________________
केदारेश-कलिक
शब्दरत्नमहोदधिः।
६५९
केदारेश पुं. (केदारक्षेत्रस्य ईशः) २ क्षेत्रमiते. केमुक पुं. (के मूर्ध्नि अमयति अम् रोगे उक) ते. नामे. नामाना में भाव- केदारेश्वरः शृण्वपर्णेऽभिधास्यामि मे वृक्ष. (न.) . तनुं ALS. केदारेश्वरसंकथाम् । समाकापि यां पापोऽप्यपापो केयूर पुं. न. (के बाहुशिरसि याति या+ऊर किच्च) जायते क्षणात् ।
Ujध - केयूरा न विभूषयन्ति पुरुषं हारा न केन न. 'केन' से शथी . ०३ यतुं ते. नामनु में चन्द्रोज्ज्वलाः-भर्तृहरिः, ससं.२- पादानां भूषणानां 6पनिषड्- 'केनोपनिषत्' ।
च केयूराणां च सर्वशः । राशयश्चात्र द्दश्यन्ते भीष्मकेनती स्त्री. (के सुखार्थं नतिः अलुक् स०) 51मी.. भीमसमागमे ।। -महा० ६।६७।२१, ते. नामनो मे. केनार पुं. (के मूर्ध्नि नारः नृ+घञ् अलुक् स०) दुमी. nिi - स्त्री-जङ्ग्रे चैव संपीड्य दोामालिङ्गन्य ___ नामर्नु न२७, मस्त, स, सांधा.
सुन्दरीम् । कारयेत् ष्ठापनं कामी बन्धः केयूरकेनिप पुं. (के सुखे निपतति नि+पत्+ड) बुद्धिमान | संज्ञक: ।। -स्मरदीपिका ।।
केरक पं. ब. ते नामनोहेश. केनिपात पुं. (के निपात्यते नि+पत्+णिच्+कर्मणि | केरल पुं. ब. भरमार हेश, डसनो भसवार -
अच्) 4डान, सुडान, नौ... यदावानु, ष्ठy भयोत्सृष्टविभूषाणां तेन केरलयोषिताम्-रघु० ४।५४. એક સાધન.
(पुं.) ४२८. शिन.. A%t, स॥२ २.मेस्वच्छ केन्दु पुं. (ईषत् इन्दुरिव कोः कादेशः) तिन्दु वृक्ष, । બનાવેલા એક જાતના ક્ષત્રિય. ગાલવવૃક્ષ, સંગીત પ્રસિદ્ધ એક તાલ.
केरली स्त्री. (केरल+ङीष्) ४२८. देशना स्त्री. -कर्णाटीनां केन्दुक पुं. (केन्दु+स्वार्थे क) ५२नो अर्थ हुमो - मुषितमुरली केरलीहारलील:- राजेन्द्रकर्णपूरे । ते. __लघुद्वयं विरामान्तताले केन्दुकसंज्ञके-सङ्गीतदामोदरे । ___नामनो में. योतिष ग्रन्थ, डो२८. केन्दुवाल पुं. (के जले इन्दुरिव अर्द्धन्दोरिव केरव पुं. (के जले रौति रु+ अच्) स.. वालश्चलनमस्य) केनिपात' शो ..
केरवी -स्त्री. (केरव+ङीष्) सी . केन्दुविल्व पुं जातविन्द' नामन अंथन. ता. | केल् (भ्वा. पर. स. सेट-केलति) stuj, यासj. જયદેવના રહેઠાણનું તે નામે એક ગામ.
केलक पुं. (केल्+ण्वुल्) तसवारनी घा२. 6५२ नृत्य केन्द्र न. वर्तुवनु मध्य स्थान, अडोनु थ्य. स्थानान्तर, २ना२, न2.
જ્યોતિષશાસ્ત્ર પ્રસિદ્ધ ઇષ્ટ લગ્નથી પહેલું, ચોથું, केला (कण्ड्वादि. आत्म. अ. सेट-केलायते) वि.वास. सात . अने. समुं स्थान- लग्नाम्बुद्व्यूनकर्माणि २वो, २भ. केन्द्रमुक्तं च कण्टकम् । चतुष्टयं चात्र खेटो बली केलास पुं. (केला विलासः सीदत्यस्मिन् सद् आधारे+ड) लग्ने विशेषतः ।। -वर्षतन्त्रजातकम् । (पु.) टिभी. ज्योतिषशास्त्र प्रसिद्ध में. योगा, हे प्रयासमा शुभ । केलि पुं. (केल्+इन्) ५रिडास., ४२४३, २मत, स्त्रीडोय छे.
વિલાસ, પૃથ્વી, સ્ત્રીઓને પોતાના પતિ સાથેના केन्द्रिन् पुं. (केन्द्र स्थानत्वेनास्त्यस्य इनि) इन्द्रस्थानमा विडाभ313५ यौवनन्य सांडार . विहारे રહેલ ગ્રહ.
सह कान्तेन क्रीडितं केलिरुच्यते । -सा० द० केप् (भ्वा० आत्म० सक० सेट्-केपते) याj, sium, ३।१२२; -हरिरिह मुग्धवधूनिकरे विलासिनि विलसति _ धू४.
केलिपरे-गीत०; राधामाधवयोर्जयन्ति यमुनाकूले केपि त्रि. (कु+पू+इन् पृषो.) नं-दुष्ट 5 3२।२. रहःकेलयः-गीत० । (स्त्री.) पृथ्वी, भीन, २मत, केमद्रुम पुं. योतिष.२॥२त्र प्रसिद्ध में. योग, मदीन. 8. -मालत्याः कुसुमेषु येन सततं केली(लिः)
योगविशेष- रविवर्ज द्वादशगैरनफा चन्द्राद् कृता हेलया-भ्रमराष्टकम्-४ । द्वितीयगैः सुनफा । उभयस्थितैर्दुरधरा केमद्रुम- | केलिक त्रि. (केलिः प्रयोजनमस्य ठन्) 80.30 ४२नार, संज्ञितोऽन्यः ।।
सनार. (पुं.) अशा वृक्ष.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org