________________
क्रोडीमुख-क्रोष्टुपुच्छी शब्दरत्नमहोदधिः।
६८९ क्रोडीमुख पुं. (क्रोड्याः शूका मुखमिव मुखमस्य) | क्रोधहन् त्रि. (क्रोधं हन्ति हन्+क्विप्) धन नाश
गेो नामनु, ४नावर. (सी. क्रोडीमुख+ङीप्) २नार. (पुं. साधूनां क्रोधं हन्ति इति क्रोधहा) क्रोडीमुखी- गेडी..
विष्णु. क्रोडेष्टा स्त्री. (क्रोडस्य इष्टा प्रिया) भोथ नमनी क्रोधहन्त त्रि. (क्रोधं हन्ति हन्+तृच्) धने ।नार, वनस्पति.
_
_ोधात:- (पु.) ते. नामनी से मसु२. क्रोथ पुं. (क्रुप हिंसने भावे घञ्) डिंस.. 5२वी., भारी क्रोधसम्भव पुं. (क्रोधस्य संभवः) 8ोधन. उत्पत्तिनाण.
(त्रि. क्रोधः सम्भवति अस्मात् सम्+भू +अच्) क्रोध पुं. (क्रुध् भावे घञ्) , ५- कामात् । જેનાથી ક્રોધ પેદા થાય છે તે.
क्रोघोऽभिजायते-भग० २।६२, -काम एषः क्रोध | क्रोधाल त्रि. (क्रध+आलुच) लोधी. एषः रजोगुणसमुद्भवः । महाशूरो महापाप्मा | क्रोधिन् त्रि. (क्रुध+णिनि) धी- तत्र जागरूकः शीतद्वेषी विद्धयेनमिह वैरिणम् ।। -भग० अ० ३. । ५२.
दुर्भगस्तेनो मत्सर्यनार्यो गान्धर्वचित्तः स्फुटितकरचरणोઅપકાર કરવાની મનોવૃત્તિ. (3) સાઠ વર્ષમાં તે
ऽतिरूक्षश्मश्रुनखकेशः क्रोधी दन्तनखखादी च ।। નામનું આડત્રીસમું વર્ષ.
-सुश्रुते । क्रोधकृत त्रि. (क्रोधं करोति कृ+क्विप्) ५.४२२
क्रोश पुं. (क्रुश्+ भावे घञ्) २७j, मोराव, मुडूत, ___ . (क्रोधं करोति कृ+क्विप्) ५२मेश्व.२.
८००० थर्नु, मा५, तंत्रशस्त्र प्रसिद्ध 42६- क्रोशार्धं क्रोधज त्रि. (क्रोधाज्जायते जन्+ड) घथी. उत्पन्न
प्रकृतिपुरस्सरेण गत्वा । काकुत्स्थः स्मितजवेन थना२. भोड- क्रोधाद् भवति सम्मोहः सम्मोहात्
पुष्पकेण च ।। रघु० १३७९ । स्मृति-विभ्रमः-भग० २६२.
क्रोशताल (क्रोशं व्याप्य ताल: शब्दोऽस्य) - क्रोधन त्रि. (क्रुध्+ युच्) आधी. स्व.भादवाj. -यद् रामेण । कतं तदेव करुते द्रौणायनिः क्रोधनः-वेणी० ३।३१
ना . -ततश्च क्रोधनस्तस्माद् देवातिथिरमुष्य च -
क्रोशध्वनि पुं. (क्रोशं व्याप्य ध्वनिरस्य) 21-19,33. भाग० ९।२२।११ । (पुं. क्रुध्+युच्) पनि शिष्य
क्रोशन् (क्रुश्+शत) रोतुं, गोदावतुं, &05 भारतुं. કૌશિકનો પુત્ર, તે નામનું એક વર્ષ, તંત્રશાસ્ત્ર પ્રસિદ્ધ
क्रोशयुग न. (क्रोशयोर्युगम्) 2. Au6. तनामनो मे भैरव- असिताङ्गो रुरुश्चण्ड उन्मत्तः
क्रोशिन् त्रि. (क्रुश्+णिनि) श६ ४२८२. क्रोधनस्तथा-तन्त्रे ।
क्रोष्टु पुं. (क्रुश्+तुन्) शियाण- शार्दूलस्य गुहां शून्यां क्रोधना स्त्री. (क्रोधन+टाप्) घी नयि, धी. स्त्री
नीचः क्रोष्टाभिमतिः -महा० १।२१४।८, गधे, आत्मकामा सदा चण्डी क्रोधना प्राज्ञमानिनी
यदुवंश. २०%81. रामा०२१७०।१०
क्रोष्टुक पुं. (क्रोष्टु+कन्) शियाण, २॥.. क्रोधनीय त्रि. (क्रध+अनीयर) होघ १२वाने योग्य. क्रोष्टुकपुच्छिका स्त्री. (क्रोष्टुकस्य शृगालस्य पुच्छमिव (न.) (क्रुध्+अनीयर) हुना, पी.31, २७त.
पुच्छमस्त्यस्याः ठञ्) ते ना. स. वनस्पतिक्रोधमूछित त्रि. (क्रोधो मूच्छितो बहूलीभूतोऽस्य) | पृश्चिपर्णी। स्त्री. (क्रोष्टकस्य मेखलेवास्त्यस्याः अच्)
अत्यंत. tuविष्ट, गुस्से. थयेटी, गुस्साथी. भ.5 | क्रोष्टुपुच्छी। गयेदु, - एवमुक्ता तु पार्थेन उर्वशी क्रोधमूच्छिता- | क्रोष्टुकर्ण पुं. ते नामर्नु म. म. भा. व. अ० ४६, -रक्षसां निहतान्यासन् सहस्राणि | क्रोष्टुकशिरस् न. ते नमानी से वात रोग चतुर्दश । ततो ज्ञातिवधं श्रुत्वा रावणः | क्रोष्टुपाद पुं. ते नमन. मे. षि.. क्रोधमूच्छितः ।। -रामा० ११४९ ।
क्रोष्टुपुच्छिका स्त्री. (क्रोष्टुः पुच्छमिवास्त्यस्याः ठन्) क्रोधवर्द्धन त्रि. (क्रुधो वर्द्धयति वृध+णिच्+ल्यु ) तनामनी मे. वनस्पति- पृश्निपर्णी ।
घ. वधारना२. मनिष्ट सूय.5 वाय. वगेरे. (पुं.) ते । क्रोष्टुपुच्छी स्त्री. (क्रोष्टो पुच्छमिव पुच्छमस्याः ङीप्) નામનો એક અસુર.
ઉપરનો અર્થ જુઓ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org