________________
क्लव-क्लेदन शब्दरत्नमहोदधिः।
६९१ क्लव (दिवा. आत्म. सेट् अ. -क्लव्यते) uj, त्रास. | क्लिशित्वा अव्य. (क्लिश्+त्वा) दु:u0. शन, दु:va पाभवो, भय पाभवा..
थईन.. क्लान्त त्रि. (क्लम्+क्त) थाडी गयेस -मदनकदनक्लान्तः । क्लिष्ट त्रि. (क्लिश्+क्त) शवाj -इन्दोर्दैन्यं
कान्ते ! प्रियस्तव वर्तते- जयदेवः । -विश्राम्य | त्वदनुसरणक्लिष्टकान्तेर्बिभर्ति-मेघ० ८४ । पाउत, वागित्युवाच क्लान्तोऽसीति पुनः पुनः । -महा० 64uualj. (त्रि.) पू[५२. विरुद्ध सर्थाj, अघलं. ३।७३।२७; -क्लान्तो मन्मथलेख एष नलिनीपत्रे | क्लिष्टा स्त्री. (क्लिश्+क्त+टाप्) ld.४६. योगशास्त्र' नखैरर्पितः-श० ३।३६ । शनि. पामेला, तडीन, प्रसिद्ध चित्तवृत्तिनो मे मेह. धैर्य डान.
क्लिष्टि स्त्री. (क्लिश्+क्तिन) सेवा, संश, सं.32, पी.31. क्लान्ति स्त्री. (क्लम्+क्तिन्) था, नि, परिश्रम. | क्लिष्ट्वा अव्य. (क्लिश्+क्त्वा) २२. पामीन, हुजी. क्लान्तिछिद् त्रि. (क्लान्ति+छिद्+क्विप्) श्रमनी नाश थईन. ४२नार, था मटाउना२.
क्लीत पुं. वैद्य.स्त्र प्रसिद्ध- तनी ही. क्लान्तिछेद पुं. (क्लान्त्याः छेदः) था: 6tural, परिश्रम | क्लीतक न. (क्ली+तक+अच्) ४ीम -यष्ट्याहूं २ ४२वो.
मधुकं यष्टिक्लीतकं मधुयष्टिका- वैद्यरत्नमालायाम् । क्लान्त्वा अव्य. (क्लम्+त्वा) थाडीन..
क्लीतकिका स्त्री. (क्रीतादागतः कत् क्रीतकः विक्रयः क्लित्वा अव्य. (क्लि+त्वा) भानु थन.
निन्दायां ठन्+टाप् रस्य लः क्लीतक इञ् टाप्) क्लिद् (दिवा. पर. अ. सेट-क्लिद्यति) भानु थj, नीली औषधि गणीहीमध.
भाई थj -सुवेशं पुरुषं दृष्ट्वा भ्रातरं यदि वा | क्लीतनक न. (क्लीतम् कीटभेदं नुदति नुद्-वा. ड सुतम् । योनिः क्लिद्यति नारीणां सत्यं सत्यं हि संज्ञायां कन्) 28.म. नारद ! नारदपञ्चरात्रे । न चैनं क्लेदयन्त्यापः- | क्लीब् (भ्वा. आ. सेट-क्लीबते) सशत डोवं, निवार्य भग० २।२३ । (भ्वा. उभय. स. सेट-क्लिन्दति, डोj, भ७७५. थj, eumauj थ, आय२. थ. क्लिन्दते) श, २७. (भ्वा. आत्म. सेट-क्लिन्दते) क्लीब पुं. न. (क्लीब्+क) नपुंस, पं.नामद -न शोध ४२वो.
मूत्रं फेनिलं यस्य विष्ठा चाप्सु निमज्जति । क्लिन्दित्वा अव्य. (क्लिद्+त्वा) भानु थन, साई मेश्चोन्मादशुक्राभ्यां हीनः क्लीबः स उच्यते ।। - थईन.
उद्वाहतत्त्वे । क्लिन्न त्रि. (क्लिद्+क्त) मीन, भानु थये. -गङ्गायाः । क्लीबता स्त्री. (क्लीबस्य भावः तल्-त्व) नपुंस.54j,
सलिलक्लिन्ने भस्मन्येषा महात्मनाम्-रामा० ११४२।१९ । __.५६ -क्लीबत्वम् । क्लिन्नवर्त्मन् पुं. रोमiथीमेशi us. Nणे अवो । क्लु (भ्वा. आ. अनिट् स. -क्लवति) ४g, गमन
એક પ્રકારનો નેત્રરોગ. क्लिनाक्ष त्रि. (क्लिन्ने अक्षिणी यस्य) भी10. Himalj. | क्लुप्त त्रि. (क्लृप्+क्त) २२., ४३८, स्पेन, जनावर, क्लिव (पुं. क्लिव्+क्विप् पृषो.) दो.
पेल, 441 - क्लृप्तकेशनखश्मश्रुदान्तः शुक्लाम्बरः क्लिश् (दिवा. आत्म. अ. सेट-क्लिश्यते) पी.30 पामवी, | शुचिः -मनु०, रावेर, भुवस..
प्रवेश पामतो. स. पी... २. - अप्युपदेशग्रहणे क्लप्तकीला स्त्री. (क्लप्तं किलमत्र) तो हो. नातिक्लिशन्ते वः शिष्याः-पालवि० १. । (क़्या. प. | क्लेद पुं. (क्लिद्+घञ्) कान, मीना५j, माता स. वेट -क्लिनाति) पीयु, हु हे . -पदस्थितस्य पद्यस्य बन्धू वरुण-भास्करी ।
इत्थमागव्यमानोऽपि क्लिश्नाति भुवनत्रयम्-दुर्गादासः। ____ पदच्युतस्य तस्यैव क्लेद-क्लेशकरावुभौ ।। - उद्भटः । क्लिशित त्रि. (क्लिश्+क्त वा इट) २२॥ ५॥मेल, क्लेदक त्रि. (क्लिद्+ण्वुल्) नानु, ४२२, भाई ७२नार. સંતાપ પામેલ, દુઃખ થયેલ.
(पुं.) शरीरमा २३८ ६श अग्निमांनो .. क्लिशितवत् त्रि. (क्लिश्+क्त+मतुप्) 5ष्ट सहन. | क्लेदन पुं. (कलेदयति क्लिद्+णिच्+कनिन्) यंद्र, 5२नार, दुम सोसना२.
उपूर.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org