________________
कोपना-कोल] शब्दरत्नमहोदधिः।
६६९ कोपना स्त्री. (कुप्यति इत्येवंशीला कुप्+युच्+टाप्) | कोम्य त्रि. (कम्+कर्मणि ण्यत् पृषो०) मना २al
ओपवाजी. स्त्री, लोधी स्त्री- कपासि कामिन् । योग्य.
सुरतापराधात् पादानतः कोपनयावधूतः-कुमा० ३।८।। | कोयष्टि पुं. (कं जलं यष्टिरिवास्य पृषो० अत ओत्वम्) कोपनीय त्रि. (कुप्+कर्मणि अनीयर) द्वषनी विषय,
४८.५/- प्रतुदान् जलपादांश्च कोयष्टिनखविष्किरान्કોપને યોગ્ય.
मनु० ५।१३, काश्मर्याः कृतमालमुद्गलदलं: कोयष्टिकोपपद न. (कोपस्य पदम्) धनो , bilal
कष्टीकृते-मा० ९७, पक्षी. ___ोप, ओपन स्थान.
कोयष्टिक पुं. (कं जलं स्वार्थे+क) ४१४५६l. कोपयत् त्रि. (कुप्+णिच्+तृच्) गुस्स.. 5रावना२.. कोयष्टिका स्त्री. (कं स्त्रियां टाप्) ४.पक्षिय कोपयिष्णु त्रि. (कुप्+णिच्+इष्णुच्) ५. रावत, | कोर पुं. (कुल संस्त्याने अच् लस्य र: वा कुल+घञ्) બીજાને ક્રોધ કરાવનાર.
શરીરમાં રહેલો એક સાંધો, સંધિનો ભેદ, ફૂલની कोपलता स्त्री. (कोपहेतुर्लता) ते नमनी. . a..
जी. कोपवत् त्रि. (कोप+मतुप्) suj, गुस्सluj. | कोरक पुं. (कुल्+ण्वुल्) झूलनी sी- संनद्धं यदपि कोपवैरि पुं. अगथियार्नु ॐ3.
स्थितं कुरबकं तत्कोरकावस्थया -श० ६३, . कोपित त्रि. (कुप्+णिच्+क्त) गुस्से. मरायो,
राघायाः स्तनकोरकोपरि चलनेत्रो हरिः पातु वःકોપાયમાન થયેલ.
गीत० १२, में तनुं सुगंधी द्रव्य, वनस्पति ओब, कोपिन् त्रि. (कुप्+णिच्+णिनि) ५वाणु, गुस्सावाणु,
उभजन isी- कोरकं कुड्मलेऽपि स्यात् कक्कोलकलोधी, अपसंपा६४- सत्यमेवाति यदि सुदति मयि
मृणालयोः-विश्व०. (न.) -मरुदवनिरुहां रजोवधूभ्यः कोपिनीगीत० १०. । (पुं. अवश्यं कुप्यति णिनि)
समुपहरन् विचकार कोरकाणि - शिशु० ७।२६ પાણીનું કબૂતર. कोमल न. (कु+कलच् मुट् च) u. (त्रि.) मृदु,
कोरकित त्रि. (कोरक+इतच्) ने 3जी. 20वेल. लोय ते. ओमण- कोमलविटपानुकारिणौ बाहू-श० १।२१, -
कोरङ्की स्त्री. (कुर्+अङ्गच् गौरा० ङीष्) जी.. सेलयासंपत्सु महतां चित्तं भवत्युत्पलकोमलम्-भर्तृ० २।६६,
सूक्ष्मोपकुञ्चिका तुच्छा कोरङ्गी द्राविडीगुटिः -भाव 518 नहात, नरम, मनोड२, सुं६२
प्र०, पी५२. श्रुतिसुखभ्रमरस्वनगीतयः कुसुमकोमलदन्तरुचो बभुः
कोरदूष पुं. (कोरं संस्त्यानं दूषयति दूषेय॑न्तात् अण्) रघु० ९।३५, -निशा च शय्या च शशाङ्ककोमला
मे. तनु धान्य, औद्रा. पुं. कोरदूष्यः । (पुं. कोरं नैषध०, मधु२- रे रे कोकिलकोमलैः कलरवैः किं
| दूषयति दूष् अण्) कोरदूषकः-ईद्दशो भविता लोको त्वं वृथा जल्पसि-भर्तृ० ३।१०, - कोमलकः, ५५..
युगान्ते पर्युपस्थिते । वस्त्राणां प्रवरा शाणी धान्यानां (न.) भनी नाम-६ili २डेल. तंतु.
कोरदूषकः -महा० ३।१९०११८ कोमलता स्त्री. (कोमलस्य भावः तल्-त्व) ओम५j,
कोरित त्रि. (कोर+जातार्थे इतच्) 5जीवाणु ५ये. भू५j -कोमलत्वम् ।
कोल पुं. (कुल संस्त्याने अच्) मूंड, हु७२, नानु कोमलपत्रक पुं. (कोमलानि पत्राणि अस्य) स.२॥ वार्नु Astel, जोगी, शनिग्रह, यि, मादिंगन ४२j, 33.
मे.,नितंप्रदेश, ८, unा, तनुं शस्त्र, कोमलवल्कली स्त्री. (कोमलं वल्कलं यस्याः) सवदी તે નામની એક જાતિ, તે નામે એક રાજા, ચવક नामनी ता.
નામની વનસ્પતિ, એક તોલાનું માપ બોરડીનું ઝાડ. कोमला स्री. (कोमल+टाप्) मे तन, वृक्ष, ६.२.४१ (न.) भरी dlui, लोरीन, ३१, भोर- शाणौ द्वौ वृक्ष, डोभण स्त्री..
द्रङ्क्षणं विद्यात् कोलं बदरमेव च । -चरके १२. कोमलासन न. भृगय को३ यामार्नु भास.न.. अ० । (पु. ब.) ते. नाम थे. देश- पाण्डयैश्च कोमासिका स्त्री. (ईषदुमेवास्ते आस्+ण्वुल टाप्+इत्वम्) केरलश्चैव कोलश्चोलश्च पार्थिव !, -उत्कलदेशाटूर्नु, ३०, . तनी वनस्पति- नालिका. दुत्तरभागः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org