाधते स्कन्धं यथा बाधति बाधते सुभा० । डूर, ઘાતકી, ગુણદોષનો વિચાર કર્યા વિના કામ કરનાર, अवियारी- अपि ज्ञायते कतमेन दिग्भागेन स गतः जाल्मः - विक्रमो० १ ।
जाल्य पुं. (जल + ण्यत्) शिव, महादेव. जावन्य, जवनत्व, जवनिमन् न, जवनता स्त्री. (जवनस्य भावः ष्यञ् -त्व-इमन्- तल्) वेग, त्वरितगति.
जावायनि त्रि. (जव चतुरर्थ्यां कर्णा. फिञ्) वेगवानो प्रदेश.
जाक न. ( जस्यति सद्गन्धादिकं जस् + ण्वुल्) पीना રંગનું કાલીય નામનું ગંધદ્રવ્ય, પીળા રંગનું ચંદન. जास्कमद पुं. खेड भतनुं पक्षी. जास्कमदी (स्त्री.) भस्म-पक्षीनी भाछा. जाम्पति पुं. (जायते जन्+ड जायाः दुहितुः पतिः ) ४भाई.
For Private & Personal Use Only
www.jainelibrary.org