________________
६६२
शब्दरत्नमहोदधिः।
[केशनामन्–केशवादित्य
वृक्ष.
केशनामन् न. (केशस्य नामेव नाम यस्य) सुधी। केश रञ्जन पुं. (केशान् रञ्जयति र+ल्युट्) Hink द्रव्यवाणी, स.
3. केशपक्ष पुं. (केशानां समूहः वा. पक्षादेशः) उशन | केशराज पुं. (केशा राजन्तेऽनेन राज्+करणे घञ्)
समूड, हेशविशेष- उत्तरं तु प्रधावन्तमनुद्रुत्य ___ भांगरान, वृक्ष, मांगरो. धनञ्जयः । गत्वा शतपदं तूर्णं केशपक्षे परामृशत् ।। | केशराम्ल पुं. (केशरे तदवच्छेदे अम्लः) धंतून -महा० ४।३६।४१ ।।
3, संतरानुं 3, जीरान उ. केशपङ्क्ति स्त्री. (केशानां पङ्क्तिः ) शनी २, | केशरिन पं. (केशर+णिनि) सिं-स पाटलायां गवि शनी मो.
तस्थिवांसं धनुर्धरः केशरिणं ददर्श-रघु० २।२९, केशपर्णी स्त्री. (केशमिव पर्णमस्या जातित्वात् ङीष्) |
ઘોડો, નાગકેશરનું ઝાડ, પુન્નાગ વૃક્ષ, બીજોરાનું ___ अपामा, मघा..
आ3, हनुमानना पिता 5 वान.२. केशपाश पुं. (केशानां समूहः) शनी समूड- तं
केशरिणी स्त्री. (केशराः सन्ति अस्या इनि+डीप) केशपाशं प्रसमीक्ष्य कुर्युर्बालप्रियत्वं शिथिलं चमर्यः
सिंड, घो.. -कुमा० १।४८ ।।
केशरिसुत पुं. (केशरिणः सुतः) अनुमान.. केशपाशी स्त्री. (केशानां समूहः ङीप्) [शमा, शनी.
केशरुहा स्री. (केश इव रोहति रुह्+क) भद्रहन्ति લટ, જે માથામાં વચ્ચે હોય છે.
___ नामनु वृक्ष. केशप्रसाधनी स्त्री. (केशः प्रसाध्यते संस्क्रियतेऽनया
केशरूपा स्त्री. (केशस्येव रूपं अस्याः) वह नामर्नु प्रसाध+ करणे ल्युट) शाई ३२वार्नु साधन, ॐiस.., हतियो. केशभू, केशभूमि स्री. (केशानां भूः उत्पत्तिस्थानम्,
केशलुञ्च पुं. (केशान् लुञ्चति, लुञ्च् अपनयने उप० स.)
छैन, साधु, मुनि. केशानां भूमिः) मस्त.z, माथु, माथाना. याम.डी... केशमथनी स्त्री. (केशो मथ्यतेऽनया मथ्+ल्युट+ ङीष्)
केशव पुं. (केशाः प्रशस्ताः सन्त्यस्य) विष्ण, ५२मेश्वर ખીજડાનું ઝાડ.
-अहमेवासमेवाग्रे नान्यद् यत् सदसदत् परम् । केशमार्जक न. (केशान् माटि मृज्+ण्वुल) हतियो,
पश्चादहं यदेतच्च योऽवशिष्येत सोऽस्म्यहम् ।। . स.डी.
भाग० २. चतुः-श्लोक्याम्; -यस्मात् त्वया हतः केशमार्जन न. (केशस्य मार्जनम्) वागने स. १२वा
केशी तस्मान्मच्छासनं शृणु । केशवो नाम नाम्ना __ते. (पुं. केशो मृज्यतेऽनेन) हतियो, iस..
त्वं ख्यातो लोके भविष्यसि ।। - हरिवंशे ८०।६६, केशमुष्टि (पुं. केशानां मुष्टिरिव) भनिन वृक्ष...
વિષ્ણુની ચોવીસ મૂર્તિમાંની એક મૂર્તિ, પાણીમાં રહેલું केशर पुं. (के जले शिरसि वा शीर्य्यति शृ+अच्)
भउर्दु, (त्रि.) सुं६२ शवाj.. पुष्पनी हनु, २२j But२. तंतु, नी५-- नीपं केशवकीर्तिन्यास पुं. तंत्रसार' प्रसिद्ध विष्णुपूना द्दष्ट्वा हरितकपीशं कैशरैरर्द्धरूः -मेघ० २१, श२- અંગભૂત એક ન્યાસ. मदनमहीपतिकनकदण्डरुचिकेशरकुसुमविकाशे - | केशवत् त्रि. (केश+मतुप्) शिवाणु, शिवजीवuj.. गीतगो० १३९, नाराशरनु जाउ, पोससरीन झा, | केशवता स्त्री. (केशवस्य भावः तल-स्व) शव५, पुनासा वृक्ष- सस्तां नितम्बादवलम्बमाना पुनः पुनः
रावत्वम | केशरदामकाञ्चीम्-कुमा० ३५५, उस२, मुम, सिंडनी. केशवपनीय पुं. मतिरात्र. नामनो . योगनो मेह. शिवाजी- मृगपतिरिव स्कन्धावलम्बितकेशरमाल: केशवर्द्धिनी स्त्री. (केशा वर्द्धन्तेऽनया, वृध्+करणे -काद०, घोडा. शवाजी. (न.) गर्नु, वृक्ष, डागर्नु ___ ल्युट ङीष्) सहवा. नामानी. वनस्पति. ॐ3, ते. नामनी से छ६.
केशवाणिज्य न. (जै. प्रा. केसवाणिज्ज) Au केशरचना स्त्री. (केशस्य रचना) उशनी २यन, . ___वानो व्यापार. गूंथवा, भोगवू वगैरे सं२७४२.
केशवादित्य पुं. शाम २३८. मे. हत्य.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org