________________
६५८ शब्दरत्नमहोदधिः।
[केतक-केदारजात केतक पुं. (कित् निवासे+ण्वुल्) 343ld, 3 - | केतुमाल पुं. (केतुयुक्ता मालाऽस्य) मानी.. २.नो. विलासिनीविभ्रमदनपत्रमापाण्डुरं केतकबर्हमन्यः- मे पुत्र, पूद्वीपमi. भावे.सी. में. 13- मेरोस्तु रघु० ६।१७ । ५४, 4% (न.) 3432, ३५.नु पश्चिमे पार्श्वे केतुमालो महीपते ! । जम्बूखण्डे च
दूस. -स कौतुकी तत्र ददर्श केतकम्-नैष० ।। तत्रैव महाजनपदो नृप ! ।। केतकी स्त्री. (केतक गौरादि० ङीष) वन आ3 - | केतुमाला स्री. भवन्ती. देशमi मावेली ते. नामे में
गन्धाढ्याऽसौ भुवनविदिता केतकी स्वर्णवर्णा । नही- ततः पुण्यतमा राजन् ! सततं तापसैर्युता । पद्मभ्रान्त्या क्षुधितमधुपः पुष्पमध्ये पपात-भ्रमराष्टकम् ।। केतुमाला च मेध्या च गङ्गाद्वारं च भूमिप ! ।। - केतन न. (कित्+ल्युट) यि, 48 -कुसुमचापम
महा० ३८९।१४ । तेजयदंशुभिर्हिमकरो मकरोर्जितकेतनम्-रघु० ९।३९ ।
| केतुमालि, केतुमालिन् पुं. शलासुर दैत्यनो सेनापति. निशान, इत्य, आर्य, घर, २361 -एतद्राजासनं
केतुयष्टि स्त्री. (केतोः यष्टिः) 4% ६ist. सर्वभूभृत् संश्रयकेतनम्-विष्णुपु० १।११।९ । निमंत्रण
केतुरत्न न. (केतोः रत्नम्) में तनो. माल, वैडूर्यमाल. ४२, मोराव, स्थान.
केतुवसन न. (केतोर्वसनम्) पावटार्नु, वस्त्र..
केतवीर्य पं. तनामनी धनव. केतु पुं. (चाय्+तु क्यादेशः) प्रश, बुद्धि, उतु नामे ५५ -अों नेन्द्वर्कसौराराः पापाः सौम्यास्तथापरे ।
केतुवृक्ष पुं. (केतुभूतो वृक्षः) भे२ पतनी. या२ हिमi पापयुक्तः बुधः पापो राहु-केतू च पापदौ ।। प्राप्ति, |
રહેલા મંદરાચલ વગેરે પર્વતના ચિહ્નરૂપ વૃક્ષ, જેમ siति, ५dust - तमार्यगृह्यं निगृहीतधेनु-र्मनुष्यवाचा
3 5६७, , 42, पिप्५६.. मनुवंशकेतुम्-रघु० २।३३, यि, योतिषशस्त्र प्रसिद्ध
केतुशृङ्ग पुं. ५३वंशी. से. २0%1. A. 64ud - केतुर्यस्मिन्नृक्षेऽ-भ्युदितस्तस्मिन् प्रसूयते
केदर पुं. (के दृणाति के+दृ-अच्) ते. नामनु, मे. वृक्ष.
(त्रि.) टेढ़ी-ai. Himauj. जन्तुः । रोंद्रे सर्पमुहूर्ते वा प्राणैः संत्यज्यते चाशु ।।
केदार पुं. (के शिरसि दारोऽस्य वा केन जलेन - ज्योतिस्तत्वम्; -उल्कानिर्घातकेतूश्च जयोतिषीं
दारोऽस्य नि. एत्वम्) लिमालय 6५२ आवेदो ष्युच्चावचानि च-रघु० २।३३ ।।
मादिमनी प्रश, स्यारी- भूमावप्येककेदारे केतुक पुं. (केउय जै. प्रा.) व समुद्रनी. मध्यम
कालोप्तानि कृषीवलैः । नानारूपाणि जायन्ते बीजानीह દક્ષિણ દિશામાં રહેલ કેતુક નામનો મહાપાતાલ કળશે.
स्वभावतः ।। -मनु० ९।३८, पाएन. 0.54 भाटे केतुकुण्डली स्त्री. ज्योतिषशास्त्र प्रसिद्ध से विशेष.
ચોતરફ પાળ બાંધેલું ક્ષેત્ર, તે નામનું એક મહાક્ષેત્ર. केतुतारा स्री. धूमतु.
(न.) डिभासयम भाव में शिवलिंगकेतुधर्मन् पुं. ते नामनो २0%.
केदारभ्रुवोर्मध्ये शिवस्थानं केदारशब्दवाच्यं तं केतुपताका स्त्री. (केतोः पताकेव) योतिषशास्त्र प्रसिद्ध
मनःस्वान्तं प्रापयेत् ।। म.5 - सशोणितैस्तेन शिलीमुखाग्रैनिक्षेपिताः केतुषु
केदारक पुं. (केदारे भवः कन्) । तरमा पार्थिवानाम्-रघु० ७।६५ ।
ઉત્પન્ન થયેલ ડાંગર. केतुभ पुं. (केतु+भा+ड) मेघ.
केदारकटुका स्त्री. (केदारस्य कटुकेव) मे. तनी केतुमत् त्रि. (केतुरस्त्यस्य केतु+मतुप्) यि ३थी.
डुं वनस्पति. યુક્ત, વાવટાવાળું, નિશાનવાળું, પ્રજ્ઞા વગેરેથી યુક્ત. केदारखण्ड पुं. व्यासे. २येस २४६५२।९।'नी अंतर्गत (૬) કાશીના રાજા દિવોદાસના વંશમાં પેદા થયેલ આવેલ અવન્તિખંડમાં રહેલ કેદારમાહાભ્ય પ્રતિપાદક એક રાજા, એક જાતનો મહેલ, ધવંતરિનો એક से मा पुत्र, ते. नामनी मे. हानव..
केदारज त्रि. (केदाराज्जायते जन्+ड) उमेत२wi केतुमती स्त्री. (केउमई जै. प्रा.) उन्न२ हेवताना द्र उत्पन्न थयेस. ॥२ वगेरे. (न.) ५॥ष्ठ. निरनी. सामालियान नाम, द्राविशेष. (स्त्री.) | केदारजात त्रि. (केदारे जातः) उसातरम. त्पन्न તે નામનો એક છન્દ.
થયેલ ડાંગર વગેરે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org