________________
६६०
शब्दरत्नमहोदधिः। [केलिकदम्ब केवलज्ञानावरणीय केलिकदम्ब पुं. (केले केल्यर्थः कदम्बः) 2.5 Lack | केली स्त्री. (केलि ङीष्) मेद, ., आमी 81.31. हजार्नु, जाउ.
केलीपिक पुं. (केल्यर्थः पिकः) मनोविनोद भाटे २राणसी केलिकला स्त्री. (केलिरूपा कला) , .31, भो४, आय. विलास. -अलिरसौ नलिनीवनवल्लभकुमुदिनी- | केलीशुक पुं. (केल्यर्थः शुकः) मनो३४. माटे तो कुलकेलिकलारसः-भ्रमरा-ष्टकम्-७ । (स्री. केलिना पोपट. कला यत्र) सरस्वतीनी.वी. (स्त्री. केलिना किलति केव (भ्वा. आत्म. स० सेट-केवते) सेवj. किल+क+टाप) महेवनी पत्नी.ति.
केवट पुं. (के जलार्थमवटः) एन धारभूत केलिकिल . (केलिना किलति किल्+क) 125wi. मा३५. दूको. विदूष.४३५ मित्र -स तु केलिकिलो विप्रो भेदशीलश्च केवर्त पुं. (के जले वर्त्तते वृत्+अच्) भ२०ीम॥२. नारदः । शृंगारवयस्य, शिवनी ते. नामनी में ___ तनो नौ... यसावना२ पुरुष- रजक-चर्मकारश्च
अनुयर, दुष्मा35-0j. (त्रि.) ५२७.स. ४२४२. नटो वरुड एव च । कैवर्तो मेहभिक्षुश्च षडेते केलिकिलावती स्री. (केलिकिला+मतुप् + ङीष्) अन्त्यजाः स्मृताः ।। -ब्रह्मवैवर्त० । केलिकला श६ मी.
केवर्ता स्त्री. (केवत+टाप्) भ२०ी॥२. तनी स्त्री, केलिकीर्ण पुं. (केलिना कीर्णो धूलिभिः) Bit. નૌકા ચલાવનારની સ્ત્રી. -केलिकीर्णा स्त्री. (केलिकीर्ण+टाप्) 28. केवल त्रि. (केव् सेवने वृषा० कल्) अद्वितीय, अ.स.डाय, केलिकुञ्जिका स्त्री. (केलीनां कुञ्जिकेव) सणी, पोतानी मे- निषेदुषी स्थण्डिल एव केवले-रघु०, मे. ४. સ્ત્રીની બહેન.
-केवलं स्मरणेनैव पुनासि पुरुषं यतः । अनेन केलिकोष पुं. (केलीनां कोष इव) नट, 1241, नय. वृत्तयः शेषा निवेदितफलास्त्वयि ।। -रघु० १०।२९, केलिगृह न. (केले: गृहम्) स्त्रीनी. साथे 81.3. वि.स. सघणु, मामधु.. (न. जै. द.) सर्व श्रेष्ठ शान, ४२वानुं गृह.
BAmशान, ५२५८ शान- अविपर्ययात् विशुद्धं केलिनागर पुं. (केलिप्रधानो नागरः) ठेनमा मोर ४ केवलमुत्पद्यते ज्ञानम्-साङ्ख्यकारिका । (अव्य०) મુખ્ય છે એવો નાગર, નગરવાસી, નાયક.
मात्र, st- न केवलानां पयसां प्रसूतिमवेहि मां केलिपर त्रि. (केलौ परः) 81.3-२वाम तत्५२. कामदुधां प्रसन्नाम्-रघु० २।६३, निश्चयपूर्व, परे५२. केलिमुख पुं. (केलि: मुखमत्र) ५२४२, वि.स.. (पं.) तनो दुम- प्राणायामस्रिधा प्रोक्तो केलिरेवतक न. (हल्लीशलक्षणयुक्ते नाटकभेदे) ते. रेच-पूरक-कुम्भकैः । सहितः केवलश्चेति कुम्भको નામનું એક નાટક.
द्विविधो मतः ।। -हठयोगप्रदीपिका-२।७९. न. सहानु, केलिवन न. (केलेर्वनम्) 0यो, प्रमोहवाटिst -अवेक्षते । અદ્વૈતપણું માનવાનું નિર્ણયજ્ઞાન, અવધારણ.
केलिवने प्रविष्टः क्रमेलकः कण्टकजालमेव- केवलकल्प त्रि. (जै. द. प्रा. केवलकप्प) संपू., विक्रमा० ।
वसननी भा३४, परिपू. केलिवृक्ष न. (केलेः क्रीडार्थः वृक्षः) मनु आ3. | केवलज्ञान न. (केवलनाण) संपू[-परिपूर शान,
(पुं. केलेवृक्ष इव) परिडास. उरावनार, विदूष... शान-(सर्वद्रव्य-पर्यायेषु केवलस्य तत्त्वार्थम्० केलिशयन न. (केलौ शयनमत्र) ५, स्त्री साथे. १३० ।
वास. १२वान शयन- केलिशयनमनुयातम्- केवलज्ञानावरण न. (जै. द. प्रा० केवलनाणावरण) गीत० ११. ।
કેવળજ્ઞાનનું આવરણ, આચ્છાદન, જ્ઞાનાવરણીય કર્મની केलिशुषि स्री. (केलिना शुष्यति शुष्+कि) पृथ्वी, | से प्रत.
केवलज्ञानावरणीय न. (जै. द. प्रा. केवलना-णावरकेलिसचिव पुं. (केलौ सचिवः सहायः) 81.30 5२ani | णिज्ज) सशानने ६५0वना२ उभ, शान14२७4 સહાયક વિદૂષક વગેરે.
કર્મની એક પ્રકૃતિ.
भूमि.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org