________________
६८०
शब्दरत्नमहोदधिः।
[क्नूय-क्रतुस्पृश्
क्नूय (भ्वा. आ. सेट-क्नूयते) दुन्धि भा२वी., मीना -शतं क्रतूनामपविघ्नमाप सः-रघु० ३।३८, . थ, श०६ ४२वी.
क्रतोरशेषेण फलेन युज्यताम्-रघु० ३।६५ । प्र.मानो क्नूयितृ त्रि. (क्नूय+शतृ) सवा४ ४२नार, भानु, थन॥२. भानस पुत्र. -ब्रह्मणो मानसाः पुत्रा विदिताः षण्महर्षयः । क्मर् (भवा. पर. अक. सेट-क्मरति) दुटिलता ४२वी., मरीचिरव्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः ।। -महा० ___ थj.
१६५।१० । ते. नामनो मे षि , सं.८५, न्द्रिय, क्य त्रि. (कः प्रजापतिस्तस्मै हितः यत्) ५५तिने. શ્રાદ્ધ ભોક્તા અને વૈશ્વદેવ તે પૈકી એક, વિષ્ણુ, डित२४.
यिनी सघियता -रुचेरतिशयः काम्ये विषये क्याम्बू स्त्री. (क्यं प्रजापतिहितमम्बु यत्र ऊङ्) मे. क्रतुरीयंते प्रा. -अथ खलु क्रतुमयः पुरुषो यथा જાતની દૂર્વા ધ્રોખડ.
क्रतुरस्मिन् लोके पुरुषो भवति । तथेतः प्रेत्य क्रश (भ्वा. पर. स. सेट-कंशति) प्र.शj, .शित भवति स क्रतुं कुर्वीत-छान्दोग्योप० । स्तवन करे
४८ - 'पुरुष्टुत ! क्रत्वा नः स्वस्ति' ऋग्० ४।२१।१०, क्रकच पुं. (क्र इति कचति शब्दायते कच् शब्दे अच्) -क्रत्वा कर्मणा स्तुत्यादिहेतुना- भाष्यम् ।
એક જાતનું ઝાડ, કેરડાનું ઝાડ, જ્યોતિષશાસ્ત્ર પ્રસિદ્ધ क्रतुच्छद पुं. *न (त्रि.) यश म्यिामां दुशण. से योग यथा- षष्ठ्यादितिथयो मन्दात विलोमं क्रतदोषनद पं. (क्रतनामिन्द्रियाणां दोषं नदति क्विप) क्रकचः स्मृतः-इति । हेभ शनिवारे ७४, शुभवारे, પ્રાણાયામ, જે ઈદ્રિયોના દોષોનો નાશ કરે છે.
सातम, गुरूवारे 48म. वगैरे. (पुं. न.) ४२वत. क्रतुद्रुह् पुं. (क्रतवे द्रुह्यति द्रुह्+क्विप्) असुर, दैत्य, क्रकचच्छद पुं. (क्रकच इव दलमस्य) 34डानु, उ. नास्ति. (पुं. क्रतवे द्वेष्टि क्विप्) क्रतुद्विट् । क्रकचदल पुं. (क्रकच इव दलमस्य) अवार्नु वृक्ष. | क्रतुध्वंसिन् पुं. (क्रतुं दक्षयज्ञं ध्वंसयति ध्वंस्+ क्रकचपत्र पुं. (क्रकच इव पत्रमस्य) वर्नु, उ, ___ णिच्+णिनि) भाव-शिव.. સાગનું ઝાડ.
क्रतुपशु पुं. (क्रतोरङ्गं पशुः) अश्व, मश्वमेधयशमi क्रकचपाद् पुं. (क्रकच इव पादो यस्य वा अन्त्यलोपः) તેનું મુખ્યપણું હોવાથી. छाया -क्रकचपादः ।
क्रतुपुरुष पुं. (क्रतुः पुरुष इव) वि. यशवराह - क्रकचपृष्ठी स्त्री. (क्रकच इव पृष्ठं यस्याः ङीप्) . किमेतत् शौकरव्याजं सत्त्वं दिव्यमवस्थितम् । अहो तर्नु भा ..
बताश्चर्यमिदं नासाया मे विनिःसृतम् ।। - क्रकचव्यवहार (पुं.) 'दादावती' नामना गणित अंथमा भाग०३।१३।३१
પ્રસિદ્ધ કરવતથી દવા યોગ્ય વસ્તુનાં માપ વગેરે | क्रतुप्रा पुं. (क्रतून् कर्माणि प्राति प्रा पूर्ती क्विप्) જણાવનારું ગણિત.
पूरा ४२८२. क्रकचा स्त्री. (क्रकचस्तदाकारोऽस्त्यस्याः अर्शा. अच्+ | क्रतुभुज् पुं. (क्रतुं क्रतुदेयं हविर्भुङ्क्ते भुज- क्विप्) टाप्) 34.उनु ॐ3.
व, विता. क्रकण पुं. (क्र इति कणति कण्+ अच्) 1. तनु क्रतुराज पुं. (क्रतुषु राजते राज्+क्विप्) अश्वमेध यज्ञ ५क्षी.
-यथाश्वमेधः क्रतुराट् सर्वपापनोदनः । -मनु० ९।२६० क्रकर पुं. (क्र इति शब्दं कर्तुं शीलमस्य ताच्छील्ये ट) રાજસૂય યજ્ઞ.
से प्रारर्नु, पक्षी -पत्रोर्णं चोरयित्वा तु क्रकरत्वं । क्रतुविक्रयिन् त्रि. (क्रतुं तत्फलं विक्रीणाति वि+की+ नियच्छति-महा० १३।१११।१०३ । ३२७॥र्नु जाउ, ४२५त्र णिनि) पोताना य इणने जीnk 6रावी. तनी सस्त्र, १२वत. (त्रि.) गरीम, हीन..
પાસેથી ધન મેળવનાર. क्रतु पुं. (कृ+कतु) यूप. सहित सोमसाध्य य. -यजेत क्रतुस्थला स्त्री. ते. नामनी में. स.स.२.
राजा क्रतुभिर्विविधैराप्तदक्षिणैः । धर्मार्थं चैव विप्रेभ्यो क्रतुस्पृश् त्रि. (क्रतुमिन्द्रियं स्पृशति क्विप्) द्रियाने. दद्याद् भोगान् धनानि च ।। -मनु० ७१७९ । या ५ ४२८२.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org