________________
कूटस्थ—कूमनस्]
कूटस्थ त्रि. ( कूट इव निश्चलं तिष्ठति स्था+क) सर्व કાળે એક સ્વરૂપે રહેનાર, પરિણામાદિ શૂન્ય अधिष्ठानतया देहद्वयावच्छिन्नचेतनः । कूटवन्निर्विकारेण स्थितः कूटस्थ उच्यते ।। - पञ्चदशी ० २२. (पुं.) परमात्मा -क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यतेभग० १५ /१६. (न.) वाघन नामनुं सुगंधी द्रव्य. कूटस्वर्ण न. ( कूटं स्वर्णम्) जो सोनुं, जाहलु सोनुं. कूटागार न. ( कूटमागारम्) आपली भेडी, जगासी,
जो घर, डीडानुं घर.
कूटायुस् न. ( कूटमायुरस्य) गुगमनुं उ. कूटायुध न. ( कूटमायुधम् ) गुप्ति नामनुं गुप्त हथियार. कूटार्थभाषा स्त्री. ( कूटार्थस्य कल्पितार्थस्य भाषा कथा )
शब्दरत्नमहोदधिः ।
કલ્પિત વાતનું કહેવું, નોવેલ-નવલકથા, ગપ્પાં મારી કહેવું, અથવા પ્રબંધનું કલ્પનારૂપે કહેવું, રૂપકથા. कूटार्थभाषिता स्त्री. ( कूटार्थभाषिणो भावः) स्पेसी
વાર્તાનું કહેવું – વગેરે, ઉપરનો અર્થ જુઓ. कूटार्थभाषिन् त्रि. (कूटार्थं भाषते भाष्+ णिनि) स्पेसी વાત કહેનાર, કલ્પેલી કથા કહેનાર-ગપ્પાં મારી अनार
कूड् (तुदा० अ० सेट्-कूडति) धन थ, घट्ट थवुं. स० लक्षण हरवु, जावु.
कूड्य न. ( कूड् + ण्यत्) भींत, बींध, विलेयन, डुतूहल. कृण् (चुरा० आ० सेट्-स० कूण्यते) हेवु, जोसवु,
मंत्रएणा ४२वी, भसवत यसाववी. (चुरा० आ० सेट्अ०-कूणयते) सोय पामवु, संडीयावं. कूणि त्रि. (कूण् +इन्) रोग वगेरेथी भेना हाथ सोया ગયા હોય તે-રહી ગયા હોય તે.
कूणिका स्त्री. (कूण्ण्वुल् ) पशुनुं शींग, वीशानी વચ્ચે રહેલી વાંસની સળી.
कूणित त्रि. (कूण् + क्त) संजोय पाभेलु, संडुयित. कूदर पुं. ( कूत्सिते उदरे जातः) ऋतुअपना प्रथम
દિવસે બ્રાહ્મણીમાં ઋષિના વીર્યથી થયેલ પુત્ર ब्राह्मण्यामृषिवीर्येण ऋतोः प्रथमवासरे कुत्सिते चोदरे जातः कूदर स्तेन कीर्तितः ।। - ब्रह्मवैवर्तपु० । कूद्दाल पुं. (कुद्दाल पृषो०) उदास नामे खेड भतनुं
13.
कूप् (चुरा० उभय० अ० सेट् - कूपयति, ते) हुस थ, અશક્ત કરવું.
Jain Education International
६३९
कूप पुं. ( कुवन्ति मण्डूका अस्मिन् कू + पक्) डूवो कूपे पश्य पयोनिधावपि घटो गृह्णाति तुल्यं जलम्भर्तृ० २।४९ - नितरां नीचोऽस्मीति त्वं खेदं कूप मा कदापि कृथाः -भामि० ९, भोटी जाई, भोटो जाडो, नौडाना मध्यनो स्तंभ, डूवानुं पाणी भूमौ खातोऽल्पविस्तारो गम्भीरो मण्डलाकृतिः । बद्धोऽबद्धः स कूपः स्यात् तदम्भः कौपमुच्यते ।। भावप्र० । कूपक पुं. ( कूपे गर्ते कायति कै+क) नौनी वश्येनो थांलसी - नौकागुणबन्धनस्तम्भः । नहीनी वय्येनुं आउ, नहीनी वय्येनो पर्वत, भाटीनुं वासा, तेल वगेरे राजवानुं वासा, डूपो, यिता, हवाडी. कूपकच्छप पुं. (कूपस्य कच्छपः) डूवानो अयजी (पु.) (कूपे एव अन्यत्र संचारशून्यः कच्छप इव) કૂવાના કાચબાની પેઠે અન્યત્ર સંચારશૂન્ય-ગતિ નહીં કરી શકનારો. અલ્પ વિષયને જાણતો હોવાથી અબુઝ पुरुष.
कूपकार त्रि. ( कूपं करोति कृ + अण् ) डूवो जोहनारी,
डूंवो ४२नारो. -तडाग-कूपकर्तारो मुच्यन्ते ते तृषाभयात्। कूपकिंन् त्रि. वानी सभीपनो प्रदेश वगेरे. कूपखा त्रि. (कूपं खनति खन् वेदे विट् डा च) डूवी जोहनार.
कूपज पुं. (कूप इव जायते जन्+ड) रोमडूप, वाटांनुं छीद्र.
कूपद् अव्य० (कूप् वा० अदि) प्रश्न तथा प्रशंसा અર્થમાં વપરાય છે.
कूपमण्डूक पुं. (कूपस्य मण्डूकः ) हूवानो हेडओओ. (पुं. कूपे एवान्यत्र संचारशून्यः मण्डूक इव) डूड!. વિના બીજા કોઈ સ્થળે નહીં જનાર, દેડકા જેવો પોતાના ઘરમાં બેસી રહેનાર અલ્પજ્ઞ પુરૂષ. कूपाङ्ग न. (कूपाकारमङ्गमस्मिन्) वायुं, रोमांय. कूपार पुं. ( कूं पृथिवों पिपर्ति पृ + अण्) हरियो, समुद्र. कूपिका स्त्री. ( कूपी+क+टाप्) तेल वगेरे भवानी
शीशी, नहीं वरयेनुं आउ.
कूपी स्त्री. ( कूप् +इन् + ङीष्) तेस वगेरे भरवानी डुप्पी. कूप्य त्रि. ( कूपे भवादि यत्) वामां थनार. कूवर पुं. न. २थ डे गाडांनी अंटडी. कूम न. ( कोः पृथिव्याः उमा कान्ति यतः) सरोवर. कूमनस् त्रि. ( कुत्सितं मनोऽस्य) जराज भनवालु.
For Private & Personal Use Only
www.jainelibrary.org