________________
६३८ शब्दरत्नमहोदधिः।
[कूकुद-कूटसाक्षिन् कूकुद पुं. (कू शब्दे भावे क्विप् तस्याः कीर्तेः कुं भूमि | कूटक न. (कूट +ण्वुल्) डसनी 5 सवयव. ओश,
ददाति दा+क) सत्स२पूर्व न्याहान. ४२ना२. - m. (पुं. कूट संज्ञायां कन्) ते. नामनी र पर्वत.
सत्कृत्यालंकृतां कन्यां यो ददाति स कूकुदः ।। (भु.२८), ते. नामर्नु मे सुगंधी द्रव्य, मरी मो. कूच पुं. (कू+चट-दीर्घश्च) स्तन..
कूटकार पुं. (कूटं करोति कृ+अण्) ६०ी .२ मनुष्य, कूचवार पुं. ते. नामनी मे. हेश, ते. नामना .. समा४ भास., मोटो. साक्षी, -कूटकारकः । कूचिका स्त्री. (कूची+क+टाप्) यित्र वगैरेभ. यो. कूटकार्षापण पुं. (कूटश्चासौ कार्षापणः) मोटो. य.सी. પીંછી, નાનો કૂચડો, દૂધમાં રાંધી ઘીમાં સીઝવેલા सि., बनावटी यल सि.जी.. योपा. (स्त्री. डीए) कूची ।
कूटकृत् पुं. (कूटं करोति कृ+क्विप्) शिव, माहेव, कूज् (भ्वा० पर सेट् अ० -कूजति) अस्पष्ट सवा४ यस्थ (त्रि.) मा., माटुं, मोटु पु-भा५ २. -चुक्ज कूले कलहंसमण्डली-नैष० ।
वो३ जनावना२. -तुलाशासनमानानां कूटकृन्नाणकस्य कूजत् त्रि. (कूज्+शतृ) सव्यात. श६ ४२, सस्पष्ट च -याज्ञ० २१२४३ । અવાજ કરતું.
कूटज पुं. (कूटाज्जायते जन्+ड) दू.०४ १६६, ७. कूजन न. (कूज्+ल्युट्) भव्यत. सवा४, सस्पष्ट कूटता स्त्री. (कूटस्य भावः तल्-त्व) मप्रामा९ि७५., ना६, ५क्षीन. श६.
असत्य, गाj. -कूटत्वम् ।। कूजित त्रि. (कूज्+क्त) भव्यत. श६४) ४२८. छ कूटपर्व पुं. साथीने त्रिहोषी उत्पन्न ना२. १२. તે, પક્ષી સરખો જેણે અવાજ કરેલ છે તે - कूटपाक पुं. (कूट+पच्+घञ्) पित्त. ४५२, दुभा२नो मधुकरनिकरकरम्बितकोकिलकूजितकूञ्जकूटीरे- નીંભાડો. गीत० १।४
कूटपाकल पुं. (हस्तिवातज्वरः) पित्तोषयुत, तावी कूजिन् त्रि. (कूज्+णिनि) लेना पेटभ वायु, वगैरे.. स्त. डाथी, थान. भावतो. वातप२- अचिरेण ગડબડાટ થાય છે તે.
___ वैकृतविवर्णदारुणः कलभं कठोर इव कूटपाकल: कूट (चुरा० आ० स० सेट-कूटयते) अ५६०६ भू.डयो, (अभिहन्ति) -शिशु. १३९ દાન નહીં આપવું, ન સમજાય તેવું કરવું, સ્પષ્ટ છે कूटपालक पुं. (कूटं मृत्स्तोमं पालयति पालि+ण्वुल्) थाय. तेम २, (चुरा० उभय० स० सेट-कूटयति, | कुंभार, हुमा२नो नामा.. कूटयते) पण, माण, मंत्र॥ १२वी, भसतत | कूटपूर्व पुं. थामीन निष. ५२. ७२वी, ढisg, माछाहन ४२.
कूटयन्त्र न. (कूटं यन्त्रम्) पशु-पक्षी वगैरेन. ५.७वानो कूट पुं. (कूट + अच्+घञ् वा) अगस्त्य मुनि, घर, | siस..
गृड, निश्चम, शि, धान्यानो ढगतो. - अन्नकूटाश्च । कूटशस् अव्य० (कूट+शस्) ढग. ढगमा, ढगसाध. दृश्यन्ते बहवः पर्वतोपमाः -रामा० १।१४।१५, सोढानी कूटशाल्मलि पुं मे तन शामजान 3- हतां भुस२, भोसरी बगेरे, माया, 542, ५तिनी. टोय, वैवस्वतस्येव कूटशाल्मलिरक्षिपत्-रघु० १२।९५, 50ो. शि.५२ -अद्रीणामिव कूटानि धातुरक्तानि शेरते - શીમળો. महा०, उन सi.३-डीश, असत्य, गुप्त शस्त्र, कूटशासन न. (कूटं शासनम्) पोटु खुमनाम, मोटी गुप्ति, तव, ४५८, ७२४॥ने 453वानी मे. 21., सन६. ईसी., २२नो ६२वा, भांगडं, शी, मानो | कूटसंक्रान्ति स्री. (कूटा मिथ्याभूता तद्दिवस(भाग -किरीटकूटैर्ध्वलितं शृङ्गारं दीप्तकुण्डलम् - स्नानाद्यनाङ्गत्वात् संक्रान्तिः) मधा त्रि. गया. छी. रामा०, 314, नीय५j, यथार्थ स्व.३५ने. ढहाने. સૂર્ય બીજી રાશિમાં સંક્રમણ કરે તેને પ્રવેશ કરે તે अयथार्थ. २मा माउते. (त्रि. कूट+अच्) -अर्धरात्रव्यतीते तु यदा संक्रमते रविः । सा ज्ञेया मोटु,
६ ४ ७५८ी, मिथ्याभूत -कूटाः स्युः । कूटसंक्रान्तिर्मुनिभिः परिकीर्तिता ।। - ज्योतिःसागरः । पूर्वसाक्षिणः -याज्ञ० १८०, निश्प, मय. कूटसाक्षिन् त्रि. (कूटः साक्षी) पोटो. साक्षी, असत्य (पुं. न.) अ.स.त्य, बनावटी, त्रिम -न कूटैरायुधैर्हन्यात् लोसना२ साक्षी -द्विगुणा वाऽन्यथा ब्रूयुः कूटाः स्युः युध्यमानो रणे रिपून् -मनु० ७।९०
पूर्वसाक्षिणः । -याज्ञ०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org