________________
क्रतूत्तम - क्रम् ]
क्रतूत्तम पुं. ( क्रतुषूत्तमः ) रा४सूय यज्ञ. क्रत्वर्थ पुं. ( क्रतवेऽयम् क्रतुरर्थो यस्य वा ) यज्ञ भाटेनुं, યજ્ઞને ઉપકારક.
शब्दरत्नमहोदधिः ।
क्रत्वादि पुं पाशिनीय व्याहरण प्रसिद्ध, खेड शब्द यथा क्रतु, दशीक, प्रतीक, प्रतूर्ति, हव्य, भग । क्रत्वीश्वर न. ( क्रतुना स्थापितमीश्वरलिङ्गम् ) अशीभां તુમુનિએ સ્થાપેલું એક શિવલિંગ. क्रथ् (भ्वा. पर. सक. सेट् - क्रथति) भारवु, हार भावु, वध रखो, दुःख, हेवु. (चुरा. उभय सक. सेट्क्राथयति, क्राथयते) हर्ष पाभवी, ज्ञानन्हित थकुं, भो४ ४२वी.
क्रथ पुं. (क्रथ्+अच्) ४न राभनो ते नामनो खेड पुत्र.
क्रथन न. ( क्रथ् + ल्युट्) भारवु, हार भारवु, वध वो, छेहवुं, आयवुं (पुं.) ते नामनो खेड छानव क्रथनस्तु महावीर्यः श्रीमान् राजन् महासुरः- महा० १।६७/५८ । क्रथनक पुं. (क्रथने दन्तकरणककण्टकछेदने प्रसृतः कन्) 2, सांढियो.
क्रथकैशिक पुं. ब. व. ते नामनो खेड हेश अथेश्वरेण क्रथकैशिकानाम्-रघु० ५।३९ । (पुं. ब. व.) (५२नो अर्थ दुख. क्रथकैशीकः ।
क्रद् (भ्वा पर. सेट् स० इदित्- क्रन्दति ) 23, रूछन s - क्रन्दत्यविरतं सोऽथ भ्रातृ-मातृ- सुतानथमार्क० - चक्रन्द विग्ना कुररीव भूयः - रघु० १४ ।६८ । વિકલ થવું, આ સાથે સાદ કરીને બોલાવવું, રડવું - तृणाग्रलग्नैस्तुहिनैः पतद्भिराक्रन्दतीवोषसि शीतकालः - ऋतु० ४।७ । - ऐह्येहीति शिखण्डिनां पटुतरैः केकाभिराक्रन्दितः मृच्छ० ५।२३ । अनु साथै क्रन्द् - अनुक्रन्दति- २३तां रडतां पाछन ४. अभि साथै क्रन्द् -सामे रही शत्रु वगेरेने जोखाववु. सम्+आ साधे क्रन्द्- सारी रीते जोसावीने रउवु, विसाय डवो. नि साथे क्रन्द्- भेवुं नाम होय तेवो शब्दोय्यार
वो. प्र साथै क्रन्द्- स्तुति ४२वी. वि साथै क्रन्द्विशेष उरीने खाइन्छ . सम् साथै क्रन्द्- सारी रीते खाइन्छ डुवु. (भ्वा. आ. अक सेट्-क्रदते) विडज थवु, अनु साथै क्रद्- पाछन . क्रन्तृ त्रि. ( क्रम्+ तृच् ) ४नार, उभरा ४२नार. क्रन्द् (चुरा. उभय० अ० सेट् क्रन्दयति, क्रन्दयते )
નિરન્તર શબ્દ કરવો.
Jain Education International
-
६८१
क्रन्दन न. ( क्रन्द् + ल्युट् ) शोड वगेरेथी आंसु खावे तेवु रवु तं भक्षितं मत्वा गङ्गदत्तस्तारस्वरेण धिग् धिक् प्रलापपरः कथञ्चिदपि न क्रन्दनाद् विररामपञ्च० ४।३१, हा तातेति क्रन्दितमाकर्ण्य विषण्ण:रघु० ९/७५ | थोड भूडी जोसाव, वीर योद्धा वगेरेने जोसाववा. (पुं.) जिलाडो.
क्रन्दनी स्त्री. जिवाडी.
क्रन्दित त्रि. ( क्रन्द् + क्त) २३, ३६न उरेल, जूम भारी जोसावेस, योद्धासोनी यित्हार शब्द (न.) क्रन्दन शब्द दुख..
क्रप् (भ्वा. आत्म० सेट् आ०- क्रपते) या ध्या-४२वी. क्रम् (भ्वा० आत्म० सेट् स० क्रमते, क्रामति-क्राम्यति)
कुं, यास - गम्यमानं न तेनासीदागतं क्रमता पुर:भट्टि० ८।२ । अति साथै क्रम्-अतिक्रामति- ३६ जहार भवु, उल्लंघन डवु, खोजंग अतिक्रम्य सदाचारम्- का० १६०, -या कथं ज्येष्ठानतिक्रम्य यवीयान् राज्यमर्हति महा० । अभि + अति साथै क्रम्- सन्मुख रही अतिङमा उखु, खोजंगवु. वि+अति साथै क्रम् - विपरीत रीते खोणंगवुं सम् + अति साथै क्रम्- सारी रीते खोजंगवु. अधि साथै (क्रम्- अधि-अत्यंत खोजंग - अध्याक्रान्ता वसतिरमुनाप्याश्रमे सर्वभोग्ये श० २।१४ । अनु साथै क्रम्- परिपाटीपूर्वक खमंग अप साथै क्रम्जसवु, लागी ४. अभि साथै क्रम्- इस्सो अरवी, सामे ४ - अभिचकाम काकुत्स्थः शरभङ्गानाश्रमं प्रति- रामा० । अव साथै क्रम्- जसवं, हिंसा अनु+अव साथै क्रम्- पाछन ४, प्रवेश वो आ साथै क्रम्- सात्हारे जाव पक्षिशावकानाक्रम्य- हितो० १, पौरस्त्वानेवं आक्रामन्रघु० ४ । ३४ । उद् साथै क्रम्- उध्य पावो. ऊर्ध्वं प्राणा ह्युत्क्रामन्ति मनु० २।१२० । अनु+उद् साथै क्रम्- ये ४, पाछन ४. वि + उद् साथै क्रम्- विपरीतपणे खने विशेष उरीने उत्संघन खु. उप साथै क्रम्- खारंभ ४२वो सर्वैरुपायैरुपक्रम्य सीताम् - रामा०; - प्रसभं वक्तुमुपक्रमेत कः - कि० २।२८ । नि साथै क्रम्- अत्यंत खोजंग, अवश्य उ भएर ४२. अनु+नि साथै क्रम्- अनुभे दु. निस् अथवा निर् साथै क्रम्- नीज, परा साथे
अरवी
For Private & Personal Use Only
-
www.jainelibrary.org