________________
केवलज्ञानिन्-केशधृत्] शब्दरत्नमहोदधिः।
६६१ केवलज्ञानिन् पुं. (केवलं शुद्धं ज्ञानमस्त्यस्य, जै. द. । योनौ तथा भावे हाव-लावण्ययोरपि । लम्पटे पुरुषे
प्रा. केवलणाणि) वनी , वजी तीर्थ४२ अने. चैव प्रमदायां विशेषतः ।। प्रजापतौ कचे चैव सिद्ध भगवान- भूतार्हविशेषः ।
केशशब्दः प्रकीर्त्यते । महा० टीका-नीलकण्ठः । केवलदर्शन न. (जै. द. प्रा. केवलदंसण) वहन, केशक त्रि. (केशेष प्रसितः कन) शनी स्यना ४२वमi સંપૂર્ણ દર્શન.
तत्प२. केवलदर्शनावरण न. (जै. द. प्रा. केवलदसणावरण) केशकर्मन् न. (केशानां कर्म रचनादि) उशयन। દર્શનાવરણીયકર્મની એક પ્રકૃતિ કે જેના ઉદયથી વગેરે, કેશાન્ત કર્મ નામનો એક સંસ્કાર. જીવ કેવળદર્શન ન પામે.
केशकलाप पुं. (केशानां कलापः) शिनो समूड, शनी केवलदर्शिन् पुं. (जै. द. प्रा. केवलदंसणि) वहशन. थ्यो ®, Baशानी..
केशकार पुं. (केशं केशाकारं करोति कृ+अण उप. स.) केवलद्रव्य न. (केवलं च तद् द्रव्यं च) भरी, dlui. . . नी. शे२31, शे२31. केवलमरण न. (जै. द. प्रा. केवलमरण) व न | केशकारिन त्रि. (केशं तद्रचनां करोति कृ+णिनि) સહિત મરણ, પંડિત મરણ, સમાધિમરણ.
शनी. २थना ४२॥२- निहीनवर्णां सैरिन्धी बीभत्सां केवलवैयाकरण पुं. (केवलो वैयाकरणः) 40.0ोई
___ केशकारिणीम् -भा. वि. १४. अ० । शास्त्रन, शान न होdi मात्र व्या २५11 unauni. | केशकीट पं. (केशेष कोटः) शनी 8.32, ४. केवलव्यतिरेकिन् न. (केवलो व्यतिरेकी) न्यायशस्त्रमi.
केशगर्भ(क) पुं. (केशः गर्भेऽस्य वा कप्) समाज, ते नामनु मे अनुमान- तल्लक्षणम्- अगृहीतान्व
योटो. यव्याप्तिसाध्यकम् ।
केशग्रह पुं., केशग्रहण न. (केशस्य ग्रहः, ग्रहणं वा) अश केवलालोक पुं. (जै. द. प्रा. केवलालोअ) वन,
५.5341- केशग्रहः खलु तदा द्रुपदात्मजायाः-वेणी० પરિપૂર્ણ જ્ઞાન. केवलान्वयिन् त्रि. (केवलोऽन्वयोऽस्त्यस्य इनि) 34.
३।११, असारे शनु, ५.53j, ४ सुरती आनु, मे.
संग गाय छ – यत्र रतेषु केशग्रहः-का०८. । અન્વયવાળું, કોઈ પણ સ્થળે અભાવ રહિત –
| केशगृहीत त्रि. (केशैः गृहीतो यः) शोथी. ५.४ायद तल्लक्षणं तु अत्यन्ताभावाप्रतियोगिसाध्यकम् ।। केवलिन् पुं. (जै. द. केवलं शुद्धज्ञानमस्य) B uil.,
होय. छ. -मृत्युना केशग्रहीत इव- हितो० કેવળી, તીર્થકર અને સિદ્ધ ભગવાન, કેવલી સમુદ્ધાત,
केशग्राहम् अव्य० (केशान् गृहीत्वा गृह+णमुल उप० સાત સમુદ્રઘાતમાંનો સાતમો.
स०) श अप शने. केवली स्त्री. (केवल+गौरा. ङीष्) शानन में मेह,
केशघ्न न. (केशान् हन्ति हन्+टक्) शनी. ना. સંપૂર્ણ જ્ઞાન, ઈદ્રિયાતીત જ્ઞાન.
કરનાર એક જાતનો રોગ, જેમાં વાળ ખરી જાય છે केवाली अव्य. (उर्यादि गणे) डिंस..
तेवो री रोग-रास वगेरे. केवालीकृत्य अव्य० (उर्यादि गणे) डिंसा शन.
केशच्छित् पुं. (केशान् छिनत्ति छिद्+क्विप्) 3ाम, केविका स्त्री. (केव+ण्वुल+टाप्) हे प्रसिद्ध
___घind. (त्रि.) देश आपन॥२- केशच्छिदः । मे. पुष्य.
केशट पुं. (केशेषु केशान् वा अटति अट्+अच्) केश पुं. (क्लिश्यते क्लिश्नाति वा क्लिश्+अच्) १२.१५४व, मां, दूविष्णु, 45२, भाई, धु, समवन સુગંધીવાળો, કેશી દૈત્ય, વિષ્ણુ, સૂર્ય વગેરેનું કિરણ, शोष९॥ ४२न॥२. 4, शान वृक्ष, ६५2- केशेषु .6u, विष्णु, महेश, (के शिरसि शेते+शी+ड) | ___ कमार्तपुरुषनारीषु अटति यः । भस्तन वाण- केशाः श्मश्रु च लोमानि नखा केशधर पुं. ब. (केशान् धरन्ति धृ+अच्) तनामना दन्ताः सिरास्तथा । -भावप्र०, -विकीर्णकेशासु मे शि. (त्रि.) शवयन नामनुं व्रत. ४२८२. परेतभूमिषु-कुमा० ५।६८, - केशव्यपरोपणादिव- | केशधृत पुं. (केशमिव धरति धृ+क्विप्) में सतर्नु रघु० ३।५६, अंगाट, , योनि, माq.- केशो घास..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org