________________
६७८
शब्दरत्नमहोदधिः।
[कौशलि-कौशिज
योगः कर्मसु कौशलम्-भग० २।५०, -क्व चातिकर्कशः ५७उनार, वाही, नोणियो, पानी, ओषाध्यक्ष, शान्तः क्व चातिललितं शुचिः । एकत्र काव्ये શબ્દકોષ કરનાર, કોષ બનાવનાર, શૃંગાર રસ, પ્રીતિ, व्याख्यातुस्तावहो कौशलं कवेः ।। -अमरु० અનુરાગ, શરીરમાં રહેલી મજ્જા નામની ધાતુ, टीकायाम । - स्वातन्त्र्यं कौशलं कान्तिधैर्य मार्दवमेव अश्व४७ नमर्नु, वृक्ष, विश्वामित्र. वि. -स गाधिरभवद् च -भाग० १।१६।२७, -किमकौशलादुत प्रयोजना- राजा मघवान् कौशिकः स्वयम्-हरि० २७।१६ । ते पेक्षितया-मुद्रा० ३, -हारि हसितं वचनानां कौशलं નામનો પુરૂવંશી એક રાજા, તે નામનો એક સેનાપતિ दृशि विकारविशेषाः शि० १०।१३ ।
-कौशिकं चित्रसेनं च तस्मिन् युद्ध उपस्थितम्कौशलि पुं. स्री. (कुशलायाः अपत्यं बाह्लादि० इञ्) महा० २।२२।३१ । ते. नामनो से ससु२. કુશલાનો પુત્ર કે પુત્રી.
(त्रि. कौशिक पृषो०) कोषिकः । कौशलिका स्त्री. (कुशलस्य पृच्छा ठक्) दुशल प्रश्न, | कौशिकप्रिय पुं. (कौशिकस्य प्रियः) २०४र्षि विश्वामित्रना __ (कुशलाय दीयते ठक्) न४२५, भेट.
પ્રિય શ્રીરામચંદ્ર, कौशली स्त्री. (कुशलाय दीयते तस्य पृच्छा वा+अण् कौशिकफल न. (कौशिकं कोशस्थं फलमस्य) नालियर,
ङीप्) दुशल५९भाटे पूछj, 6५२नो अर्थ एमओ. श्री . कौशलेय पं. (कौशल्याया अपत्यं ढक यलोपः) ६शरथना
कौशिका स्री. (कोश एव स्वार्थ क+अण्+टाप् अत पुत्र श्री. रामचंद्र -श्रीमान् दाशरथिवीरः कौशलेयः
___ इत्वम्) मध पीवान पात्र, 40 पावानु पात्र. प्रतापवान् -रामा०
कौशिकात्मज पुं. (कौशिकस्य आत्मजः) ४यंत, अर्जुन कौशल्य न. (कुशलमेव ष्यञ्) दुशण. (भावे ब्राह्मणा०
___ -अथाजगाम देवेन्द्रो जनयामास चार्जुनम् । - महा० ___ष्यञ्) डोशियारी, यतुरा, सुशणता.
१।१२३।३२, विश्वामित्रनी पुत्र.. कौशल्या स्त्री. (कोशलदेशे भवा ज्य) श्रीराम.यंद्रनी.
कौशिकायनि पुं. (कुशिकस्य अपत्यम् फिञ्) ते. भातानु नाम -सोऽन्तःपुरं प्रविश्यैव कौशल्या
__नमनी में ऋषि... मिदमब्रवीत् -रामा०
कौशिकायुध न. (कौशिकस्यायुधम्) द्रनु धनुष, कौशल्यातनय पुं. (कौशल्यायाः तनयः) सीतापति.
भेवधनुष. श्रीरामचंद्र, -कौशल्यानन्दनः, कौशल्यासुतः ।
-कौशिकाराति पुं. (कौशिकस्य अरातिः) 31131, कौशल्यायनि पुं. (कौशल्यायाः अपत्यं फिञ्)
, धुवनी शत्रु -कौशिकारिः । श्री. रामचंद्र -म्रियामहे न गच्छामः कौशल्यायनि
कौशिकिन् पुं. ब. व. (कौशिकेन प्रोक्तमधीयते णिनि) वल्लभाम् -भट्टि० ७।९० ।
વિશ્વામિત્રે રચેલા ગ્રંથનું અધ્યયન કરનાર. कौशाम्ब त्रि. (कुशाम्बेण निर्वृत्तः अण्) मुश्शन में
कौशिकी स्त्री. (कुशिकस्य गोत्रापत्यम् कुसिक+ ४२j -कौशाम्बस्तु महातेजाः कौशाम्बीमकरोत् पुरीम् -रामा० १।३२।५ ।।
अण्+ ङीप्) ते नामानी बिहार शिनी में नहीं - कौशाम्बी स्त्री. (कौशाम्ब+ङीप्) दुश्न. २. वेदी
कौशिकी सरितां श्रेष्ठा कुलोद्योतकरी तव-सा તે નામની એક નગરી, આજનું પટણા નગર -
हिमवच्छाखाया निःसृता सती १६६ क्रोशान्तं गता 'अस्ति वत्स इति ख्यातो देशः' इत्युपक्रम्य कौशाम्बी
गङ्गया संगता । -रामा० १।३४।२१, योहाने पेटे नाम तत्रास्ति मध्यभागे महापुरी' -कथासरित्सागरः ।
કન્યારૂપે ઉત્પન્ન થયેલી યોગમાયા, પાર્વતીના દેહ कौशाम्बेय त्रि. (कुशाम्बस्य गोत्रापत्यम् शुभ्रा. ढक्)
થકી ઉત્પન્ન થયેલી એક દેવી મૂર્તિ, તે નામની એક કુશાંબ રાજાનો વંશજ.
श६ वृत्ति -सुकुमारार्थ-संदर्भा कौशिकी तासु कथ्यतेकौशाम्बर न. रेशमी वस्त्र, २२0, औशेय.
सा० द० ४११ । कौशिक पुं. (कुशिकस्य अपत्यं अण् कुशेन वृत्तः ठञ्)
| कौशिक्योज पुं. (कौशिक्या इव ओजो यस्य पृषो० , -कुशिकस्तु तपस्तेपे पुत्रमिन्द्रसमं विभुः । - सलोपः) शाट नाम . वृक्ष. हरि० २७।१३, धुवउ ५क्षा, शुगर्नु उ, सप कौशिज पुं. ब. व. ते. नामनी में. १२२.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org