________________
६९० शब्दरत्नमहोदधिः।
[क्रोष्टुफल-क्लमिन् क्रोष्टुफल पुं. (क्रोष्टोः प्रियं फलमस्य) रियान । -क्रौञ्चादन न. (क्रौञ्चस्यादनम्) मा.तं.तु, भवली४. ___ 3, गुहार्नु .
क्रौञ्चादनी स्त्री. (क्रौञ्चादन+डीप्) मलामी४, क्रोष्टुविना स्त्री. (क्रोष्टुना विना प्राप्ता पुष्पाकारण) પીંપલીમૂળ, એક જાતનો કંદ. ક્રિપર્ણી નામની વનસ્પતિ.
क्रौञ्चाराति पुं. (क्रौञ्चस्य दैत्यभेदस्यारातिः) ति..क्रोष्टेषु पुं. (क्रोष्टुः प्रिय इक्षुः, पृषो.) धोजी. शे२७..
स्वामी, ५२शुराम- क्रौञ्चारिः । क्रोष्ट्री स्री. (क्रोष्ट्र +ङीप्) शियाणवी, 12.30, घोj क्रौञ्चारण्य न. १७७॥२५यनी. पासेन वन.
ભોંયકોળું, કાળી વિદારીકંદ નામે વનસ્પતિ વિરારી क्रौञ्ची स्त्री. (क्रौञ्च+ङीप) य पक्षिए0 -निशम्यरुदन्ती स्वादुगन्धा च सा तु क्रोष्ट्री सिता स्मृता-भावप्र०, कौञ्चीमिदं वचनमब्रवीत्- रामा० १७१४ । सांगली..
क्रौर्य न. (क्रूरस्य भावः) दूरता, निर्दयता, पाती५j. क्रौञ्च पुं. (क्रौंञ्च+स्वार्थे अण) य. पर्वत- मैनाकस्य
क्रौशशतिक त्रि. (कौशशतादभिगमनमर्हति ठञ्) सो सुतः श्रीमान् क्रौञ्चो नाम महागिरिः- हरि० १८।१४,
असथी भावना भिक्षु, वगैरे -क्रोशशताद-भिगममें तनू ५६l- मा निषाद ! प्रतिष्ठां त्वमगमः
नमर्हतीति । (क्रोशशतं गच्छति ठञ्) सो ॥ शाश्वतीः समाः । यत् क्रौञ्चमिथुनादेकमवधीः
સુધી જનાર. काममोहितम् ।। -रामा० १।११५, तनो.
क्रौष्ट्रायण्य पुं. (क्रौष्ट्रया अपत्यम्) आष्टु गोत्रमा 14 -मनोहरक्रौञ्चनिनादितानि सीमान्तराण्युत्सु
उत्पन्न ययेदा स्त्रीनो पुत्र. कयन्ति चेतः-ऋतु० ४८, ते नामनो सेट, ते.
| क्रौष्टुकि पुं. (क्रोष्ट्रव स्वार्थे क तस्यापत्यम् इञ्) नामे समस२- स शैलस्तस्य दैत्यस्य ख्यातचित्रेण
કોષ્ટક ઋષિનો પુત્ર, તે નામે એક ઋષિ. कर्मणा । केतुतामगमत् तस्य नाम्ना क्रौञ्चः स
क्लथ् (चुरा. उभय. सेट् स. -क्लथयति, क्लथयते) उच्यते ।। - मृगेन्द्रसंहितायाम् । टोडो. पक्षी, ते.
__(भ्वा. पर. स. सेट-क्लथति) भार, 44. ४२वो. નામનો એક રાક્ષસ, જૈન તીર્થંકર શ્રી, અભિનંદન
क्लद् (भ्वा. पर. सेट. अ.-क्लन्दति) २७j, रोतुं स. સ્વામીનું લાંછન. क्रौञ्चदारण पुं. (क्रौञ्चपर्वतं दारयति दृ+णिच्+ल्युट,
पोuaj, Sls भा२वी.. (दि. आ. स. सेट-क्लद्यते) जति स्वामी, प्रतिय- विभेद स शरैः शैलं क्रौञ्चं
वि. थj, up२. थj, था. हिमवतः सुतम् । तेन हंसाश्च गृध्राश्च मेरुं गच्छन्ति
क्लप (चुरा. उभ. अ. सेट-क्लपयति, क्लपयते) अव्याहत पर्वतम् ।। -मार्क० २२४।३२
बोरg, सस्पष्ट योर. क्रौञ्चपदा स्त्री. ते नामनो मे छं.
क्लम् (दिवा. पर. अ. सेट-क्लाम्यति) वानि ॥मवी, क्रौञ्चपदी स्त्री. ते. नामर्नु मे ताथ.
थाडीj -न चक्लाम न विव्यथे-भट्टि० ५।१०२ । क्रौञ्चपुर न. ते नामर्नु मे श२.
(भ्वा. प. अ. सेट-क्लमति) uR. मनी, थाडी क्रौञ्चबन्धम् अव्य. (क्रौञ्चमिव बद्ध्वा) जय ५क्षीनी । પેઠે બાંધીને.
क्लम् पुं. (क्लम्+घञ्) ouनि, था, परिश्रम -तपःक्लमं क्रौञ्चरन्ध्र न. (क्रौञ्चस्य रन्ध्रम्) मानसरोवरम २२८॥ साधयितुं य इच्छति-शाकु०, -योऽनायासः श्रमो देहे
હંસોને નીકળવાનું ક્રૌંચ પર્વતમાં રહેલું એક બાકું – __ प्रवृद्धः श्वासवर्जितः । क्लमः स इति विज्ञेय -हंसद्वारं भृगुपतियशोवर्म यत् क्रौञ्चरन्ध्रम्-मेघ० ५७।। ___ इन्द्रियार्थप्रबाधकः ।। -सुश्रुते, - विनोदितदिनक्लमाः क्रौञ्चरिपु पुं. (क्रौञ्चस्य रिपुः) ति स्वामी, ५२शुराम. | कृतरुचश्च जाम्बूनदैः -शि०. ४।६६ । क्रौञ्चसूदन पुं. (क्रौञ्चं मयदैत्यसुतं सूदयति सूद्+णिच्+ | क्लमथ पुं. (क्लम्+अथच्) थाg, था, श्रम. ल्युट) ति.स्वाभ...
क्लमिता न. (क्लमिनो भावः तल-त्व) थार, श्रम -क्रौञ्चवत् पुं. (क्रौञ्चाः बाहुल्येन सन्त्यत्र मतुप्) ते ___थादा५j -क्लमित्वम् । - नामनी मे. पर्वत. (त्रि.) ★य ५६luj. सरोव२. क्लमित्वा अव्य. (क्लम्+त्वा) थाडीने. -क्लान्त्वा । क्रौञ्चा स्त्री. (क्रौञ्च+टाप्) मे तना.... क्लमिन् त्रि. (क्लम्+घिनुण्) थावाणु, थाही येसुं.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org