________________
कौशीधान्य-नस ]
कौशीधान्य न. ( कोशे भवा कौषी (शी) कर्म० ) तस વગેરે ધાન્ય.
कांशीलव्य न. ( कुशीलवस्य भावः कर्म वा ष्यञ् ) नाटट्टु, गानारपशु, नायनारपशु, गानारा भने નાચનારા નટનું કર્મ.
कौशेय न. ( कृमिकोशादुत्थितं ढक् ) रेशमी वस्त्र, रेशम - कौशेयं व्रजदपि गाढतामजस्रं, सस्रंसे विगलितणीविनीरजाख्या-शिशु० ८ ६, निर्माभिकौशयमुपात्तबाणमभ्यङ्गनेपथ्यमलंचकार-कु० ७।९, विद्युद्गुणकौशेयः- मृच्छ० ५।३ । ayer fa. (ICH) EHJ, EH zioiell. (पुं. कुशगोत्रस्य अपत्यम् ष्यञ् ) डुंशगोत्रमां उत्पन्न થયેલ પુરુષ કે સ્ત્રી.
कौशारव पुं. (कुशारोरपत्यम् ऋष्यण्) दुशारु भुनिना અપત્ય-છોકરો કે છોકરી.
शब्दरत्नमहोदधिः ।
कौषिकी स्त्री. (कौषिक + ङीप् ) हुगहिवी- कायकोषान्निःसृतायाः कालिकायास्तु भैरव ! । सा कोषिकीति विख्याता चारुरूपा मनोहरा ।। -कालिकापु० ६० अ० कौषितक पुं. (कुषितकस्यापत्यम् ऋष्यण) दुषीत
ઋષિના પુત્રાદિ.
कौषीतकिन् पुं. ब. व. ( कौषीतकेन प्रोक्तमधीयते णिनि) કૌષિતકે રચેલા ગ્રંથનું અધ્યયન કરનાર. कौषीतकी स्त्री. (कुषीतकस्य अपत्यम् स्त्री ङीप् ) અગસ્ત્ય ઋષિની પત્ની.
अपत्ये ढक् )
कौषीतकेय पुं. स्त्री. (कृषीतक वा. કુષીતક ૠષિનો પુત્ર કે પુત્રી. कौषेय त्रि. ( कोषादुत्थितं कोष + ढक् ) रेशमी, रेशमनुं. (न.) रेशम, रेशमी वस्त्र. कौष्ठवितक त्रि. ( कुष्ठविदि तद्विद्यायां साधु ठक् )
मुष्ठ विद्यामां डुराण - निपुए. (त्रि.) कौष्ठविदिकः । कौष्ठ्य (कोष्ठ + ष्यञ् ) ङोठा संबंधी, उ८२ संबंधी.. कौसल्या स्त्री. ( कोसलदेशे भवा कोसल + ञ्य+टाप्)
શ્રીરામચંદ્રની માતા.
कौसलेय पुं. (कौसल्यायाः अपत्यं ढक् यलोपः ) श्रीरामचंद्र. (पुं. कौसल्यायाः तनयः) कौसल्यातनयः श्रीरामचंद्र- कौसल्यानन्दनः, कौसल्यासुतः । (पुं. कौसल्यायाः अपत्यं फिञ् ) कौसल्यायनिः । कौसारव पुं. (कुसारोरपत्यम्) डुसार मुनिना पुत्र. कौसीद त्रि. (कुसीदस्येदम् अण्) व्यानुं, व्या४ संबंधी.
Jain Education International
६७९
कौसीद्य न. ( कुत्सितं सीदत्यस्मिन् सद् + आधारे श स्वार्थे ष्यञ्) आणस, तंद्रा, व्याभ्नो धंधो-व्याभवटुं अखं ते.
कौसुम न. ( कुसुमेन निर्वृत्तम् अण् ) ईसथी जनावेस
tigg. (त्रि. कुसुमस्येदमण) डूनुं, इस संबंधी विनयति सुदृशो द्दशः परागं, प्रणयिनि ! कौसुमाननानिलेन - शिशु० ७।५७ । कौसुम्भ पुं. (कुसुम्भ + स्वार्थे अण्) भंगली असुंजी,
खेड भतनुं शाई. (त्रि. कुसुम्भेन रक्तम् अण् ) असुंजाथी रंगेल वस्त्र वगेरे. (कुसुम्भस्येदम् अण्) असुंजा संबंधी - कौसुम्भं पृथुकुचकुम्भसङ्गिवासः - शिशु० ।
कौसुरुविन्द पुं. ते नामनो खेड याग. कौसुरुविन्दि पुं. (कुसुरुविन्दस्यापत्यम् इञ्) द्रुसुरुविंधनो અપત્ય ઉદ્દાલક મુનિ.
कौसृतिक त्रि. ( कुसृत्या चरति ठक्) मायावी, दुपटी,
ठग
कौस्तुभ पुं. (कुं भूमिं स्तुभ्नाति कुस्तुभो जलधिः तत्र भवः अण्) विष्णुना वक्षःस्थलमा रहेनारो ते नामनो એક ણિ कौस्तुभं यतीव कृष्णम्-रघु० ६।४९ ।, - कौस्तुभाख्यमभूद् रत्नं पद्मरागो महोदधेः । तस्मिन् हरिः स्पृहांचक्रे वक्षोऽलंकरणे मणी ।। - भाग० ८।८।५ । (न.) खेड भतनुं तेल, ते नामनी खेड मुद्रा - अनामाङगुष्ठसंलग्ना दक्षिणस्य कनिष्ठिका | कनिष्ठयाऽन्यया बद्धा तर्जन्या दक्षया तथा ।। वामानामां च बघ्नीयात् दक्षिणाङ्गुष्ठमूलके । अङ्गुष्ठमध्यमे भूयः संयोज्य सरलाः पराः I चतस्रोऽप्यग्र संलग्ना मुद्रा कौस्तुभसंज्ञिका - तन्त्रसारः कौस्तुभलक्षक पुं. विष्णु. (पुं. कौस्तुभो लक्षणमस्य )
कौस्तुभलक्षणः, (पुं. कौस्तुभो वक्षसि यस्य) कौस्तुभवक्षाः, (पुं. कौस्तुभो हृदये यस्य) कौस्तुभहृदयः । क्नथ् (चुरा० उभ० सेट् स क्नथयति, क्नथयते) भारी नाजवु, दुःख हेवु. મારવું, ઠાર મારવું (भ्वा. पर. स. सेट् -क्नथति ) भारवु, भारी नाज. क्नस् (चुरा. उभ. अ. सेट् क्नसयति, क्नसयते) हीप, प्राश (भ्वा पर. अ. सेट् क्नसति) हीयवु, प्रकाश. (दिवा पर अ. सेट-वनस्यति) द्वीप, प्राश, डुटिल थयुं, वांडा थj.
For Private & Personal Use Only
-
-
www.jainelibrary.org