________________
६८८
क्रूरकोष्ठ त्रि. (क्रूरं कठिनं कोष्ठं यस्य) धातु वगेरेनी વિષમતાને લઈને જેનો કોઠો ઘણો જ ભારે બંધાયેલો હોય એવો બદ્ધકોષ્ઠ મનુષ્ય વગેરે. क्रूरगन्ध पुं. ( क्रूर उग्रो गन्धो यस्य) गंध (त्रि.) તીક્ષ્ણ ગંધવાળું.
शब्दरत्नमहोदधिः ।
क्रूरगन्धा स्त्री. ( क्रूर: गन्ध एकदेशो यस्याः टापू )
તીક્ષ્ણકંટકા, કંથારી વૃક્ષ નામની એક વનસ્પતિ क्रूरदृश् त्रि. ( क्रूरा दृग् यस्य) डूरदृष्टिवाणुं -आरोवक्रः क्रूरदृक् चावनेयः- ज्यो० तत्त्वे । थाडियो, जल, दुख्यो, (पुं.) मंगल ग्रह, शनैश्वर ग्रह. (स्त्री. क्रूररस्य ग्रहविशेषस्य दृक् ) २ ग्रह वगेरेनी दृष्टि. क्रूरधूर्त पुं. ( क्रूर: कृष्णत्वात् तत्सद्दशः धूर्त्तः) आजो धतूरो.
क्रूरप्रसादन त्रि. ( क्रूरमपि प्रसादयति प्र + सद् + णिच् + ल्युट् ) डूरने पर प्रसन्न ४२नार, लहुत-सेव5. क्रूरराविन् पुं. ( क्रूरमुग्रं रौति रु+ णिनि) खेड भतनो अगडी, द्रोस डा.
क्रूरराविणी स्त्री. ( क्रूरराविन् + ङीप् ) खेड भतनी झगडी. क्रूरलोचन पुं. ( क्रूरं लोचनमस्य) शनि ग्रह, मंगण ग्रह. (त्रि.) र नेत्रवाणुं.
क्रूरस्वर त्रि. ( क्रूरः स्वरः यस्य ) ईश अवाठवाणुं, उठोर स्वरवाणुं क्रूरस्वराः काकोलूक- घरट्टोट्राश्वगर्दभाः- कविकल्पलता - २।३ ।
क्रूरा स्त्री. ( क्रूर+टाप्) वनस्पति राती सारोडी, र निर्दय स्त्री.
क्रूराकृति त्रि. ( क्रूरा आकृतिर्यस्य) २ आधृतिवाणुं. (पुं.) रावा. (स्त्री. क्रूरा चासौ आकृतिश्च) २ એવી આકૃતિ. कूर्च न. हाढ़ी.
क्रेङ्कित न. ( क्रेङ्क इति अव्यक्तशब्दं करोति णिच् भावे क्त) डेंड सेवा पक्षी वगेरेनो अस्पष्ट शब्द. क्रेणि वि. ( क्री+नि) जरीहनार, वेयातुं तेनार. क्रेतव्य त्रि. (क्री+तव्य) जरीह ४२वा योग्य क्रेयं क्रेतव्य मात्रके - अमरः २।९।८१ ।
क्रेतृ त्रि. (क्री+तृच्) जरीह डरनार, वेयातुं बेनारविक्रेतुर्दर्शनाच्छुद्धिः स्वामी द्रव्यं नृपो दमम् । क्रेतामूल्यमवाप्नोति तस्माद् यस्तस्य विक्रयी - याज्ञ० । क्रेय त्रि. (क्री + यत्) जरी रखा योग्य, वेयातुं सेवा
साय5.
Jain Education International
[क्रूरकोष्ठ-क्रोडीकरण
क्रेडिन त्रि. ( क्रीडी- मरुद् देवताऽस्य अण् नलोपाभावः) વાયુ જેનો દેવ છે એવું વિષ વગેરે.
क्रेव्य पुं. (क्रिवीणां पञ्चालानां राजा ) द्विवि देशनो राम, पंयास देशनो राम.
क्रोञ्च पुं. ( क्रुञ्च् +अच् वा. गुणः ) कैलास पर्वत, डौं पर्वत.
क्रोञ्चदारण पुं. ( क्रौञ्चं दारयति) अर्तिस्वामी. क्रोड पुं. ( क्रुड् घनीभावे संज्ञायां घञ्) लूंड, वराह, आउनी जोस- तत्र तरोर्निर्मितनीडक्रोडे पक्षिणः सुखं वर्षासु निवसन्ति - हितो० - हा हा हन्त ! तथापि जन्म विटपिनीडे मनो धावति उद्भटः । ઘન થયેલ છાતીનો મધ્ય ભાગ, ઘોડાની છાતી, ઉત્તરમાં આવેલું એક ગામ, વારાહીકંદ નામની वनस्पति, शनिग्रह. (न. क्रुड्+अच्) जे लुभनी वय्येनो लाग. (स्त्री. क्रोड+टाप्) क्रोडा । क्रोडकन्या स्त्री. ( क्रोडस्य शूकरस्य कन्येव प्रियत्वात् ) वाराही हुन्छ.
क्रोडकान्ता स्त्री. ( क्रोडस्य कान्ता) भूमि, पृथिवी. क्रोडचूडा स्त्री. (क्रोडे चूडा यस्याः) सहाश्रवशिडा નામે વૃક્ષ.
क्रोडपत्र न. ( क्रोडे उपचारात् मध्ये स्थितं पत्रम्) ત્રુટિત ગ્રંથને પૂરો કરવા માટે ગ્રંથના બે પાનાંની વચ્ચે ચિહ્ન કરી લખીને મૂકેલું પત્ર, પત્ર-પાનું. क्रोडपणी स्त्री. (क्रोडे कण्टकमध्ये पर्णानि यस्याः ) ભોરીંગણી વનસ્પતિ.
क्रोडपाद पुं. (क्रोडे पादोऽस्य) डायजो. क्रोडपुच्छी स्त्री. ( क्रोडे पुच्छमिवाकारोऽस्याः) खेड જાતની વનસ્પતિ.
क्रोडाङ्घ्रि पुं. ( क्रोडेऽङधिर्यस्य) अयजो. क्रोडादि पुं. पाशिनीय व्याहरण प्रसिद्ध खेड शहगा. यथा- क्रोड, नख, खुर, शाखा, उखा, शिखा, बाल, शफ, शूक- 'क्रोडादिराकृतिगणः तेन भग, गल, घोण' इत्यादि ।
क्रोडी स्त्री. (क्रोड + ङीप् ) भूंउएश, वाराही, ६ नामनी वनस्पति.
कोडीकरण न. ( क्रोड+च्वि+कृ+भावे ल्युट् ) खासिंगन वु, भेटवु. (स्त्री. क्रोड+च्वि + कृ + क्तिन्) क्रोडीकृतिः ।
For Private & Personal Use Only
www.jainelibrary.org