________________
९०८
जाम्पत्य न. ( जाया च पतिश्च जायापती तयोर्भावः कर्म वा ण्यञ् पृषो.) धी- घशियाशी पशु, छपतीनुं दुर्भ, दांपत्य.
जाहक पुं. (दह् + ण्वुल् पृषो.) खेड भतनुं पक्षी, जिसाडी, મીંદડો, જમીનમાં દરની અંદર રહેનાર એક પ્રાણી, जवा-जारसो, जो.
जाह्नव त्रि. (जह्नोरिदम् ) ४३नुं राम संबंधी, भडूनुं राभनुं. जाह्नवी स्त्री. ( जनु + अण् + ङीप् ) गंगा नही- अपूरयत् स जलधिं न जाह्नवी - शिशु । -जानुद्वारा पुरा दत्त्वा जः संपीय कोपतः । तस्य कन्या स्वरूपा च जाह्नवी तेन कीर्तिता ब्रह्मवैवर्तपु० । जाह्नवीय त्रि. ( जाह्नव्याः इदम्) गंगानहीनुं, गंगा नही संबंधी.
शब्दरत्नमहोदधिः ।
जि (भ्वा पर. स. अनिट् जयति तवु, हराववु, सर्वोत्कृष्टताथी वर्तवु- जयति तुलामधिरूढो भास्वानपि जलदपटलानि-पञ्च० १ । ३३० । - गर्जितानन्तरां वृष्टि सौभाग्येन जिगाय सा - कुमा० २।५३ । अति+जि अतिशय छतवु, वि + अति + जि - आत्म. ५२स्पर त अधि+जि अधिताथी छतयुं अनु+जि योग्य रीते छत, पाछनथी कत. अभि+जि साझे रहने त अव + जि तिरस्कार दुरीने कत. परा+जि आत्म. पराऽभपूर्वत- अध्ययनात् पराजयते - सिद्धा० ॥ यं पराजयसे मृषायाज्ञ०२।७५, प्रति + जि प्रति३५ ४५ ४२वी. वि + जि आत्म विशेष इरी त प्रायस्त्वन्मुखसेवया विजयते विश्वं स पुष्पायुधः - गीत० १०. | चक्षुर्मेचकमम्बुजं विजयते - विद्धशा० १ । ३३ । (त्रि. ज्या + कि) ४यशीस, हमेशां छतवानुं, उतनार. (पुं.) पिशाय-राक्षस.
जिकन पुं ते नामनो खेड स्मृतिनिबंधनो रयनार विद्वान.
जिगत्नु पुं. ( गम् +क्नु सन्वत् च ) प्राएावायु, येतना. जिगमिषत् त्रि. ( गम् + सन् + शतृ) ४वाने ६२छ. जिगमिषा स्त्री. (गन्तुमिच्छा गम् + सन्+अ+टाप्) ४वानी ४२छा.
जिगमिषु त्रि. ( गम् + सन्+उ) ४वाने ४२छनार जिगरिषु त्रि. (गृ + सन् + उ ) २७ ४२वानो रछतुं.
Jain Education International
[जाम्पत्य- जिजीविषत्
जिगर्ति त्रि. (गृ+ति द्वित्वम्) खरछाहन ४२नार,
ढांडनार.
जिगीषत् त्रि. ( जि+सन्+शतृ) छतवाने रछतुं. जिगीषा स्त्री. ( जेतुमिच्छा जि+सन् + भावे + अ ) छतवानी
६२छा- जिगीषया ततो देवा वव्रिरेऽङ्गिरसं मुनिम्महा० १।७६।६ । -यानं सस्मार कौबेरं वैवस्वतजिगीषया - रघु० १५/४५.
जिगीषु त्रि. ( जि+सन् + उ ) छतवाने ६२छनार जिघत्यु त्रि. (जिघांसु पृषो.) हावा ४२छनार, भारी નાખવા ઇચ્છનાર.
जिघत्सत् त्रि. (अद् + सन् + शतृ) जावाने २छतुं. जिघत्सा स्त्री. (अत्तुमिच्छा अद्+सन्+अ+टाप्) जावानी हरछा क्षुधा, लूख.
जिघत्सु त्रि. (अद्+सन्+उ) जावा ४२छनार - विश्वं जिघत्सुमिव सम्मुखमापतन्तम् - भक्ता० ३६ । जिघांसक त्रि. गवाने ईच्छनार
जिघांसा स्त्री. ( हन्+सन्+अ+टाप्) भारी नांजवानी ६२छ। जिघांसया ब्राह्मणस्य नरकं प्रतिपद्यतेमनु० ११. २०६ । भारी नोजवानो राही. जिघांसु त्रि. ( हन् + सन्+उ) हुएश्री नांजवा छिनारो, - प्रशान्तचेष्टः हरिणं जिघांसुः भट्टिः । जिघ्रांसवः क्रोधवशा सुसीमा - महा० ३ । १५४ । १८ । भारी नांजवा ईच्छनार (पुं.) शत्रु, हुश्मन.. जिघृक्षत् त्रि. ( ग्रह् + सन् + शतृ) अहए २वा छतुं, પકડવા ઇચ્છતું, લેવા ઇચ્છતું. जिघृक्षा स्त्री. ( ग्रह् + सन्+अ+टाप्)
एा डरवानी ईच्छा, सेवानी ईच्छा, पडडवानी ईच्छा, बोल. जिघृक्षु त्रि. ( ग्रह् + सन् + उ ) ग्रह ४२वा रछनार, લેવા ઇચ્છનાર, પકડવા ઇચ્છનાર.
जिघ्र त्रि. (घ्रा + कर्त्तरि श जिघ्रादेशः ) सूंघनार, निरीक्षण ४२नार - स्वामी निःश्वसितेऽप्यसूयति मनोजिघ्रः सपत्नी जनः सा. द. ।
जिघ्रत् त्रि. (घ्रा + शतृ) सूंघतुं. जिङ्गशल्य पुं. खेड भतनुं आउ
जिङ्गिनी स्त्री. (जिगि गतौ + णिनि ) भिंगिनी नामनो वेलो..
जिङ्गी स्त्री. (जिगि गतौ अच् गौरा. ङीष् ) मल. जिजीविषत्, जिजीविषु त्रि. ( जीव् + सन् शतृ / जीव् + सन्+उ) ̈ववाने ६२छतुं.
For Private & Personal Use Only
www.jainelibrary.org