________________
६६८
कोट्टवी स्त्री. ( कोट्टं वाति वा + क गौरा० ङीष् ) नागी छूटा शवाजी स्त्री, दुगहिवी, बाणासुरनी भातातन्माता कोट्टवी नाम नग्ना मुक्तशिरोरुहा । पुरोऽवतस्थे कृष्णस्य पुत्रप्राणरिरक्षया ।। -भाग०
शब्दरत्नमहोदधिः ।
१० । ६३ ।२० ।
कोट्टवीपुर न. ( कोट्टव्याः पुरम् ) जाशासुरनुं शहेर, वापुर.
कोट्टार पुं. (कुट्ट + आरक्) डूवो, नागर, तणाव वगेरेनो घाट, डिस्साबंधीवाणुं नगर, दुर्ग-दिल्ली, बंपट, हुराया.
कोठ पुं. (कुठि +अच् न लोपः) भेड भतनो डীढनो रोग.
कोठर पुं. ( कुटि + अर+पृषो०) खंडोङ नामनुं वृक्ष. कोठरपुष्पी स्त्री. ( कोठरस्य पुष्पमिव पुष्पमस्या ङीप् )
खेड भतनी वनस्पति, वरधारो.
कोड पुं. (कुडि+अच्) गोज यामहा मां थाय छे એવો કુષ્ઠરોગ.
कोडर पुं. ( कुडि + अर पृषो०) खेड भतनुं वृक्ष. कोण पुं. ( कुणति वादयत्यनेन कुण् करणे कर्त्तरि अच् वा) भेना वडे वीजा वगैरे वगाडाय छेते भेरीमृदङ्गवीणानां कोणसंघट्टितः पुनः रामा० २।७१।२९, धनुष खारनुं लाउछु, जूएगो भयेन कोणे क्वचन स्थितस्य - विक्रमाङ्क ० १ १९, युक्तमेतन्न तु पुनः कोणं नयनपद्मयोः- भामि० २।१७३, घर वगेरेनो खेड लाग - स्वगृहस्याङ्गने तेन चत्वारः स्वर्णपूरिताः । कुम्भाश्चतुर्षु कोणेषु निगूढाः स्थापिता भुवि ।। - कथासरित्सागरः अस्त्रा वगेरेनो य भाग, घोडी, मंगणग्रह, शनिग्रह, जे हिशा वय्येनी हि- बिन्दुत्रिकोणवसुकोणदशारयुगम्-तन्त्रसारः, ધનુષનો એક ભાગ, ઢોલ વગેરેને વગાડવાની દાંડી. कोणकुण पुं. (कोणे मस्तकैकदेशे कुणति चलति कुण्+कण्) भांड3.
कोणप पुं. (कोण+पा+क) राक्षस, पित्तरोग. कोणाघात पुं. खेड साज ढहासो खने दृश उभर ભેરીઓ એકી સાથે જ્યાં વગાડવામાં આવે તે વાઘનો समुहाय - ढक्काशतसहस्राणि भेरीशतशतानि च एकदा यत्र हन्यन्ते कोणाघातः स उच्यते- भरतः, कोणाघातेषु गर्जत्प्रलयघटघटान्योऽन्यसंघट्टचण्ड:वेणी० १।२२, धनुषाहार हेडवरे वीसा वगाउवी.
1
Jain Education International
[कोट्टवी-कोपनक
कोणि नि. ( कुण्+इन्) हूंडा हाथवाणुं, वांडा हाथवाणुं. कोथ पुं. (कुथ्+घञ्) खेड भतनो नेत्ररोग, खेड भतनो भगंहर रोग, पडवु, गसन, मानखंडन. (त्रि. कुथ् + अच्) गलित, पडेलु, गणी पडेलुं. कोदण्ड न. ( कौः शब्दितो दण्डो यस्य) धनुषरे कन्दर्प ! करं कदर्थयसि किं कोदण्डटङ्कारवैः - भर्तृ० ३ | १००, -कोदण्डपाणिनिनदत्प्रतिरोधकानाम् - मालवि० ५।१०, भर, धनराशि - विस्फूर्जच्चण्डकोदण्डो रथेन त्रासयन्नधान् । (पुं.) ते नामनो खेड हेश.
कोदार पुं. ( ईषदुदारः कोः कादेशः ) भे भतनुं
धान्य.
कोद्रव पुं. (कौः सन् द्रवति द्रु+अच्) खेड भतनुं धान्य, डोहरा - छित्वा कर्पूरखण्डान् वृतिमिह कुरुते कोद्रवाणां समन्तात् -भर्तृ० २ १०० कोनालक पुं. (कोने जलोने अलति अपर्याप्नोति अल् + ण्वुल्) खेड भतनुं ४जयर पक्षी. कोन्वशिर पुं. ब्राह्मशना शाप वडे शूद्रपशाने पाभेलो
क्षत्रिय.
कोप पुं. (कुप्+घञ्) रोध, गुस्सो वत्स ! कः कोपहेतुस्ते कश्च त्वां नाभिनन्दति - विष्णुपु. १ । ११ ।१३, शृंगार रसनुं खेड अंग, प्राय डोप- कोपं न गच्छति नितान्तबलोऽपि नागः-पञ्च० १ १२३, धातुनुं वैषम्य, ધાતુનું વૈષમ્ય કરનાર દોષનો એક જાતિનો વિકાર. कोपक्रम पुं. (कोपस्य क्रमः) डोधनो भ (न. उपक्रम्यते आरभ्यते कर्मणि घञ् कस्य ब्रह्मणः उपक्रमं सृष्टिः)
બ્રહ્માએ પ્રથમ જાણી લઈને પ્રારંભ કરેલી સૃષ્ટિ. कोपज्ञ न. ( उपज्ञायते उपज्ञा, कस्योपज्ञा) उपरनी
शब्द दुखी.
कोपन त्रि. (कुप् + ताच्छील्ये युच्) ङोधी स्वभाववाणु, गुस्सावाणुं, डीप डरनार - शरभः शलभश्चैव कुपनः कोपनः क्रथः । - हरिवंशे ४१।८४. (पुं.) ते नामनो એક અસુર.. (7.) કોપનિષ્પાદક, કોપનું સાધન घोषविडारडारड रोड व्यापार- स्वदोषकोपनाद् रोगं लभते मरणान्तिकम् - अनुगीता-१४।१७।१३ कोपनक पुं. (कोपनः कोपशील इव कायति कै+क) खेड भतनुं सुगंधी द्रव्य (त्रि. कोपन+स्वार्थे क) डोघी.
For Private & Personal Use Only
www.jainelibrary.org