________________
जागर-को]
कोजागर पुं. ( को जागर्ति इति लक्ष्म्या उक्तिरत्र काले ) शरहपूर्णिमा, आश्विनमासनी पूनम आश्विने पौर्णमास्यां चरेज्जागरणं निशि । कौमुदी सा समाख्याता कार्या लोकविभूतये ।। लिङ्गपु० कोट पुं. (कुट्+घञ्) डुटिलता, भेट, डिल्सो, गढ, भूंपडी, छाय.
शब्दरत्नमहोदधिः ।
कोटक त्रि. (कुट्+ण्वुल्) वांडु वणनार, डुटिसतावा, કુટિલ થનાર. (પુ.) ઘર કરનાર તે નામની એક भति, डिल्सी, डिल्ली बांधनार. कोटचक्र न. ( कोटस्य दुर्गस्य शुभाशुभज्ञापनार्थो अष्टविधचक्रभेदः) ‘नरपतिभ्ययय[भां डेढुं डिस्सानु શુભ તથા અશુભ જણાવનાર એક ચક્રનો ભેદ. कोटर पुं. ( कोटं कौटिल्यं राति रा+क) वृक्षना ध વગેરેમાં ગુફા જેવો પોલો ભાગ - उपवनतरुकोटरे विहङ्गः - भोजप्रबन्धः ।
कोटरादि पुं. पाणिनीय व्याहरण प्रसिद्ध रोड शब्द ग. यथा- कोटर, मिश्रक, सिध्रक, पुरग, शारिक वगेरे.
कोटरावण न. ( कोटरं दुर्गसन्निकृष्टवनं तथाभूतवृक्षाणां वा वनम् ) गुश ठेवु पोसारा काउना धमां હોય એવાં ઝાડવાળું વન, કિલ્લાની પાસેનું વન. कोटरी स्त्री. (कोटं कौटिल्यं रीणाति री वधे गतौ च
क्विप्) नग्न स्त्री, पार्वती, दुर्गा. कोटवी स्त्री. ( कोटं कौटिल्यं दुर्गे वा वाति वा गतौ हिंसने क गौरा. ङीष् ) नग्न स्त्री, पार्वती, दुष्पहवी - कोटं दुर्गं दुर्गनामानमसुरं वाति नाशयतीति दुर्गा । कोटि स्त्री. (कोट्यते-छिद्यतेऽनया कुट् + इञ् ) धनुषनो
२अअ भाग -भूमिनिहितैककोटिकार्मुकम् - रधु० ११।८१, हरडोई वस्तुनो अत्र लाग, -अङ्गदकोटिलग्नम्रघु० ६ । १४; - सहचरी दन्तस्य कोट्या लिखन्मा० ९ । ३२; अस्त्राहिनी धार -हतान्यपि श्येननखाग्रकोटिव्यासक्तकेशानि चिरेण पेतुः - रघु० ७।४६, उत्कृष्टता, प्रेम सो साज खावे छे खेवी डरोउनी संख्या -एकं दशं शतं चैव सहस्रमयुतं तथा । लक्षं च नियुतं चैव कोटिरर्बुदमेव च ।। -अङ्कशास्त्रम् । पृछा नामनी वनस्पति, संशयना આલમ્બનવાળો એવો વાદ विप्रतिपत्तिवाक्यजन्यकोट्युपस्थितिः । पूर्वपक्ष, 'बीदावती ગણિત' પ્રસિદ્ધ એક લંબ રેખા, રાશિચક્રનો તૃતીયાંશ, मोटाई, श्रेष्ठता.
Jain Education International
-
६६७
कोटिक पुं. ( कोट्या बहुधा कार्यात प्रकाशते कै+क) ઇંદ્રગોપ નામનો એક કીડો. कोटिकास्य पुं. ( कोटिकस्येवास्यमस्य ) शिजिवंशमां પેદા થયેલ સુરથ રાજાનો પુત્ર. कोटिजित् पुं. (कोटिं कविकोटिं जितवान् जि+क्विप्)
‘રઘુવંશ’ આદિ મહાકાવ્યોનો કત્ત િકાલિદાસ. कोटिज्या स्त्री. ग्रहोनी स्पष्टता दुरखाना साधन ३५ ધનુષનો એક અવયવ.
कोटितीर्थ न अवन्तीहेशमां खावेतुं खेड तीर्थ, પંચનદાન્તર્ગત એક તીર્થ.
कोटिपात्र न (कोटिरग्रं पात्रं-पत्राकारं पात्रे जलाशये वा यस्य) वहायसाववानुं साधन छेउ. कोटिफल न. ( कोटेः फलम् ) त्रिोश वगेरेनी डोटिनुं
ईल.
कोटिर पुं. (कोटिं राति रा+क) ६द्र, नोजियो, • इंद्रगोपडीओ..
कोटि (टी) वर्ष न. ( कोटिसंख्यकानि अस्त्राणि वर्षति अत्र कोटि + वृष् + अप्) जाशासुरनी रा४धानीनुं શહેર વાણપુર.
कोटि (टी) वर्षा स्त्री. (कोटिभिरग्रभागैर्वर्षति मधु) खे भतनुं शाह
कोटि (टी)श पुं. ( कोट्या- अग्रेण श्यति नाशयति कोटि· शो + क) भोघरी, हथोडो, क्षेत्र वगेरेना
ભાંગી નાખવાનું એક ઘેટા, વાસુકી વંશનો છે नामनो खेड नाग कॉटिशो मानसः पूर्णः शल: पालो हलीमकः । महा० १५७/५ । कोटि (टी)शस् अव्य० (कोटि +शस्) ङरोडनी संज्यामांगाः कोटिशः स्पर्शयता घटोघ्नीः - रघु० २।४९ । कोटी स्त्री. (कोटि + ङीष्) खेड भतनुं शा5. कोटि શબ્દનો અર્થ જુઓ.
कोटीर पुं. ( कोटीमीरयति ईर् + अण् ) शिरोभूषा, ता, भुङ्कुट -कठोरे कोटीरे स्खलसि जहि जम्भारीकोटीरमुकुटम् - आनन्दलहरी ३०, ४21 बन्धनधनुगुणियोगपट्टव्यापारपारगमनुं भज भूतभर्तुःनै० ११।१८ ।
कोट्ट पुं. ( कुट्टयन्ते शत्रवोऽत्र कुट्ट +घञ्) डिस्सी, गढ. (ન.) તે નામનું એક શહેર, તે નામે એક રાજધાની -दुर्गपुर.
For Private & Personal Use Only
www.jainelibrary.org